सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना

60. इदानि “तेन खो पन समयेन सञ्चयो परिब्बाजको”ति-आदीसुअपुब्बपदवण्णनं दस्सेन्तो “सारिपुत्तमोग्गल्लाना”ति-आदिमाह. तत्थ सारीब्राह्मणियापुत्तो सारिपुत्तो, मोग्गल्लीब्राह्मणिया पुत्तो मोग्गल्लानो. अम्हाकं किर(a. नि. अट्ठ. 1.1.189-190; ध. प. अट्ठ. 1.10 सारिपुत्तत्थेरवत्थु) भगवतो निब्बत्तितोपुरेतरमेव सारिपुत्तो राजगहनगरस्स अविदूरे उपतिस्सगामे सारीब्राह्मणिया नामकुच्छियं पटिसन्धिं गण्हि. तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामेमोग्गल्लीब्राह्मणिया कुच्छियं पटिसन्धिं गण्हि. तानि किर द्वेपि कुलानि यावसत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायानेव. तेसं द्विन्नं एकदिवसमेव गब्भपरिहारंअदंसु. दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो उपनयिंसु. नामग्गहणदिवसेसारीब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता “उपतिस्सो”ति नामंअकंसु, इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता “कोलितो”ति नामं अकंसु.तेन वुत्तं “गिहिकाले उपतिस्सो कोलितोति एवं पञ्ञायमाननामा”ति.
अड्ढतेय्यसतमाणवकपरिवाराति एत्थ पञ्चपञ्चसतमाणवकपरिवारातिपि वदन्ति. वुत्तञ्हेतंअङ्गुत्तरनिकायट्ठकथायं (a. नि. अट्ठ. 1.1.189-190)–
“उपतिस्समाणवकस्स कीळनत्थाय नदिं वा उय्यानं वा गमनकाले पञ्च सुवण्णसिविकासतानि परिवारानि होन्ति, कोलितमाणवकस्स पञ्च आजञ्ञरथसतानि. द्वेपि जना पञ्चपञ्चमाणवकसतपरिवारा होन्ती”ति.

राजगहे च अनुसंवच्छरं गिरग्गसमज्जं नाम होति. तेसं द्विन्नम्पि एकट्ठानेयेवमञ्चकं बन्धन्ति. द्वेपि एकतोव निसीदित्वा समज्जं पस्सित्वा हसितब्बट्ठाने हसन्ति,संवेगट्ठाने संविज्जन्ति, दायं दातुं युत्तट्ठाने दायं देन्ति. तेसं इमिनाव नियामेनएकदिवसं समज्जं पस्सन्तानं परिपाकगतत्ता ञाणस्स पुरिमदिवसेसु विय हसितब्बट्ठानेहासो वा संवेगट्ठाने संविज्जनं वा दायं दातुं युत्तट्ठाने दायदानं वा नाहोसि.द्वेपि पन जना एवं चिन्तयिंसु “किं एत्थ ओलोकेतब्बं अत्थि, सब्बेपिमेअप्पत्ते वस्ससते अपण्णत्तिकभावं गमिस्सन्ति, अम्हेहि पन एकं मोक्खधम्मं गवेसितुंवट्टती”ति आरम्मणं गहेत्वा निसीदिंसु. ततो कोलितो उपतिस्सं आह “सम्म उपतिस्स,न त्वं अञ्ञदिवसेसु विय हट्ठपहट्ठो, अनत्तमनधातुकोसि, किं ते सल्लक्खितन्”ति.“सम्म कोलित, एतेसं ओलोकने सारो नत्थि, निरत्थकमेतं, अत्तनो मोक्खधम्मंगवेसितुं वट्टती”ति इदं चिन्तयन्तो निसिन्नोम्हीति. त्वं पन कस्मा अनत्तमनोति.सोपि तथेव आह. अथस्स अत्तना सद्धिं एकज्झासयतं ञत्वा उपतिस्सो एवमाह “अम्हाकंउभिन्नं सुचिन्तितं, मोक्खधम्मं पन गवेसन्तेहि एका पब्बज्जा लद्धुं वट्टति, कस्ससन्तिके पब्बजामा”ति.

