बिम्बिसारसमागमकथावण्णना
55. इदानि “अथ खो भगवा गयासीसे यथाभिरन्तं विहरित्वा”ति-आदीसु या सा अनुत्तानपदवण्णना,तं दस्सेतुं “लट्ठिवनेति तालुय्याने”ति-आदि आरद्धं. तत्थ तालुय्यानेतितालरुक्खानं बहुभावतो एवंलद्धनामे उय्याने. अप्पेकच्चे येन भगवा तेनञ्जलिंपणामेत्वाति-आदीसु अञ्जलिं पणामेत्वाति ये उभतोपक्खिका, ते सन्धायेतं वुत्तं.ते किर एवं चिन्तयिंसु “सचे नो मिच्छादिट्ठिका चोदेस्सन्ति ‘कस्मा तुम्हे समणंगोतमं वन्दित्था’ति, तेसं ‘किं अञ्जलिमत्तकरणेनपि वन्दितं होती’ति वक्खाम. सचेनो सम्मादिट्ठिका चोदेस्सन्ति ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिंपहरन्तेनेव वन्दितं होति, ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा”ति. नामगोत्तंसावेत्वाति “भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इध आगतो”तिवदन्ता नामं सावेन्ति नाम, “भो गोतम, अहं वासेट्ठो नाम कच्चानो नाम इधागतो”तिवदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णकुलपुत्ता परिसमज्झे नामगोत्तवसेनपाकटा भविस्सामाति एवं अकंसु. ये पन तुण्हीभूता निसीदिंसु,ते केराटिका चेव अन्धबाला च. तत्थ केराटिका “एकं द्वे कथासल्लापेकरोन्ते विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्तन्”तिततो अत्तानं मोचेन्ता तुण्ही निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्ता मत्तिकापिण्डोविय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.किसकोवदानोति एत्थ किसकानं ओवदानो किसकोवदानोति इमं ताव अत्थविकप्पंदस्सेतुं “तापसचरियाय किससरीरत्ता”ति-आदि वुत्तं. अग्गिहुत्तन्ति aggiparicaraºa½.रूपादयोव इध कामनीयट्ठेन “कामा”ति वुत्ताति आह “एते रूपादयो कामे”ति.यञ्ञा अभिवदन्तीति यागहेतु इज्झन्तीति वदन्ति. उपधीसूति एत्थ चत्तारो उपधीकामुपधि खन्धुपधि किलेसुपधि अभिसङ्खारुपधीति. कामापि हि “यं पञ्च कामगुणेपटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो”ति (म. नि. 1.167)एवं वुत्तस्स सुखस्स अधिट्ठानभावतो उपधीयति एत्थ सुखन्ति इमिना वचनत्थेन “उपधी”तिवुच्चन्ति. खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि ap±yadukkhassaadhiµµh±nabh±vato, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो “उपधी”ति वुच्चन्ति, तेसुखन्धुपधि इधाधिप्पेतोति आह “खन्धुपधीसु मलन्ति ञत्वा”ति. यञ्ञा मलमेववदन्तीति यागहेतु मलमेव इज्झतीति वदन्ति. यिट्ठेति महायागे. हुतेति दिवसेदिवसे कत्तब्ब-अग्गिपरिचरणे. कामभवे असत्तन्ति कामभवे अलग्गं, तब्बिनिमुत्तन्तिवुत्तं होति. 57-58. आसीसनाति पत्थना. दिब्बसुवण्णेसुपि सिङ्गीसुवण्णस्स सब्बसेट्ठत्ता “सिङ्गीनिक्खसवण्णो”तिवुत्तं. यथेव हि मनुस्सपरिभोगे सुवण्णे युत्तिकतं हीनं, ततो रसविद्धं सेट्ठं,रसविद्धतो आकरुप्पन्नं, ततो यं किञ्चि दिब्बं सेट्ठं, एवं दिब्बसुवण्णेसुपिचामीकरतो सातकुम्भं, सातकुम्भतो जम्बुनदं, जम्बुनदतो सिङ्गीसुवण्णं, तस्मातं सब्बसेट्ठं. सिङ्गीनिक्खन्ति च निक्खपरिमाणेन सिङ्गीसुवण्णेन कतं सुवण्णपट्टं.ञ्नकनिक्खेन कतञ्हि घट्टनमज्जनक्खमं न होति, अतिरेकेन कतं घट्टनमज्जनं खमति, वण्णवन्तंपन न होति, फरुसधातुकं खायति, निक्खेन कतं घट्टनमज्जनञ्चेव खमति वण्णवन्तञ्चहोति. निक्खं पन वीसतिसुवण्णन्ति केचि पञ्चवीसतिसुवण्णन्तिअपरे. मज्झिमनिकायट्ठकथायं पन “निक्खं नाम पञ्चसुवण्णा”ति वुत्तं.सुवण्णो नाम चतुधरणन्ति वदन्ति.दससु अरियवासेसु वुत्थवासोति–
“इध, (दी. नि. 3.348; a. नि. 10.20) भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होतिछळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पोपस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो.
