8. उपक्खटसिक्खापदवण्णना
अट्ठमे भिक्खुं पनेव उद्दिस्साति “इत्थन्नामस्स भिक्खुनो दस्सामी”ति एवं अपदिसित्वा. चीवरचेतापन्नन्ति हिरञ्ञादिकं चीवरमूलं. उपक्खटं होतीति सज्जितं होति, संहरित्वा ठपितं. चेतापेत्वाति परिवत्तेत्वा, कारेत्वा वा किणित्वा वाति अत्थो. चीवरेन अच्छादेस्सामीति वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो दस्सामीति अयं पनेत्थ अत्थो. तत्र चे सोति यत्र सो गहपति वा गहपतानी वा, तत्र सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य चेति अयमेत्थ पदसम्बन्धो. विकप्पं आपज्जेय्याति विसिट्ठकप्पं अधिकविधानं आपज्जेय्य. यथा पन तमापज्जति, तं दस्सेतुं साधु वताति-आदिमाह. तत्थ साधूति आयाचने निपातो. वताति परिवितक्के. मन्ति अत्तानं निद्दिसति. आयस्माति परं आलपति. एवरूपं वा एवरूपं वाति आयतादीसु अञ्ञतरं. कल्याणकम्यतं उपादायाति सुन्दरकामतं विसिट्ठकामतं चित्तेन गहेत्वा, तस्स “आपज्जेय्य चे”ति-इमिना सम्बन्धो, सचे पन एवरूपं आपज्जन्तस्स तस्स वचनेन यो पठमं अधिप्पेततो मूलं वड्ढेत्वा सुन्दरतरं चेतापेति, तस्स पयोगे भिक्खुनो दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ “इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितं अञ्ञातकं गहपतिकं उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गियन्”ति (पारा. 529) इमिना नयेन निस्सज्जनविधानं veditabba½.सावत्थियं उपनन्दं आरब्भ चीवरे विकप्पं आपज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स वा दुक्कटं. महग्घं चेतापेतुकामं अप्पग्घं वा, एतेनेव मूलेन “अञ्ञं एवरूपं वा देही”ति वदन्तस्स, वुत्तनयेन ञातकप्पवारिते विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. चीवरे भिय्योकम्यता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.
उपक्खटसिक्खापदवण्णना निट्ठिता.