तेन खो पन समयेन सञ्चयो परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसायसद्धिं. ते “तस्स सन्तिके पब्बजिस्सामा”ति पञ्चहि माणवकसतेहि सद्धिं सञ्चयस्ससन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो अतिरेकलाभग्गयसग्गप्पत्तोअहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमद्दित्वा “आचरिय, तुम्हाकंजाननसमयो एत्तकोव, उदाहु उत्तरिपि अत्थी”ति पुच्छिंसु. सञ्चयो “एत्तकोव,सब्बं तुम्हेहि ञातन्”ति आह. तस्स कथं सुत्वा चिन्तयिंसु “एवं सति इमस्ससन्तिके ब्रह्मचरियवासो निरत्थको, मयं मोक्खधम्मं गवेसितुं निक्खन्ता, सो इमस्ससन्तिके उप्पादेतुं न सक्का, महा खो पन जम्बुदीपो, गामनिगमराजधानियो चरन्ताअवस्सं मोक्खधम्मदेसकं आचरियं लभिस्सामा”ति. ते ततो पट्ठाय “यत्थ यत्थ पण्डितासमणब्राह्मणा अत्थी”ति सुणन्ति, तत्थ तत्थ गन्त्वा पञ्हसाकच्छं करोन्ति, तेहि पुट्ठंपञ्हं अञ्ञो कथेतुं समत्थो नाम नत्थि, ते पन तेसं पञ्हं विस्सज्जेन्ति. एवं सकलजम्बुदीपंपरिग्गण्हित्वा निवत्तित्वा सकट्ठानमेव आगन्त्वा “सम्म कोलित, यो पठमं अमतंअधिगच्छति सो आरोचेतू”ति कतिकं अकंसु. इममेव वत्थुं सङ्खिपित्वा दस्सेन्तो“तत्र नेसं महाजनं दिस्वा…पे… कतिकं अकंसू”ति आह.
तत्थ छन्नपरिब्बाजकस्साति सेतपटधरस्स परिब्बाजकस्स. तेन नायं नग्गपरिब्बाजकोतिदस्सेति. पासादिकेन अभिक्कन्तेनाति-आदीसु पासादिकेनाति पसादावहेनसारुप्पेन समणानुच्छविकेन. अभिक्कन्तेनाति गमनेन. पटिक्कन्तेनातिनिवत्तनेन. आलोकितेनाति पुरतो दस्सनेन. विलोकितेनाति इतो चितोदस्सनेन. समिञ्जितेनाति पब्बसङ्कोचनेन. पसारितेनाति तेसंयेव पसारणेन.सब्बत्थ इत्थम्भूतलक्खणे करणवचनं, तस्मा सतिसम्पजञ्ञकेहि वभिसङ्खतत्ता पासादिक-अभिक्कन्तपटिक्कन्त-आलोकितविलोकितसमिञ्जितपसारितोहुत्वाति वुत्तं होति. ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु. इरियापथसम्पन्नोतिताय पासादिक-अभिक्कन्तादिताय सम्पन्न-इरियापथो. अत्थिकेहि उपञ्ञातन्ति“मरणे सति अमतेनपि भवितब्बन्”ति एवं अनुमानञाणेन “अत्थी”ति उपगतं निब्बानंनाम, तं मग्गन्तो परियेसन्तो यन्नूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यन्तिसम्बन्धो. सुदिन्नकण्डे वुत्तप्पकारन्ति “दानपतीनं घरेसु साला होन्ति, आसनानिचेत्थ पञ्ञत्तानि होन्ति, उपट्ठापितं उदककञ्जियं, तत्थ पब्बजिता पिण्डाय चरित्वानिसीदित्वा भुञ्जन्ति. सचे इच्छन्ति, दानपतीनम्पि सन्तकं गण्हन्ति, तस्मा तम्पिअञ्ञतरस्स कुलस्स ईदिसाय सालाय अञ्ञतरं कुट्टमूलन्ति वेदितब्बन्”ति एवं वुत्तप्पकारं.
