4. छब्बस्ससिक्खापदवण्णना
चतुत्थे ओरेन चे छन्नं वस्सानन्ति छन्नं वस्सानं ओरिमभागे, अन्तोति अत्थो. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो गिलानस्स भिक्खुनो सन्थतसम्मुतिं देति, तं ठपेत्वा अलद्धसम्मुतिकस्स छब्बस्सब्भन्तरे अञ्ञं सन्थतं करोन्तस्स निस्सग्गियं hoti.सावत्थियं सम्बहुले भिक्खू आरब्भ अनुवस्सं सन्थतं कारापनवत्थुस्मिं पञ्ञत्तं, “अञ्ञत्र भिक्खुसम्मुतिया”ति अयमेत्थ अनुपञ्ञत्ति, सा येन लद्धा होति, तस्स याव रोगो न वूपसम्मति, वूपसन्तो वा पुन कुप्पति, ताव गतगतट्ठाने अनुवस्सम्पि कातुं वट्टति, अञ्ञस्सत्थाय कारेतुं, कतञ्च पटिलभित्वा परिभुञ्जितुम्पि वट्टति, सेसं पठमसदिसमेवाति.
छब्बस्ससिक्खापदवण्णना निट्ठिता.