7. ततुत्तरिसिक्खापदवण्णना

सत्तमे तञ्चेति तं अच्छिन्नचीवरं वा नट्ठचीवरं वा. अभिहट्ठुन्ति अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति. पवारेय्याति इच्छापेय्य, इच्छं रुचिं उप्पादेय्य, “यावत्तकं इच्छसि, तावत्तकं गण्हाही”ति एवं निमन्तेय्याति अत्थो, यथा वा “नेक्खम्मं दट्ठु खेमतो”ति (सु. नि. 426, 1104; चूळनि. जतुकण्णीमाणवपुच्छानिद्देस 67) एत्थ दिस्वाति अत्थो, एवमिधापि “अभिहट्ठुं पवारेय्या”ति उपनेत्वा पुरतो ठपेन्तो कायेन वा, “अम्हाकं दुस्सकोट्ठागारतो यत्तकं इच्छथ, तत्तकं गण्हथा”ति वदन्तो वाचाय वा अभिहरित्वा निमन्तेय्याति अत्थो. सन्तरुत्तरपरमन्ति स-अन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति वुत्तं होति. ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न ततो परं.
तत्रायं विनिच्छयो– यस्स अधिट्ठितचीवरस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसितब्बं. यस्स द्वे नट्ठानि, तेन एकं सादितब्बं. सचे पन पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि, एवं एकं सादियन्तेनेव समो भविस्सति. यस्स तीसु एकं नट्ठं, किञ्चि न सादितब्बं. यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बं. यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि. भिक्खुनिया पन पञ्चसु नट्ठेसु द्वे सादितब्बानि, चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु न किञ्चि सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा. येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि विञ्ञापनप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ “इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं ततुत्तरि विञ्ञापितं निस्सग्गियन्”ति (पारा. 524) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
सावत्थियं छब्बग्गिये भिक्खू आरब्भ बहुचीवरविञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स वा दुक्कटं. द्वे चीवरानि कत्वा “सेसकं आहरिस्सामी”ति वत्वा गण्हन्तस्स, “सेसकं तुय्हंयेव होतू”ति वुत्तस्स, न अच्छिन्ननट्ठकारणा दिन्नं गण्हन्तस्स, वुत्तनयेन ञातकप्पवारिते विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. ततुत्तरिता अच्छिन्नादिकारणता अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

ततुत्तरिसिक्खापदवण्णना निट्ठिता.