“कथञ्च भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति? इध, भिक्खवे, भिक्खुनो कामच्छन्दोपहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चंपहीनं होति, विचिकिच्छा पहीना होति. एवं खो, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनोहोति.
“कथञ्च, भिक्खवे, भिक्खु छळङ्गसमन्नागतो होति? इध, भिक्खवे, भिक्खु चक्खुनारूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेनसद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेनफोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खकोविहरति सतो सम्पजानो. एवं खो, भिक्खवे, भिक्खु छळङ्गसमन्नागतो होति.
“कथञ्च, भिक्खवे, भिक्खु एकारक्खो होति? इध, भिक्खवे, भिक्खु सतारक्खेन चेतसासमन्नागतो होति. एवं खो, भिक्खवे, भिक्खु एकारक्खो होति.
“कथञ्च, भिक्खवे, भिक्खु चतुरापस्सेनो होति? इध, भिक्खवे, भिक्खु सङ्खायेकंपटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेति.एवं खो, भिक्खवे, भिक्खु चतुरापस्सेनो होति.
“कथञ्च, भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति? इध, भिक्खवे, भिक्खु यानितानि पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि सब्बानि तानि नुण्णानिहोन्ति पनुण्णानि चत्तानि वन्तानि मुत्तानि पहीनानि पटिनिस्सट्ठानि. एवं खो,भिक्खवे, भिक्खु पनुण्णपच्चेकसच्चो होति.
“कथञ्च, भिक्खवे, भिक्खु समवयसट्ठेसनो होति? इध, भिक्खवे, भिक्खुनो कामेसनापहीना होति, भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा. एवं खो, भिक्खवे,भिक्खु समवयसट्ठेसनो होति.
“कथञ्च, भिक्खवे, भिक्खु अनाविलसङ्कप्पो होति? इध, भिक्खवे, भिक्खुनो कामसङ्कप्पो पहीनो होति, ब्यापादसङ्कप्पो पहीनो होति, विहिंसासङ्कप्पो पहीनो होति. एवंखो, भिक्खवे, भिक्खु अनाविलसङ्कप्पो होति.
“कथञ्च, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति? इध, भिक्खवे, भिक्खु सुखस्सच पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिंचतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु पस्सद्धकायसङ्खारो होति.
“कथञ्च, भिक्खवे, भिक्खु सुविमुत्तचित्तो होति? इध, भिक्खवे, भिक्खुनोरागाचित्तं विमुत्तं होति, दोसा चित्तं विमुत्तं होति, मोहा चित्तं विमुत्तंहोति. एवं खो, भिक्खवे, भिक्खु सुविमुत्तचित्तो होति.
“कथञ्च, भिक्खवे, भिक्खु सुविमुत्तपञ्ञो होति? इध, भिक्खवे, भिक्खु ‘रागोमे पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो’तिपजानाति, ‘दोसो मे पहीनो…पे… मोहो मे पहीनो उच्छिन्नमूलो तालावत्थुकतोअनभावंकतो आयतिं अनुप्पादधम्मो’ति पजानाति. एवं खो, भिक्खवे, भिक्खु सुविमुत्तपञ्ञोहोती”ति (दी. नि. 3.348; a. नि. 10.20)–
एवमागतेसु दससु अरियवासेसु वुत्थवासो.
