आदित्तपरियायसुत्तवण्णना
54. इदानि तस्स भिक्खुसहस्सस्स आदित्तपरियायदेसनाय अरहत्तप्पत्तिं दस्सेतुं “अथखो भगवा”ति-आदि आरद्धं. तत्थ गयायं विहरति गयासीसेति गयानामिकायनदिया अविदूरे भवत्ता गामो गया नाम, तस्सं गयायं विहरति. समीपत्थे चेतं भुम्मवचनं.गयागामस्स हि अविदूरे गयाति एका पोक्खरणीपि अत्थि नदीपि गयासीसनामको हत्थिकुम्भसदिसोपिट्ठिपासाणोपि. यत्थ भिक्खुसहस्सस्स ओकासो पहोति, भगवा तत्थ विहरति. तेनवुत्तं “गयासीसे”ति, गयागामस्स आसन्ने गयासीसनामके पिट्ठिपासाणे विहरतीतिवुत्तं होति. भिक्खू आमन्तेसीति तेसं सप्पायधम्मदेसनं विचिनित्वा तं देसेस्सामीतिआमन्तेसि. भगवा हि तं इद्धिमयपत्तचीवरधरं समणसहस्सं आदाय गयासीसं गन्त्वा तेनपरिवारितो निसीदित्वा “कतरा नु खो एतेसं धम्मकथा सप्पाया”ति चिन्तेन्तो“इमे सायं पातं अग्गिं परिचरन्ति, इमेसं द्वादसायतनानि आदित्तानि सम्पज्जलितानिविय कत्वा दस्सेस्सामि, एवं इमे अरहत्तं पापुणितुं सक्खिस्सन्ती”ति सन्निट्ठानमकासि.अथ नेसं तथा देसेतुं “सब्बं, भिक्खवे, आदित्तन्”ति-आदिना इमं आदित्तपरियायंअभासि.तत्थ (सं. नि. अट्ठ. 3.4.23) सब्बं नाम चतुब्बिधं सब्बसब्बं आयतनसब्बं सक्कायसब्बंपदेससब्बन्ति. तत्थ–
“न तस्स अद्दिट्ठमिधत्थि किञ्चि;
अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं;
तथागतो तेन समन्तचक्खू”ति (महानि. 156; चूळनि. धोतकमाणवपुच्छानिद्देस 32;पटि. म. 1.121)–
इदं सब्बसब्बं नाम. “सब्बं वो, भिक्खवे, देसेस्सामि, तं सुणाथा”ति (सं.नि. 4.23) इदं आयतनसब्बं नाम. “सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी”ति(म. नि. 1.1) इदं सक्कायसब्बं नाम. “सब्बधम्मेसु वा पठमसमन्नाहारो उप्पज्जतिचित्तं मनो मानसं तज्जा मनोविञ्ञाणधातू”ति इदं पदेससब्बं नाम. इति पञ्चारम्मणमत्तंपदेससब्बं, तेभूमका धम्मा सक्कायसब्बं, चतुभूमका धम्मा आयतनसब्बं, यंकिञ्चि नेय्यं सब्बसब्बं. पदेससब्बं सक्कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसुपिएकदेसस्स असङ्गण्हनतो. सक्कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानंअसङ्गण्हनतो. आयतनसब्बं सब्बसब्बं न पापुणाति. कस्मा? यस्मा आयतनसब्बेन चतुभूमकधम्मावपरिग्गहिता न लक्खणपञ्ञत्तियोति. इमस्मिं पन सुत्ते आयतनसब्बं अधिप्पेतं, tatth±piidha विपस्सनुपगधम्माव गहेतब्बा.
