5. चीवरप्पटिग्गहणसिक्खापदवण्णना

पञ्चमे अञ्ञातिकायाति-इदं वुत्तनयमेव, तस्मा इतो परं कत्थचि न विचारयिस्साम. चीवरन्ति छन्नं अञ्ञतरं विकप्पनुपगं, एस नयो सब्बेसु चीवरप्पटिसंयुत्तसिक्खापदेसु. यत्थ पन विसेसो भविस्सति, तत्थ वक्खाम. पटिग्गण्हेय्याति-एत्थ हत्थेन वा हत्थे देतु, पादमूले वा ठपेतु, धम्मकथं कथेन्तस्स वत्थेसु खिपियमानेसु उपचारं मुञ्चित्वापि उपरि वा खिपतु, सचे सादियति, पटिग्गहितमेव होति. यस्स कस्सचि पन अनुपसम्पन्नस्स हत्थे पेसितं गण्हितुं वट्टति, “पंसुकूलं गण्हिस्सती”ति सङ्कारकूटादीसु ठपितम्पि पंसुकूलं अधिट्ठहित्वा गहेतुं वट्टतियेव. अञ्ञत्र पारिवत्तकाति यं “अन्तमसो हरीटकक्खण्डम्पि दत्वा वा दस्सामी”ति आभोगं कत्वा वा पारिवत्तकं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो विकप्पनुपगं पटपरिस्सावनम्पि गण्हन्तस्स निस्सग्गियं होति. तत्र “इदं मे, भन्ते, चीवरं अञ्ञातिकाय भिक्खुनिया हत्थतो पटिग्गहितं अञ्ञत्र पारिवत्तका निस्सग्गियन्”ति (पारा. 512) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.
राजगहे उदायित्थेरं आरब्भ चीवरप्पटिग्गहणवत्थुस्मिं पञ्ञत्तं, “अञ्ञत्र पारिवत्तका”ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, गहणत्थाय हत्थप्पसारणादिप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति, निस्सज्जितब्बं, तिकपाचित्तियं, एकतो-उपसम्पन्नाय ञातिकाय च अञ्ञातिकसञ्ञिस्स वेमतिकस्स वा दुक्कटं. विस्सासग्गाहे, तावकालिके, पत्तत्थविकादिम्हि च अनधिट्ठातब्बपरिक्खारे, सिक्खमानसामणेरीनं हत्थतो गहणे, उम्मत्तकादीनञ्च अनापत्ति. विकप्पनुपगचीवरता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि. सञ्चरित्तसमुट्ठानं, किरियाकिरियं, सेसं चतुत्थसदिसमेवाति.

चीवरप्पटिग्गहणसिक्खापदवण्णना निट्ठिता.