तत्थ वसन्ति एत्थाति वासा, अरियानं एव वासाति अरियवासा अनरियानं तादिसानंवासानं असम्भवतो. अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता.एकारक्खोति एका सतिसङ्खाता आरक्खा एतस्साति एकारक्खो. खीणासवस्स (दी.नि. अट्ठ. 3.348; a. नि. अट्ठ. 3.10.20) हि तीसु द्वारेसु सब्बकाले सति आरक्खकिच्चंसाधेति. तेनेवस्स चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनंपच्चुपट्ठितं होतीति वुच्चति.चतुरापस्सेनोति चत्तारि अपस्सेनानि अपस्सया एतस्साति चतुरापस्सेनो. सङ्खायातिञाणेन (दी. नि. अट्ठ. 3.308). पटिसेवतीति ञाणेन ञत्वा सेवितब्बयुत्तकमेवसेवति. तस्स वित्थारो “पटिसङ्खा योनिसो चीवरं परिभुञ्जती”ति-आदिना (म. नि.1.23; a. नि. 6.58) नयेन वेदितब्बो. सङ्खायेकं अधिवासेतीति ञाणेन ञत्वाअधिवासेतब्बयुत्तकमेव अधिवासेति. वित्थारो पनेत्थ “पटिसङ्खा योनिसो खमो होतिसीतस्सा”ति-आदिना (म. नि. 1.24) नयेन वेदितब्बो. परिवज्जेतीति ञाणेन ञत्वापरिवज्जेतब्बयुत्तकमेव परिवज्जेति. तस्स वित्थारो “पटिसङ्खा योनिसो चण्डं हत्थिंपरिवज्जेती”ति-आदिना नयेन वेदितब्बो. विनोदेतीति ञाणेन ञत्वा विनोदेतब्बमेवविनोदेति नुदति नीहरति अन्तो वसितुं न देति. तस्स वित्थारो “उप्पन्नं कामवितक्कंनाधिवासेती”ति-आदिना नयेन वेदितब्बो.पनुण्णपच्चेकसच्चोति (a. नि. अट्ठ. 2.4.38; दी. नि. अट्ठ. 3.348) “इदमेव दस्सनंसच्चं, इदमेव सच्चन्”ति एवं पाटियेक्कं गहितत्ता पच्चेकसङ्खातानि दिट्ठिसच्चानिपनुण्णानि नीहटानि पहीनानि अस्साति पनुण्णपच्चेकसच्चो. पुथुसमणब्राह्मणानन्तिबहूनं समणब्राह्मणानं. एत्थ च समणाति पब्बज्जुपगता. ब्राह्मणाति भोवादिनो.पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि, “इदमेव दस्सनं सच्चं, इदमेवसच्चन्”ति पाटियेक्कं गहितानि बहूनि सच्चानीति अत्थो. नुण्णानीति नीहटानि.पनुण्णानीति सुट्ठु नीहतानि. चत्तानीति विस्सट्ठानि. वन्तानीति वमितानि.मुत्तानीति छिन्नबन्धनानि कतानि. पहीनानीति पजहितानि. पटिनिस्सट्ठानीतियथा न पुन चित्तं आरोहन्ति, एवं पटिविस्सज्जितानि. सब्बानेव चेतानि अरियमग्गाधिगमतोपुब्बे गहितस्स दिट्ठिग्गाहस्स विस्सट्ठभाववेवचनानि.समवयसट्ठेसनोति (दी. नि. अट्ठ. 3.348; a. नि. अट्ठ. 3.10.20) etthaavay±ti अनूना. सट्ठाति निस्सट्ठा. सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो,सम्मा विस्सट्ठसब्ब-एसनोति अत्थो. “रागा चित्तं विमुत्तन्”ति-आदीहि मग्गस्स किच्चनिप्फत्तिकथिता रागादीनं पहीनभावदीपनतो. “रागो मे पहीनो”ति-आदीहि paccavekkhaº±mukhenaariyaphala½ कथितं. अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति,तञ्च पजाननं पच्चवेक्खणञाणन्ति. तत्थ पञ्चङ्गविप्पहानपच्चेकसच्चापनोदन-एसनासमवयसज्जनानि“सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती”ति वुत्तेसु अपस्सेनेसुविनोदना च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति.दसबलोति कायबलसङ्खातानि ञाणबलसङ्खातानि च दस बलानि एतस्साति दसबलो. दुविधञ्हि तथागतस्स बलं कायबलं ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं.वुत्तञ्हेतं पोराणेहि–
“काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा”ति. (म. नि. अट्ठ. 1.148; सं. नि. अट्ठ.2.2.22; a. नि. अट्ठ. 3.10.21; विभ. अट्ठ 76; उदा. अट्ठ. 75; बु. वं. अट्ठ. 1.39;पटि. म. अट्ठ. 2.2.44; चूळनि. अट्ठ. 81).