चक्खूति (ध. स. अट्ठ. 596; सं. नि. अट्ठ. 3.4.1) द्वे चक्खूनि ञाणचक्खु चेव मंसचक्खुच. तत्थ ञाणचक्खु पञ्चविधं बुद्धचक्खु धम्मचक्खु समन्तचक्खु दिब्बचक्खु पञ्ञाचक्खूति.तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्चेव इन्द्रियपरोपरियत्तञाणञ्च, यं “बुद्धचक्खुनालोकं volokento”ti (d². ni. 2.69; ma. ni. 1.283) आगतं. धम्मचक्खुनाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं “विरजं वीतमलं धम्मचक्खुं उदपादी”ति(दी. नि. 1.355; सं. नि. 5.1081) आगतं. समन्तचक्खु नाम सब्बञ्ञुतञ्ञाणं,यं “पासादमारुय्ह समन्तचक्खू”ति (दी. नि. 2.70; म. नि. 1.282) आगतं.दिब्बचक्खु नाम आलोकवड्ढनेन उप्पन्नञाणं, यं “दिब्बेन चक्खुना विसुद्धेना”ति(म. नि. 1.148, 284) आगतं. पञ्ञाचक्खु नाम चतुसच्चपरिच्छेदकञाणं, यं“चक्खुं उदपादी”ति (सं. नि. 5.1081; महाव. 15) आगतं. मंसचक्खुपि दुविधंससम्भारचक्खु पसादचक्खूति. तेसु य्वायं अक्खिकूपके अक्खिपटलेहि परिवारितोमंसपिण्डो, यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावोचक्खुप्पसादो कायप्पसादोति सङ्खेपतो तेरस सम्भारा होन्ति, वित्थारतो पन चतस्सोधातुयो वण्णगन्धरसोजा सम्भवोति इमे नव चतुसमुट्ठानवसेन छत्तिंस, जीवितं भावोचक्खुप्पसादो कायप्पसादोति इमे कम्मसमुट्ठाना ताव चत्तारोति चत्तालीस सम्भाराहोन्ति, इदं ससम्भारचक्खु नाम. यं पनेत्थ सेतमण्डलपरिच्छिन्नेन कण्हमण्डलेनपरिवारिते दिट्ठिमण्डले सन्निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम.तस्स ततो परेसञ्च सोतादीनं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. 2.436) वुत्ताव.तत्थ यदिदं पसादचक्खु, तञ्च गहेत्वा भगवा “चक्खु आदित्तन्”ति-आदिमाह. तत्थआदित्तन्ति पदित्तं, सम्पज्जलितं एकादसहि अग्गीहि एकजालीभूतन्ति अत्थो.चक्खुसन्निस्सितं विञ्ञाणं चक्खुविञ्ञाणं, चक्खुस्स वा कारणभूतस्स विञ्ञाणं cakkhuviññ±ºa½.कामं रूपालोकमनसिकारादयोपि तस्स विञ्ञाणस्स कारणं, ते पन साधारणकारणं,चक्खु असाधारणन्ति असाधारणकारणेनायं निद्देसो यथा “यवङ्कुरो”ति. सोतविञ्ञाणादीसुपिएसेव नयो. चक्खुसन्निस्सितो फस्सो चक्खुसम्फस्सो, चक्खुविञ्ञाणसम्पयुत्तफस्सस्सेतं अधिवचनं. सोतसम्फस्सादीसुपि एसेव नयो. चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितन्ति चक्खुसम्फस्सं मूलपच्चयं कत्वा उप्पन्ना सम्पटिच्छनसन्तीरणवोट्ठब्बनजवनवेदना.चक्खुविञ्ञाणसम्पयुत्ताय पन वेदनाय चक्खुसम्फस्सस्स पच्चयभावे वत्तब्बमेव नत्थि.चक्खुसम्फस्सो हि सहजाताय वेदनाय सहजातादिवसेन, असहजाताय उपनिस्सयादिवसेनपच्चयो होति. तेनेव “चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खंवा अदुक्खमसुखं वा”ति वुत्तं. सोतद्वारवेदनादीसुपि एसेव नयो. एत्थपन मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता. धम्माति धम्मारम्मणं. मनोविञ्ञाणन्तिसहावज्जनकं जवनं. मनोसम्फस्सोति भवङ्गसहजातो फस्सो. वेदयितन्ति आवज्जनवेदनायसद्धिं जवनवेदना. भवङ्गसम्पयुत्ताय पन वेदनाय गहणे वत्तब्बमेव नत्थि. आवज्जनंवा भवङ्गतो अमोचेत्वा मनोति सावज्जनं भवङ्गं दट्ठब्बं. धम्माति धम्मारम्मणमेव.मनोविञ्ञाणन्ति जवनविञ्ञाणं. मनोसम्फस्सोति भवङ्गावज्जनसहजातोफस्सो. वेदयितन्ति जवनसहजाता वेदना, भवङ्गावज्जनसहजातापि vaµµatiyeva.रागग्गिनाति-आदीसु रागोव अनुदहनट्ठेन अग्गीति रागग्गि. रागो हि तिखिणंहुत्वा उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा “अग्गी”ति वुच्चति. इतरेसुपिद्वीसु एसेव नयो. तत्रिमानि वत्थूनि (दी. नि. अट्ठ. 3.305; विभ. अट्ठ. 924)–एका दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालरूपं ओलोकयमानाठिता. अथस्सा अन्तो रागो तिखिणतरो हुत्वा उप्पन्नो, तस्मा तंसमुट्ठाना तेजोधातुअतिविय तिखिणभावेन सद्धिं अत्तना सहजातधम्मेहि हदयपदेसं झापेसि यथा तं बाहिरातेजोधातु सन्निस्सयं, तेन सा भिक्खुनी झायित्वा कालमकासि. भिक्खुनियो गच्छमाना“अयं दहरा ठिता, पक्कोसथ नन्”ति आहंसु. एका गन्त्वा “कस्मा ठितासी”तिहत्थे गण्हि. गहितमत्ता परिवत्तित्वा पपता. इदं ताव रागस्स अनुदहनताय वत्थु.