6. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

छट्ठे गहपतिन्ति भिक्खूसु अपब्बजितमनुस्सं. गहपतानिन्ति भिक्खुनीसु अपब्बजितित्थिं, एस नयो सब्बेसु गहपतिप्पटिसंयुत्तेसु सिक्खापदेसु. विञ्ञापेय्याति याचेय्य वा याचापेय्य वा. अञ्ञत्र समयाति यो अच्छिन्नचीवरो वा होति नट्ठचीवरो वा, तस्स तं समयं ठपेत्वा अञ्ञस्मिं विञ्ञापनप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ “इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं अञ्ञत्र समया विञ्ञापितं निस्सग्गियन्”ति (पारा. 524) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
सावत्थियं उपनन्दं आरब्भ चीवरविञ्ञापनवत्थुस्मिं पञ्ञत्तं. “अञ्ञत्र समया”ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स च दुक्कटं. समये वा ञातकप्पवारिते वा विञ्ञापेन्तस्स, अञ्ञस्स वा ञातकप्पवारिते तस्सेवत्थाय विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.