इमानि हि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं दट्ठब्बं.यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो. यं दसन्नंकाळावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स.यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स.यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्समङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तंएकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं,तं एकस्स तथागतस्स कायबलं. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति. तत्थ नारावुच्चन्ति रस्मियो, ता बहू नानाविधा ततो उप्पज्जन्तीति नारायनं, वजिरं, तस्मावजिरसङ्घातबलन्ति अत्थो. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं, पुरिसगणनायदसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.ѱणबलं पन पाळियं आगतमेव. तत्रायं पाळि (म. नि. 1.148; a. नि. 10.21)–
“दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतोतथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.कतमानि दस? इध, सारिपुत्त, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतंपजानाति, यम्पि, सारिपुत्त, तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति.इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानंपटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. (1)
“पुन चपरं, सारिपुत्त, तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसोहेतुसो विपाकं यथाभूतं पजानाति…पे…. (2)
“पुन चपरं, सारिपुत्त, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति…पे….(3)
“पुन चपरं, सारिपुत्त, तथागतो अनेकधातुं नानाधातुं लोकं यथाभूतं पजानाति…पे….(4)
“पुन चपरं, सारिपुत्त, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति…पे….(5)
“पुन चपरं, सारिपुत्त, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतंपजानाति…पे…. (6)
“पुन चपरं, सारिपुत्त, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानंवुट्ठानं यथाभूतं पजानाति…पे…. (7)
“पुन चपरं, सारिपुत्त, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति.सेय्यथिदं? एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं स-उद्देसं अनेकविहितंपुब्बेनिवासं अनुस्सरति…पे…. (8)
“पुन चपरं, सारिपुत्त, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेनसत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते,यथाकम्मूपगे सत्ते पजानाति…पे…. (9)
“पुन चपरं, सारिपुत्त, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति…पे… इदम्पि, सारिपुत्त,तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासुसीहनादं नदति, ब्रह्मचक्कं पवत्तेति. इमानि खो, सारिपुत्त, दस तथागतस्स तथागतबलानी”ति.(10)
तत्थ (म. नि. अट्ठ. 1.148; a. नि. अट्ठ. 3.10.21; विभ. अट्ठ. 760) ठानञ्च ठानतोतिकारणञ्च कारणतो. “ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तंतं ठानं. ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तंअट्ठानन्”ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पीतियेन ञाणेन.कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वाकम्मसमादानं. Ýh±naso हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गति-उपधिकालपयोगाविपाकस्स ठानं, कम्मं हेतु.सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं.यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसम्पिचेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारं. तेसुहि एको आदरेन छन्दजातो करोति, एको “एहि त्वम्पि करोही”ति परेहि निप्पीळितोकरोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहियमानो विचरति, तस्मातेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये.तं तथागतो आयूहनक्खणेयेव “इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति,एस तिरच्छानयोनियं, एस पेत्तिविसये”ति जानाति. निरये निब्बत्तमानम्पि “एसमहानिरये निब्बत्तिस्सति, एस उस्सदनिरये”ति जानाति. तिरच्छानयोनियं निब्बत्तमानम्पि“एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पादो, एस बहुप्पादो”ति जानाति.पेत्तिविसये निब्बत्तमानम्पि “एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको,एस परदत्तूपजीवी”ति जानाति. तेसु च कम्मेसु “इदं कम्मं पटिसन्धिं आकड्ढिस्सति,एतं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती”ति जानाति.तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारं. तेसु हि एको आदरेन करोतीति सब्बं पुरिमसदिसं.