दोसस्स पन अनुदहनताय मनोपदोसिका देवा दट्ठब्बा. तेसु (दी. नि. अट्ठ. 1.47-48)किर एको देवपुत्तो “नक्खत्तं कीळिस्सामी”ति सपरिवारो रथेन वीथिं पटिपज्जति.अथञ्ञो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा “भो अयं कपणो अदिट्ठपुब्बं विय एतंदिस्वा पीतिया उद्धुमातो विय भिज्जमानो विय च गच्छती”ति कुज्झति. पुरतो गच्छन्तोपिनिवत्तित्वा तं कुद्धं दिस्वा कुद्धा नाम सुविजाना होन्तीति कुद्धभावमस्स ञत्वा“त्वं कुद्धो मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, नतुय्हं वसेना”ति पटिकुज्झति. एकस्मिञ्हि कुद्धे इतरो अकुद्धो रक्खति. कुद्धस्सहि सो कोधो इतरस्मिं अकुज्झन्ते अनुपादानो एकवारमेव उप्पत्तिया अनासेवनो चावेतुंन सक्कोति, उदकं पत्वा अग्गि विय निब्बायति, तस्मा अकुद्धो तं चवनतो रक्खति.उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्चयो होति, तस्सपि कोधो इतरस्स पच्चयोहोतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति. उभोसु हि कुद्धेसु भिय्यो भिय्योअञ्ञमञ्ञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधोउप्पज्जमानो हदयवत्थुं निद्दहन्तो अच्चन्तसुखुमालं करजकायं विनासेति, ततो सकलोपिअत्तभावो अन्तरधायति. इदं दोसस्स अनुदहनताय वत्थु.मोहस्स पन अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा. मोहवसेन हि तेसं सतिसम्मोसोहोति, तस्मा खिड्डावसेन आहारकालं अतिवत्तेत्वा कालं करोन्ति. ते (दी. नि.अट्ठ. 1.45-46) किर पुञ्ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ताताय सम्पत्तिमहन्तताय “आहारं परिभुञ्जिम्ह, न परिभुञ्जिम्हा”तिपि न जानन्ति.अथ एकाहारातिक्कमनतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति.कस्मा? कम्मजतेजस्स बलवताय. मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा.तेसं तेजस्स मन्दताय करजकायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदक-अच्छयागु-आदीहिसक्का वत्थुं उपत्थम्भेतुं. देवानं पन तेजो बलवा होति उळारपुञ्ञनिब्बत्तत्ताउळारगरुसिनिद्धसुधाहारजिरणतो च, करजं मन्दं मुदुसुखुमालभावतो. तेनेव हिभगवा इन्दसालगुहायं पकतिपथवियं पतिट्ठातुं असक्कोन्तं सक्कं देवराजानं “ओळारिककायंअधिट्ठाही”ति आह, तस्मा ते एकं आहारवेलं अतिक्कमित्वा सण्ठातुं न सक्कोन्ति.यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमयेघटसतेनपि सिञ्चियमानं पाकतिकं न होति विनस्सतियेव, एवमेव पच्छा निरन्तरंखादन्तापि पिवन्तापि चवन्तियेव न तिट्ठन्ति.को पन तेसं आहारो, का आहारवेलाति? सब्बेसम्पि कामावचरदेवानं सुधाआहारो, सो हेट्ठिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमो होति. तं यथासकंदिवसवसेन दिवसे दिवसे भुञ्जन्ति. केचि पन “बिळारपदप्पमाणं सुधाहारं भुञ्जन्ति.सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा कायं फरति, तेसंयेव दिवसवसेन सत्तदिवसंयापनसमत्थोव होती”ति वदन्ति.के पन ते खिड्डापदोसिका नाम देवाति? इमे नामाति अट्ठकथायं विचारणा नत्थि,“कम्मजतेजो बलवा होति, करजं मन्दन्”ति अविसेसेन वुत्तत्तापन ये केचि कबळीकाराहारूपजीविनो एवं करोन्ति, ते एवं चवन्तीति वेदितब्बा.केचि पनाहु “निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा. खिड्डाय पदुस्सनमत्तेनेवहेते खिड्डापदोसिकाति वुत्ता”ति. मनोपदोसिका पन चातुमहाराजिकाति अट्ठकथायमेववुत्तं. केचि पन “खिड्डापदोसिकापि चातुमहाराजिकायेवा”ति वदन्ति. एवंताव रागादयो तयो अनुदहनट्ठेन “अग्गी”ति वेदितब्बा. जाति-आदित्तयं पन n±nappak±radukkhavatthubh±venaanudahanato अग्गि. सोकादीनं अनुदहनता पाकटायेव. सेसमेत्थ वुत्तनयमेव.इति इमस्मिं सुत्ते दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेनदुक्खमताय दुक्खभावस्स कथितत्ता.
आदित्तपरियायसुत्तवण्णना निट्ठिता.
उरुवेलपाटिहारियकथावण्णना निट्ठिता.