उरुवेलपाटिहारियकथावण्णना
37-38. उरुवेलकस्सपवत्थुम्हि जटिलोति जटाधरो. जटा अस्स अत्थीति हि जटिलो.नेतीति नायको, सामं विनेति अत्तनो लद्धिं सिक्खापेतीति विनायको. सचेते कस्सप अगरूति कस्सप सचे तुय्हं भारियं अफासुकं किञ्चि नत्थि. अग्यागारेतिअग्गिसालायं. उभिन्नं सजोतिभूतानन्ति उभोसु सजोतिभूतेसु पज्जलितेसु.यत्र हि नामाति यो नाम. 39. अज्जण्होति अज्ज एकदिवसं. अग्गिसालम्हीति अग्यागारे. सुमनमनसोतिसुन्दरचित्तसङ्खातमनो. तेजोधातूसु कुसलोति तेजोकसिणसमापत्तीसु कुसलो.उदिच्छरेति उल्लोकेसुं, परिवारेसुन्ति वा अत्थो. पत्तम्हि ओदहित्वाति पत्तेपक्खिपित्वा. धुवभत्तेनाति निच्चभत्तेन. 40. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्त-सद्दो खये वत्तति, तेन परिक्खीणायरत्तियातिअत्थो. एते हि चत्तारो महाराजानो मज्झिमयामसमनन्तरे आगता. नियामो किरेसदेवतानं, यदिदं बुद्धानं वा बुद्धसावकानं वा उपट्ठानं आगच्छन्ता मज्झिमयामसमनन्तरेआगच्छन्ति. अभिक्कन्तवण्णाति अभिरूपछविवण्णा, इट्ठवण्णा मनापवण्णाति वुत्तंहोति. देवता हि मनुस्सलोकं आगच्छमाना पकतिवण्णं पकति-इद्धिं अहित्वा ओळारिकं अत्तभावं कत्वा अतिरेकवण्णवत्थालङ्कारकायादीहि ओभासं मुञ्चमानादिवसेनच दिब्बं इद्धानुभावञ्च निम्मिनित्वा नटसमज्जादीनि गच्छन्ता मनुस्सा विय अभिसङ्खतेनकायेन आगच्छन्ति. तत्थ कामावचरा अनभिसङ्खतेनपि आगन्तुं सक्कोन्ति ओळारिकरूपत्ता.तथा हि ते कबळीकाराहारभक्खा, रूपावचरा पन अनभिसङ्खतेन कायेन आगन्तुं नसक्कोन्ति सुखुमतररूपत्ता. तेसञ्हि अतिसुखुमोव अत्तभावो, न तेन इरियापथकप्पनंहोति. तस्मा ब्रह्मलोकेपि ब्रह्मानो येभुय्येन निम्मितरूपेनेव पवत्तन्ति. मूलपटिसन्धिरूपञ्हिनेसं अतिविय सुखुममहारूपं, केवलं तं चित्तुप्पादस्स निस्सयाधिट्ठानभूतं सण्ठानवन्तंहुत्वा तिट्ठति.केवलकप्पन्ति एत्थ केवल-सद्दस्स अनवसेसत्तं अत्थो, कप्प-सद्दस्स समन्तभावो,तस्मा केवलकप्पं वनसण्डन्ति अनवसेसं समन्ततो वनसण्डन्ति अत्थो. अनवसेसंफरितुं समत्थस्सपि हि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयंपन सब्बसो फरतीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितो. अथ वा ईसं असमत्थंकेवलकप्पं. भगवतो पभाय अनोभासितमेव हि पदेसं देवता अत्तनो पभाय ओभासेन्ति.न हि भगवतो पभा कायचि पभाय अभिभूयति, सूरियादीनम्पि पन पभं सा अभिभुय्यतिट्ठतीति. ओभासेत्वाति वत्थालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा, चन्दो वियसूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो. देवतानञ्हि सरीराभादसद्वादसयोजनमत्तट्ठानं ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादीसु समुट्ठितापभा. चतुद्दिसाति चतूसु दिसासु. यत्र हि नामाति यं नाम. 43. अङ्गमगधाति उभो अङ्गमगधरट्ठवासिनो. इद्धिपाटिहारियन्ति इद्धिभूतं पाटिहारियं,न आदेसनानुसासनीपाटिहारियन्ति अत्थो. तिविधञ्हि पाटिहारियं इद्धिपाटिहारियंआदेसनापाटिहारियं अनुसासनीपाटिहारियन्ति. तत्थ इध भिक्खु एकोपि हुत्वाबहुधा होति, बहुधापि हुत्वा एको होति आविभावं तिरोभावन्ति-आदिनयप्पवत्तं(दी. नि. 1.238-239; म. नि. 1.147; सं. नि. 2.70; 5.834) इद्धिविधमेवैद्धिपाटिहारियं. इध भिक्खु परसत्तानं परपुग्गलानं चित्तम्पिआदिसति, चेतसिकम्पि आदिसति, वितक्कितम्पि आदिसति, विचारितम्पि आदिसतिएवम्पि ते मनो, इत्थम्पि ते मनोति-आदिनयप्पवत्तं (पटि. म. 3.30) परस्स चित्तंञत्वा कथनं आदेसनापाटिहारियं. इध भिक्खु एवमनुसासति एवं वितक्केथ,मा एवं वितक्कयित्थ, एवं मनसि करोथ, मा एवं मानसा करित्थ, इदं पजहथ, इदंउपसम्पज्ज विहरथाति (पटि. म. 3.30) एवमादिनयप्पवत्ता सावकानं बुद्धानञ्चसब्बकालं देसेतब्बधम्मदेसना अनुसासनीपाटिहारियं.