उपज्झायवत्तकथावण्णना
64. वज्जावज्जं उपनिज्झायतीति उपज्झायो, नत्थि उपज्झायो एतेसन्ति अनुपज्झायका.तेनाह “वज्जावज्जं उपनिज्झायकेन गरुना विरहिता”ति. तत्थ वज्जावज्जन्तिखुद्दकं महन्तञ्च वज्जं. वुद्धि-अत्थो हि अयमकारो “फलाफलन्”ति-आदीसु विय.उत्तिट्ठपत्तन्ति एत्थ उच्छिट्ठ-सद्दसमानत्थो उत्तिट्ठ-सद्दो. तेनेवाह “तस्मिञ्हिमनुस्सा उच्छिट्ठसञ्ञिनो, तस्मा उत्तिट्ठपत्तन्ति वुत्तन्”ति. पिण्डाय caraºakapattantiimin± पन पत्तस्स सरूपदस्सनमुखेन उच्छिट्ठकप्पनाय कारणं विभावितं. तस्मिन्तितस्मिं पिण्डाय चरणकपत्ते. 65. सगारवा सप्पतिस्साति एत्थ गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता.सह गारवेनाति सगारवा. गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सो,पतिस्सवभूतं तंसभागञ्च यंकिञ्चि गारवन्ति अत्थो. सह पतिस्सेनाति सप्पतिस्सा, ओवादंसम्पटिच्छन्ताति अत्थो पतिस्सीयतीति वा पतिस्सो, गरुकातब्बो.तेन सह पतिस्सेनाति सप्पतिस्सा. अट्ठकथायं पन ब्यञ्जनविचारं अकत्वा अत्थमत्तमेवदस्सेतुं “गरुकभावञ्चेव जेट्ठकभावञ्च उपट्ठपेत्वा”ति वुत्तं. साहूति साधु.लहूति अगरु, मम तुय्हं उपज्झायभावे भारियं नाम नत्थीति अत्थो. ओपायिकन्तिउपायपटिसंयुत्तं ते उपज्झायग्गहणं इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीतिवुत्तं होति. पतिरूपन्ति अनुरूपं तव उपज्झायग्गहणन्ति अत्थो. पासादिकेनातिपसादावहेन कायवचीपयोगेन. सम्पादेहीति तिविधसिक्खं निप्फादेहीति attho.कायेन वाति हत्थमुद्दादिं दस्सेन्तो कायेन वा विञ्ञापेति. गहितो तया…पे…विञ्ञापेतीति “साहू”ति-आदीसु एकं वदन्तोयेव इममत्थं विञ्ञापेतीतिवुच्चति. तेनेवाह “इदमेव ही”ति-आदि. साधूति सम्पटिच्छनं सन्धायातिउपज्झायेन “साहू”ति वुत्ते सद्धिविहारिकस्स “साधू”ति सम्पटिच्छनवचनं सन्धाय.कस्मा नप्पमाणन्ति आह “आयाचनदानमत्तेन ही”ति-आदि, सद्धिविहारिकस्स “उपज्झायोमे, भन्ते, होही”ति आयाचनमत्तेन, उपज्झायस्स च “साहू”ति-आदिना दानवचनमत्तेनातिअत्थो. न एत्थ सम्पटिच्छनं अङ्गन्ति सद्धिविहारिकस्स सम्पटिच्छनवचनं एत्थ उपज्झायग्गहणेअङ्गं न होति. 66. सम्मावत्तनाति सम्मापवत्ति. अस्साति सद्धिविहारिकस्स. तादिसमेवमुखधोवनोदकं दातब्बन्ति उतुम्हि सरीरसभावे च एकाकारे तादिसमेव दातब्बं.द्वे चीवरानीति पारुपनं सङ्घाटिञ्च सन्धाय वदति. यदि एवं “सङ्घाटियो”ति कस्मावुत्तन्ति आह “सब्बञ्हि चीवरं सङ्घटितत्ता सङ्घाटीति वुच्चती”ति. पदवीतिहारेहीतिएत्थ पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहरणट्ठानं दूतविलम्बितं अकत्वासमगमने द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. पदानं वा वीतिहरणं अभिमुखं हरित्वानिक्खेपो पदवीतिहारोति एवमेत्थ अत्थो दट्ठब्बो. इतो पट्ठायाति “न उपज्झायस्सभणमानस्सा”ति एत्थ वुत्त न-कारतो पट्ठाय. सब्बत्थ दुक्कटापत्ति वेदितब्बाति“ईदिसेसु गिलानोपि न मुच्चती”ति दस्सनत्थं वुत्तं. अञ्ञम्पि हि यथावुत्तं उपज्झायवत्तंअनादरियेन अकरोन्तस्स अगिलानस्स वत्तभेदे सब्बत्थ दुक्कटमेव. तेनेव वक्खति“अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं आतब्बं, अनादरेन अकरोन्तस्स वत्तभेदे दुक्कटं. न-कारपटिसंयुत्तेसु पन पदेसुगिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेवा”ति (महाव. अट्ठ. 64).आपत्तिया आसन्नवाचन्ति आपत्तिजनकमेव वचनं सन्धाय वदति. याय हि वाचायआपत्तिं आपज्जति, सा वाचा तस्सा आपत्तिया आसन्नाति vuccati.चीवरेन पत्तं वेठेत्वाति एत्थ “उत्तरासङ्गस्स एकेन कण्णेन वेठेत्वा”ति गण्ठिपदेसुवुत्तं. गामेति गामपरियापन्ने तादिसे किस्मिञ्चि पदेसे. अन्तरघरेति अन्तोगेहे.पटिक्कमनेति आसनसालायं. तिक्खत्तुं पानीयेन पुच्छितब्बोति सम्बन्धो, आदिम्हिमज्झे अन्तेति एवं तिक्खत्तुं पुच्छितब्बोति अत्थो. उपकट्ठोति आसन्नो. धोतवालिकायातिनिरजाय परिसुद्धवालिकाय. सचे पहोतीति वुत्तमेवत्थं विभावेति “न केनचिगेलञ्ञेन अभिभूतो होती”ति. परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा.
उपज्झायवत्तकथावण्णना निट्ठिता.
67. सद्धिविहारिकवत्तकथा उत्तानत्थायेव.