2. सुद्धकाळकसिक्खापदवण्णना

दुतिये सुद्धकाळकानन्ति सुद्धानं काळकानं अञ्ञेहि अमिस्सीकतानं. वेसालियं छब्बग्गिये आरब्भ तादिसं सन्थतं करणवत्थुस्मिं पञ्ञत्तं, सेसं पठमसदिसमेवाति.

सुद्धकाळकसिक्खापदवण्णना निट्ठिता.

3. द्वेभागसिक्खापदवण्णना

ततिये द्वे भागाति द्वे कोट्ठासा. आदातब्बाति गहेतब्बा. गोचरियानन्ति कपिलवण्णानं. अयं पनेत्थ विनिच्छयो– यत्तकेहि कत्तुकामो होति, तेसु तुलयित्वा द्वे कोट्ठासा काळकानं गहेतब्बा, एको ओदातानं, एको गोचरियानं. एकस्सापि काळकलोमस्स अतिरेकभावे निस्सग्गियं होति, ऊनकं वट्टति.
सावत्थियं छब्बग्गिये आरब्भ तादिसं सन्थतं करणवत्थुस्मिं पञ्ञत्तं, किरियाकिरियं, सेसं पठमसदिसमेवाति. इमानि पन तीणि निस्सज्जित्वा पटिलद्धानिपि परिभुञ्जितुं न वट्टन्ति.

द्वेभागसिक्खापदवण्णना निट्ठिता.