5. निसीदनसिक्खापदवण्णना
पञ्चमे पुराणसन्थतं नाम यत्थ सकिम्पि निसिन्नो वा होति निपन्नो वा. समन्ताति एकपस्सतो वट्टं वा चतुरस्सं वा छिन्दित्वा गहितट्ठानं यथा विदत्थिमत्तं होति, एवं गहेतब्बं. सन्थरन्तेन पन एकदेसे वा सन्थरितब्बं, विजटेत्वा वा मिस्सकं कत्वा सन्थरितब्बं, एवं थिरतरं होति. अनादा चेति सति पुराणसन्थते अग्गहेत्वा. असति पन अग्गहेत्वापि वट्टति, अञ्ञस्सत्थाय कारेतुं, कतञ्च पटिलभित्वा परिभुञ्जितुम्पि vaµµati.सावत्थियं सम्बहुले भिक्खू आरब्भ सन्थतविस्सज्जनवत्थुस्मिं पञ्ञत्तं, सेसं ततियसदिसमेवाति.
निसीदनसिक्खापदवण्णना निट्ठिता.