अप्पं वा बहुं वा भासस्सूति परिब्बाजको “अहं उपतिस्सो नाम, त्वं यथासत्तियाअप्पं वा बहुं वा पावद, एतं नयसतेन नयसहस्सेन पटिविज्झितुं मय्हं भारो”तिचिन्तेत्वा एवमाह. निरोधो च निरोधुपायो च एकदेससरूपेकसेसनयेन “निरोधो”तिवुत्तोति दस्सेन्तो “अथ वा”ति-आदिमाह. पटिपादेन्तोति निगमेन्तो. इमंधम्मपरियायं सुत्वा विरजं वीतमलं धम्मचक्खुं उदपादीति एत्थ परिब्बाजको पठमपदद्वयमेवसुत्वा सहस्सनयसम्पन्ने सोतापत्तिफले पतिट्ठहि. इतरपदद्वयं सोतापन्नकाले निट्ठासीतिवेदितब्बं.
बहुकेहि कप्पनहुतेहीति एत्थ दस दसकानि सतं, दस सतानि सहस्सं, सहस्सानंसतं सतसहस्सं, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानंसतं कोटिपकोटि, कोटिपकोटिसतसहस्सानं सतं एकनहुतन्ति वेदितब्बं.
61. अथ खो सारिपुत्तो परिब्बाजको येन मोग्गल्लानो परिब्बाजकोतेनुपसङ्कमीति (a. नि. अट्ठ. 1.1.189-190; ध. प. अट्ठ. 1.10 सारिपुत्तत्थेरवत्थु)सोतापन्नो हुत्वा उपरिविसेसे अप्पवत्तन्ते “भविस्सति एत्थ कारणन्”ति सल्लक्खेत्वाथेरं आह “भन्ते, मा उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकंसत्था वसती”ति. वेळुवने परिब्बाजकाति. “भन्ते, तुम्हे पुरतो याथ, मय्हंएको सहायको अत्थि, अम्हेहि च अञ्ञमञ्ञं कतिका कता ‘यो पठमं अमतं अधिगच्छति,सो आरोचेतू’ति, अहं तं पटिञ्ञं मोचेत्वा सहायकं गहेत्वा तुम्हाकं गतमग्गेनेवसत्थु सन्तिकं आगमिस्सामी”ति पञ्चपतिट्ठितेन थेरस्स पादेसु निपतित्वा तिक्खत्तुंपदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामाभिमुखो अगमासि.
62. सारिपुत्तं परिब्बाजकं एतदवोचाति “अज्ज मय्हं सहायस्स मुखवण्णो naaññadivasesu विय, अद्धा अनेन अमतं अधिगतं भविस्सती”ति अमताधिगमं पुच्छन्तो एतदवोच.सोपिस्स “आमावुसो, अमतं अधिगतन्”ति पटिजानित्वा सब्बं पवत्तिं आरोचेत्वातमेव गाथं अभासि. गाथापरियोसाने मोग्गल्लानो परिब्बाजको सोतापत्तिफले पतिट्ठहि.तेन वुत्तं “अथ खो मोग्गल्लानस्स परिब्बाजकस्स…पे… धम्मचक्खुं उदपादी”ति.गच्छाम मयं, आवुसो, भगवतो सन्तिकेति “कहं सम्म सत्था वसती”ति पुच्छित्वा“वेळुवने किर सम्म, एवं नो आचरियेन अस्सजित्थेरेन कथितन्”ति वुत्ते एवमाह.
