भद्दवग्गियकथावण्णना

36. तिंसभद्दवग्गियवत्थुम्हि यथाभिरन्तं विहरित्वाति यथा-अज्झासयं विहरित्वा.बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकादीनं विपत्तिं वा अफासुकसेनासनंवा मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि, तेसंसम्पत्तिया “इध फासुं विहरामा”ति अभिरमित्वा चिरविहारोपि नत्थि. यत्थ पनतथागते विहरन्ते सत्ता सरणेसु वा तीसु पतिट्ठहन्ति, सीलानि वा समादियन्ति, पब्बजन्तिवा, सोतापत्तिमग्गादीनं वा परेसं उपनिस्सयो होति, तत्थ बुद्धा सत्ते तासु सम्पत्तीसुपतिट्ठापन-अज्झासयेन वसन्ति, तासं अभावे पक्कमन्ति. तेन वुत्तं “यथा-अज्झासयंविहरित्वा”ति. अज्झोगाहेत्वाति पविसित्वा. तिंसमत्ताति तिंसपमाणा.सेसमेत्थ वुत्तनयमेव.

भद्दवग्गियकथावण्णना निट्ठिता.