चतुगिहिसहायपब्बज्जाकथावण्णना
30. इदानि तस्स सहायानं पब्बज्जं दस्सेन्तो “अस्सोसुं खो”ति-आदिमाह. तत्रायंअनुत्तानपदवण्णना– सेट्ठिनो च अनुसेट्ठिनो च येसं कुलानं तानि सेट्ठानुसेट्ठीनिकुलानि, तेसं सेट्ठानुसेट्ठीनं कुलानं, पवेणिवसेन आगतेहि सेट्ठीहि च अनुसेट्ठीहिच समन्नागतानं कुलानन्ति अत्थो. विमलोति-आदीनि तेसं पुत्तानं नामानि. केसमस्सुंओहारेत्वाति केसञ्च मस्सुञ्च ओरोपेत्वा. कासायानि वत्थानीति कसायरसपीतानिब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि. ओरकोति ऊनको लामको.सेसमेत्थ वुत्तनयमेव.
चतुगिहिसहायपब्बज्जाकथावण्णना निट्ठिता.