सारिपुत्तत्थेरो च नामेस सदापि आचरियपूजकोव, तस्मा सहायं मोग्गल्लानं परिब्बाजकंएवमाह “अम्हेहि अधिगतं अमतं अम्हाकं आचरियस्स सञ्चयपरिब्बाजकस्सपि कथेस्साम,बुज्झमानो पटिविज्झिस्सति, अप्पटिविज्झन्तो अम्हाकं सद्दहित्वा सत्थु सन्तिकं गमिस्सति,बुद्धानं देसनं सुत्वा मग्गफलप्पटिवेधं करिस्सती”ति. ततो द्वेपि जना सञ्चयस्ससन्तिकं अगमंसु. तेन वुत्तं “अथ खो सारिपुत्तमोग्गल्लाना येन सञ्चयोपरिब्बाजको तेनुपसङ्कमिंसू”ति. उपसङ्कमित्वा च “आचरिय, त्वं किं करोसि, लोकेबुद्धो उप्पन्नो, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो, आयाम दसबलंपस्सिस्सामा”ति. सो “किं वदथ ताता”ति तेपि वारेत्वा लाभग्गयसग्गप्पवत्तिमेवनेसं दीपेति. ते “अम्हाकं एवरूपो अन्तेवासिकवासो निच्चमेव होतु, तुम्हाकंपन गमनं वा अगमनं वा जानाथा”ति आहंसु. सञ्चयो “इमे एत्तकं जानन्ता ममवचनं न करिस्सन्ती”ति ञत्वा “गच्छथ तुम्हे ताता, अहं महल्लककाले अन्तेवासिकवासंवसितुं न सक्कोमी”ति आह. ते अनेकेहिपि कारणसतेहि तं बोधेतुं असक्कोन्ताअत्तनो ओवादे वत्तमानं जनं आदाय वेळुवनं अगमंसु. पञ्चसु अन्तेवासिकसतेसुअड्ढतेय्यसता निवत्तिंसु, अड्ढतेय्यसता तेहि सद्धिं अगमंसु. तेन वुत्तं “अथ खोसारिपुत्तमोग्गल्लाना तानि अड्ढतेय्यानि परिब्बाजकसतानि आदाय येन वेळुवनंतेनुपसङ्कमिंसू”ति.
विमुत्तेति यथावुत्तलक्खणे निब्बाने तदारम्मणाय फलविमुत्तिया अधिमुत्ते ने सारिपुत्तमोग्गल्लानेब्याकासीति सम्बन्धो.
एवं ब्याकरित्वा च सत्था चतुपरिसमज्झे धम्मं देसेन्तो नेसं परिसाय चरियवसेन धम्मदेसनंवड्ढेसि, ठपेत्वा द्वे अग्गसावके सब्बेपि अड्ढतेय्यसता परिब्बाजका अरहत्तं पापुणिंसु.सत्था “एथ भिक्खवो”ति हत्थं पसारेसि, सब्बेसं केसमस्सु अन्तरधायि, इद्धिमयपत्तचीवरंकायपटिबद्धं अहोसि. अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतं, उपरिमग्गत्तयकिच्चंपन न निट्ठाति. कस्मा? सावकपारमीञाणस्स महन्तताय. अथायस्मा महामोग्गल्लानोपब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवाळगामकं उपनिस्साय समणधम्मंकरोन्तो थिनमिद्धं ओक्कमन्तो सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा तथागतेनदिन्नं धातुकम्मट्ठानं सुणन्तोव उपरिमग्गत्तयकिच्चं निट्ठापेत्वा सावकपारमीञाणस्समत्थकं पत्तो. सारिपुत्तत्थेरोपि पब्बजितदिवसतो अद्धमासं अतिक्कमित्वा सत्थारासद्धिं तमेव राजगहं उपनिस्साय सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्सवेदनापरिग्गहसुत्तन्ते देसियमाने सुत्तानुसारेन ञाणं पेसेत्वा परस्स वड्ढितभत्तंभुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पत्तो. तेनेवाह “महामोग्गल्लानत्थेरोसत्तहि दिवसेहि अरहत्ते पतिट्ठितो, सारिपुत्तत्थेरो अद्धमासेना”ति.
