नसम्मावत्तनादिकथावण्णना

68. नसम्मावत्तनादिकथायं गेहस्सितपेमन्ति “पिता मे अयन्”ति एवं उप्पन्नपेमं.उपज्झायम्हि पितुचित्तुपट्ठानमेव हि इध गेहस्सितपेमं नाम. न हि इदं अकुसलपक्खियंगेहस्सितपेमं सन्धाय वुत्तं पटिविद्धसच्चानं पहीनानुगेधानं तदसम्भवतो, न च भगवाभिक्खू संकिलेसे नियोजेति, गेहस्सितपेमसदिसत्ता पन पेममुखेन मेत्तासिनेहोइध वुत्तोति वेदितब्बं. “तेसु एको वत्तसम्पन्नो भिक्खु…पे… तेसं अनापत्ती”तिवचनतो सचे एको वत्तसम्पन्नो भिक्खु “भन्ते, तुम्हे अप्पोस्सुक्का होथ, अहंतुम्हाकं सद्धिविहारिकं अन्तेवासिकं वा गिलानं उपट्ठहिस्सामि, ओवदितब्बंओवदिस्सामि, इति करणीयेसु उस्सुक्कं आपज्जिस्सामी”ति वदति, ते एव वा सद्धिविहारिकादयो“भन्ते, तुम्हे केवलं अप्पोस्सुक्का होथा”ति वदन्ति, वत्तं वा न सादियन्ति ततो पट्ठाय आचरियुपज्झायानं अनापत्तीति वदन्ति. सेसमेत्थ उत्तानमेव.

नसम्मावत्तनादिकथावण्णना निट्ठिता.