तस्मा तेसु च केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके. तं तथागतोआयूहनक्खणेयेव जानाति. “इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति,एस देवलोके, तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एससुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु,एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू”ति-आदिना तत्थ तत्थहीनपणीतसुवण्णदुब्बण्ण-अप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेवजानाति.तथा विपस्सनं पट्ठपेन्तेसुयेव “इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति,एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहे एव ठस्सति, एस अरूपपरिग्गहेयेव,एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहेयेव, एस लक्खणारम्मणिकविपस्सनायमेव,एस पठमफलेयेव, एस दुतियफले एव, एस ततियफले एव, एस अरहत्तं पापुणिस्सती”तिजानाति. कसिणपरिकम्मं करोन्तेसुपि “इमस्स परिकम्ममत्तमेव भविस्सति, एसनिमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वाविपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती”ति जानाति.अनेकधातुन्ति चक्खुधातु-आदीहि, कामधातु-आदीहि वा धातूहिबहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणत्ता नानप्पकारधातुं. लोकन्तिखन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं धातूनं अविपरीततो सभावं paµivijjhati.नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. परसत्तानन्तिपधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं,वेनेय्यवसेन पन द्वेधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं parabh±vañcaaparabh±vañca, वुद्धिञ्च हानिञ्चाति अत्थो.झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, “रूपी रूपानि पस्सती”ति-आदीनंअट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्ति-आदीनञ्चनवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्तिविसेसभागियधम्मं. वुट्ठानन्ति “वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हावुट्ठानम्पि वुट्ठानन्”ति (विभ. 828) एवं वुत्तं पगुणज्झानञ्चेव भवङ्गफलसमापत्तियोच. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा “वोदानम्पिवुट्ठानन्”ति वुत्तं. भवङ्गेन सब्बझानेहि वुट्ठानं होति, फलसमापत्तिया निरोधसमापत्तितोवुट्ठानं होति. तमेतं सन्धाय “तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्”तिवुत्तं. सब्बञाणानञ्च वित्थारकथाय विनिच्छयो सम्मोहविनोदनियं विभङ्गट्ठकथायं(विभ. अट्ठ. 760) वुत्तो. पुब्बेनिवासानुस्सतिदिब्बचक्खु-आसवक्खयञाणकथा पन वेरञ्जकण्डे(पारा. 12) वित्थारितायेव.इमानि खो सारिपुत्ताति यानि पुब्बे “दस खो पनिमानि, सारिपुत्त, तथागतस्सतथागतबलानी”ति अवोचं, इमानि तानीति अप्पनं करोति. तत्थ परवादिकथा होति“दसबलञाणं नाम पाटियेक्कं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो”ति, तंन तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणंसकसककिच्चमेव जानाति, सब्बञ्ञुतञ्ञाणं तम्पि ततो अवसेसम्पि पजानाति. दसबलञाणेसुहि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव, ततियंकम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकारणमेव पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव,छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव,अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव.सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति, एतेसं पन किच्चंन सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुंन सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. इति यथावुत्तकायबलेनचेव ञाणबलेन च समन्नागतत्ता भगवा “दसबलो”ति वुच्चति.दसहि असेक्खेहि अङ्गेहि उपेतोति “असेक्खा सम्मादिट्ठि, असेक्खो सम्मासङ्कप्पो,असेक्खा सम्मावाचा, असेक्खो सम्माकम्मन्तो, असेक्खो सम्मा-आजीवो, असेक्खोसम्मावायामो, असेक्खा सम्मासति, असेक्खो सम्मासमाधि, असेक्खं सम्माञाणं, असेक्खासम्माविमुत्ती”ति (दी. नि. 3.348, 360) एवं वुत्तेहि दसहि असेक्खधम्मेहि समन्नागतो.असेक्खा सम्मादिट्ठि-आदयो च सब्बे फलसम्पयुत्तधम्मा एव. एत्थ च सम्मादिट्ठि सम्माञाणन्तिद्वीसु ठानेसु पञ्ञाव कथिता “सम्मा दस्सनट्ठेन सम्मादिट्ठि, सम्मा पजाननट्ठेन सम्माञाणन्”ति.अत्थि हि दस्सनजाननानं विसये पवत्ति-आकारविसेसो. सम्माविमुत्तीति इमिनापन पदेन वुत्तावसेसा फलसमापत्तिसहगतधम्मा सङ्गहिताति वेदितब्बा अरियफलसम्पयुत्तधम्मापिहि सब्बसो पटिपक्खतो विमुत्ततं उपादाय विमुत्तीति वत्तब्बतं लभन्ति. 59. वचनसद्देन अप्पसद्दन्ति आरामुपचारेन गच्छतो अद्धिकजनस्सपि वचनसद्देन अप्पसद्दं.नगरनिग्घोससद्देनाति अविभावितत्थेन नगरे मनुस्सानं निग्घोससद्देन. मनुस्सेहिसमागम्म एकज्झं पवत्तितसद्दो हि निग्घोसो. अनुसञ्चरणजनस्साति अन्तोसञ्चारिनोजनस्स. मनुस्सानं रहस्सकिरियट्ठानियन्ति मनुस्सानं रहस्सकरणस्स युत्तं अनुच्छविकं.विवेकानुरूपन्ति एकीभावस्स अनुरूपं. सेसमेत्थ उत्तानमेव.
बिम्बिसारसमागमकथावण्णना निट्ठिता.