यदिपि महामोग्गल्लानत्थेरो न चिरस्सेव अरहत्तं पत्तो, धम्मसेनापतिततो चिरेन, एवं सन्तेपि सारिपुत्तत्थेरोव महापञ्ञतरो. महामोग्गल्लानत्थेरोहि सावकानं सम्मसनचारं यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो सत्तदिवसे वायमित्वा अरहत्तं पत्तो. सारिपुत्तत्थेरो ठपेत्वा बुद्धानं पच्चेकबुद्धानञ्चसम्मसनचारं सावकानं सम्मसनचारं निप्पदेसं सम्मसि, एवं सम्मसन्तो अद्धमासं वायमि.उक्कंसगतस्स सावकानं सम्मसनचारस्स निप्पदेसेन पवत्तियमानत्ता सावकपारमीञाणस्सच तथा परिपाचेतब्बत्ता. यथा हि पुरिसो “वेणुयट्ठिं गण्हिस्सामी”ति महाजटंवेणुं दिस्वा “जटं छिन्दन्तस्स पपञ्चो भविस्सती”ति अन्तरेन हत्थं पवेसेत्वा सम्पत्तमेवयट्ठिं मूले च अग्गे च छिन्दित्वा आदाय पक्कमेय्य, सो किञ्चापि पठमतरं गच्छति,यट्ठिं पन सारं वा उजुं वा न लभति. अपरो तथारूपमेव वेणुं दिस्वा सचे सम्पत्तयट्ठिंगण्हिस्सामि, सारं वा उजुं वा न लभिस्सामीति कच्छं बन्धित्वा महन्तेन सत्थेनवेणुजटं छिन्दित्वा सारा चेव उजू च यट्ठियो उच्चिनित्वा आदाय पक्कमेय्य, अयंकिञ्चापि पच्छा गच्छति, यट्ठियो पन सारा चेव उजू च लभति, एवंसम्पदमिदं इमेसंद्विन्नं थेरानं पधानं.
सम्मसनचारो च नामेत्थ विपस्सनाभूमि वेदितब्बा सम्मसनं चरति एत्थाति सम्मसनचारोतिकत्वा. तत्थ बुद्धानं सम्मसनचारो दससहस्सलोकधातुयं सत्तसन्तानगता अनिन्द्रियबद्धाच सङ्खाराति वदन्ति. कोटिसतसहस्सचक्कवाळेसूति अपरे. तथा हि अत्तनियवसेनपटिच्चसमुप्पादनयं ओतरित्वा छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणंपवत्तं. पच्चेकबुद्धानं ससन्तानगतेहि सद्धिं मज्झिमदेसवासीसत्तसन्तानगता अनिन्द्रियबद्धाच सङ्खारा सम्मसनचारोति वदन्ति. जम्बुदीपवासीसन्तानगताति केचि. ससन्तानगतेसब्बधम्मे परसन्तानगते च सन्तानविभागं अकत्वा बहिद्धाभावसामञ्ञतो सम्मसनं, अयंसावकानं सम्मसनचारो. मोग्गल्लानत्थेरो पन बहिद्धा धम्मेपि ससन्तानविभागेन केचिकेचि उद्धरित्वा सम्मसि, तञ्च खो ञाणेन फुट्ठमत्तं कत्वा. तेन वुत्तं “यट्ठिकोटियाउप्पीळेन्तो विय एकदेसमेव सम्मसन्तो”ति. तत्थ ञाणेन नाम यावता नेय्यं वत्तितब्बं,तावता अवत्तनतो “यट्ठिकोटिया उप्पीळेन्तो विया”ति वुत्तं, anupadadhammavipassan±yaabh±vato “एकदेसमेव सम्मसन्तो”ति वुत्तं. धम्मसेनापतिनोपि यथावुत्तसावकानंविपस्सनाय भूमियेव सम्मसनचारो. तत्थ पन थेरो सातिसयं निरवसेसं अनुपदञ्च सम्माविपस्सि. तेन वुत्तं “सावकानं सम्मसनचारं निप्पदेसं सम्मसी”ति.