तत्थ (उदा. अट्ठ. 1) पाटिहारियपदस्स वचनत्थं पटिपक्खहरणतो रागादिकिलेसापनयनतोपाटिहारियन्ति वदन्ति. भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा,पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं वत्तति,तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुं. सचे पन महाकारुणिकस्सभगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं,एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतोपाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धि-आदेसनानुसासनीहिहरिता अपनीता होन्तीति. पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति तस्मिंपटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणोति-आदीसु (चूळनि. वत्थुगाथा 4) विय, तस्मासमाहिते चित्ते विगतूपक्किलेसेन कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं,अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं,इद्धि-आदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा,हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानिभवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धि-आदेसनानुसासनीसमुदायेभवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो,तत्थ जातं निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. स्वातनायाति स्वेदातब्बस्स अत्थाय. 44. पंसुकूलं उप्पन्नं होतीति परियेसमानस्स पटिलाभवसेनउप्पन्नं होति. विचित्तपाटिहारियदस्सनत्थाव सा परियेसना. यस्मा पाणिना फुट्ठमत्तेसा पोक्खरणी निम्मिता अहोसि, तस्मा वुत्तं पाणिना पोक्खरणिं खणित्वाति. 46-49. जटिलाति तापसा. ते हि जटाधारिताय इध जटिलाति वुत्ता. अन्तरट्ठकासुहिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चतस्सो, फग्गुणमासस्सआदिम्हि चतस्सोति एवं उभिन्नमन्तरे अट्ठरत्तीसु हिमपतनकाले. नेरञ्जराय उम्मुज्जन्तीतिकेचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्जन्ता वुट्ठहन्ति उप्पिलवन्ति. निमुज्जन्तीति ससीसं उदके ओसीदन्ति. उम्मुज्जननिमुज्जनम्पिकरोन्तीति पुनप्पुनं उम्मुज्जननिमुज्जनानिपि करोन्ति. तत्थ हि केचि एकुम्मुज्जनेनेवपापसुद्धि होतीति एवंदिट्ठिका, ते उम्मुज्जनमेव कत्वा गच्छन्ति. उम्मुज्जनंपन निमुज्जनमन्तरेन नत्थीति अविनाभावतो निमुज्जनम्पि ते करोन्तियेव. येपि एकनिमुज्जनेनेवपापसुद्धि होतीति एवंदिट्ठिका, तेपि एकवारमेव निमुज्जित्वा वुत्तनयेनेव अविनाभावतोउम्मुज्जनम्पि कत्वा पक्कमन्ति. अपरे पुनप्पुनं उम्मुज्जननिमुज्जनानि कत्वानहाते पापसुद्धि होतीति एवंदिट्ठिका, ते कालेन कालं उम्मुज्जननिमुज्जनानिकरोन्ति. ते सब्बेपि सन्धाय वुत्तं उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जननिमुज्जनम्पिकरोन्तीति. एत्थ च किञ्चापि निमुज्जनपुब्बकं उम्मुज्जनं, निमुज्जनमेव पनकरोन्ता कतिपया, उम्मुज्जनं तदुभयञ्च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थंउम्मुज्जनं पठमं वुत्तं. 50-51. उदकवाहकोति उदकोघो. रेणुहतायाति रजोगताय, रजोकिण्णायातिवुत्तं होति. नेव च खो त्वं कस्सप अरहाति एतेन तदा कस्सपस्स असेक्खभावंपटिक्खिपति, नापि अरहत्तमग्गसमापन्नोति एतेन सेक्खभावं. उभयेनपिस्स अनरियभावमेवदीपेति. सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि अरहत्तमग्गं वासमापन्नोति इमिना पनस्स कल्याणपुथुज्जनभावम्पि पटिक्खिपति. तत्थ पटिपदातिसीलविसुद्धि-आदयो छ विसुद्धियो. पटिपज्जति एताय अरियमग्गोति पटिपदा. अस्ससीतिभवेय्यासि. चिरपटिकाति चिरकालतो पट्ठाय, नागदमनतो पट्ठायातिअत्थो. खारिकाजमिस्सन्ति एत्थ खारीति अरणीकमण्डलुसूचि-आदयो तापसपरिक्खारा,तं हरणकाजं खारिकाजं. अग्गिहुतमिस्सन्ति दब्बि-आदि-अग्गिपूजोपकरणं. 52-53. उपसग्गोति उपद्दवो. इदानि अड्ढुड्ढानि पाटिहारियसहस्सानि एकतो गणेत्वादस्सेतुं भगवतो अधिट्ठानेन पञ्च कट्ठसतानि न फालियिंसूति-आदि ±raddha½.नागदमनादीनि पन सोळस पाटिहारियानि इध न गणितानि, तेहि सद्धिं सोळसातिरेक-अड्ढुड्ढपाटिहारियसहस्सानीतिवेदितब्बं.