एत्थ च सुक्खविपस्सका लोकियाभिञ्ञप्पत्ता पकतिसावका महासावका अग्गसावकापच्चेकबुद्धा सम्मासम्बुद्धाति छसु जनेसु सुक्खविपस्सकानं झानाभिञ्ञाहि अनधिगतपञ्ञानेपुञ्ञत्ताअन्धानं विय इच्छितपदेसोक्कमनं विपस्सनाकाले इच्छितिच्छितधम्मभावना नत्थि,ते यथापरिग्गहितधम्ममत्तेयेव विपस्सनं वड्ढेन्ति. लोकियाभिञ्ञप्पत्ता पन पकतिसावकायेन मुखेन विपस्सनं आरभन्ति, ततो अञ्ञेनपि विपस्सनं वित्थारिकं कातुं सक्कोन्तिविपुलञाणत्ता. महासावका अभिनीहारसम्पन्नत्ता ततो सातिसयं विपस्सनं वित्थारिकंकातुं सक्कोन्ति. अग्गसावकेसु दुतियो अभिनीहारसम्पत्तिया समाधानस्स सातिसयत्ताविपस्सनं ततोपि वित्थारिकं करोति. पठमो पन ततोपि महापञ्ञताय सावकेहि असाधारणंकत्वा विपस्सनं वित्थारिकं करोति. पच्चेकबुद्धा तेहिपि महाभिनीहारताय अत्तनोअभिनीहारानुरूपं ततोपि वित्थारिकं विपस्सनं करोन्ति. बुद्धानं सम्मदेव परिपूरितपञ्ञापारमीपभावितासब्बञ्ञुतञ्ञाणाधिगमस्स अनुरूपा यथा नाम कतवालवेधपरिचयेन सरभङ्गसदिसेन धनुग्गहेनखित्तो सरो अन्तरा रुक्खलतादीसु असज्जमानो लक्खेयेव पतति, न सज्जति न विरज्जति,एवं अन्तरा असज्जमाना अविरज्जमाना विपस्सना सम्मसनीयधम्मेसु याथावतो नानानयेहिपवत्तति, यं “महावजिरञाणन्”ति वुच्चति.
एतेसु च सुक्खविपस्सकानं विपस्सनाचारो खज्जोतप्पभासदिसो, अभिञ्ञप्पत्तपकतिसावकानंदीपप्पभासदिसो, महासावकानं उक्काप्पभासदिसो, अग्गसावकानं ओसधितारकप्पभासदिसो,पच्चेकबुद्धानं चन्दप्पभासदिसो, सम्मासम्बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसोहुत्वा उपट्ठाति. तथा सुक्खविपस्सकानं विपस्सनाचारो अन्धानं अट्ठिकोटिया गमनसदिसो, लोकियाभिञ्ञप्पत्तपकतिसावकानं दण्डकसेतुगमनसदिसो,महासावकानं जङ्घसेतुगमनसदिसो, अग्गसावकानं सकटसेतुगमनसदिसो, पच्चेकबुद्धानंमहाजङ्घमग्गगमनसदिसो, सम्मासम्बुद्धानं महासकटमग्गगमनसदिसो. तथा बुद्धानं पच्चेकबुद्धानञ्चविपस्सना चिन्तामयञाणसंवड्ढितत्ता सयम्भूञाणभूता, इतरेसं सुतमयञाणसंवड्ढितत्तापरोपदेससम्भूताति वेदितब्बा.
इदानि उभिन्नम्पि थेरानं पुब्बयोगं दस्सेतुं “अतीते किरा”ति-आदिमाह. तंसब्बं उत्तानत्थमेव.
63. गिरिब्बजनगरन्ति समन्ता पब्बतपरिक्खित्तं वजसदिसं हुत्वा तिट्ठतीति गिरिब्बजन्तिएवंलद्धनामं राजगहनगरं. उसूयनकिरियाय कम्मभावं सन्धाय “उपयोगत्थे वा”तिवुत्तं.

सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना निट्ठिता.