“आवासो च कुलं लाभो, गणो कम्मञ्च पञ्चमं;
अद्धानं ञाति आबाधो, गन्थो इद्धीति ते दसा”ति.
एवं वुत्तेसु दससु पलिबोधेसु यो पलिबोधो अत्थि, सो उपच्छिन्दितब्बो.
एवं उपच्छिन्नपलिबोधेन कम्मट्ठानं उग्गहेतब्बं. तम्पि दुविधं होति– सब्बत्थककम्मट्ठानञ्च पारिहारियकम्मट्ठानञ्च. तत्थ सब्बत्थककम्मट्ठानं नाम भिक्खुसङ्घादीसु मेत्ता मरणस्सति च असुभसञ्ञातिपि एके. कम्मट्ठानिकेन हि भिक्खुना पठमं ताव परिच्छिन्दित्वा सीमट्ठकभिक्खुसङ्घे मेत्ता भावेतब्बा; ततो सीमट्ठकदेवतासु, ततो गोचरगामे इस्सरजने, ततो तत्थ मनुस्से उपादाय सब्बसत्तेसु. सो हि भिक्खुसङ्घे मेत्ताय सहवासीनं मुदुचित्ततं जनेति, अथस्स सुखसंवासता होति. सीमट्ठकदेवतासु मेत्ताय मुदुकतचित्ताहि देवताहि धम्मिकाय रक्खाय सुसंविहितारक्खो होति. गोचरगामे इस्सरजने मेत्ताय मुदुकतचित्तसन्तानेहि इस्सरेहि धम्मिकाय रक्खाय सुरक्खितपरिक्खारो होति. तत्थ मनुस्सेसु मेत्ताय पसादितचित्तेहि तेहि अपरिभूतो हुत्वा विचरति. सब्बसत्तेसु मेत्ताय सब्बत्थ अप्पटिहतचारो होति.
मरणस्सतिया पन “अवस्सं मरितब्बन्”ति चिन्तेन्तो अनेसनं पहाय उपरूपरिवड्ढमानसंवेगो अनोलीनवुत्तिको होति. असुभसञ्ञाय दिब्बेसुपि आरम्मणेसु तण्हा नुप्पज्जति. तेनस्सेतं तयं एवं बहूपकारत्ता “सब्बत्थ अत्थयितब्बं इच्छितब्बन्”ति कत्वा अधिप्पेतस्स च योगानुयोगकम्मस्स पदट्ठानत्ता “सब्बत्थककम्मट्ठानन्”ति वुच्चति.
अट्ठतिंसारम्मणेसु पन यं यस्स चरितानुकूलं, तं तस्स निच्चं परिहरितब्बत्ता यथावुत्तेनेव नयेन “पारिहारियकम्मट्ठानन्”तिपि वुच्चति. इध पन इदमेव आनापानस्स्सातिकम्मट्ठानं “पारिहारियकम्मट्ठानन्”ति वुच्चति. अयमेत्थ सङ्खेपो. वित्थारो पन सीलविसोधनकथं पलिबोधुपच्छेदकथञ्च इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो.
एवं विसुद्धसीलेन पन उपच्छिन्नपलिबोधेन च इदं कम्मट्ठानं उग्गण्हन्तेन इमिनाव कम्मट्ठानेन चतुत्थज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स बुद्धपुत्तस्स सन्तिके उग्गहेतब्बं. तं अलभन्तेन अनागामिस्स, तम्पि अलभन्तेन सकदागामिस्स, तम्पि अलभन्तेन सोतापन्नस्स, तम्पि अलभन्तेन आनापानचतुत्थज्झानलाभिस्स, तम्पि अलभन्तेन पाळिया अट्ठकथाय च असम्मूळ्हस्स विनिच्छयाचरियस्स सन्तिके उग्गहेतब्बं. अरहन्तादयो हि अत्तना अधिगतमग्गमेव आचिक्खन्ति. अयं पन गहनपदेसे महाहत्थिपथं नीहरन्तो विय सब्बत्थ असम्मूळ्हो सप्पायासप्पायं परिच्छिन्दित्वा कथेति.
तत्रायं अनुपुब्बिकथा– तेन भिक्खुना सल्लहुकवुत्तिना विनयाचारसम्पन्नेन वुत्तप्पकारमाचरियं उपसङ्कमित्वा वत्तपटिपत्तिया आराधितचित्तस्स तस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं. तत्रिमे पञ्च सन्धयो उग्गहो, परिपुच्छा, उपट्ठानं, अप्पना, लक्खणन्ति. तत्थ “उग्गहो” नाम कम्मट्ठानस्स उग्गण्हनं, “परिपुच्छा” नाम कम्मट्ठानस्स परिपुच्छना, “उपट्ठानं” नाम कम्मट्ठानस्स उपट्ठानं, “अप्पना” नाम कम्मट्ठानप्पना, “लक्खणं” नाम कम्मट्ठानस्स लक्खणं. “एवंलक्खणमिदं कम्मट्ठानन्”ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति.
एवं पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेठेति; तस्मा थोकं उद्दिसापेत्वा बहुकालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा सचे तत्थ सप्पायं होति, तत्थेव वसितब्बं. नो चे तत्थ सप्पायं होति, आचरियं आपुच्छित्वा सचे मन्दपञ्ञो योजनपरमं गन्त्वा, सचे तिक्खपञ्ञो दूरम्पि गन्त्वा अट्ठारससेनासनदोसविवज्जितं, पञ्चसेनासनङ्गसमन्नागतं सेनासनं उपगम्म तत्थ वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि असम्मुस्सन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन इमं कथामग्गं इच्छन्तेन विसुद्धिमग्गतो (विसुद्धि. 1.55) गहेतब्बो.
यं पन वुत्तं “इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्बन्”ति तत्रायं मनसिकारविधि
“गणना अनुबन्धना, फुसना ठपना सल्लक्खणा;
विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना”ति. (विसुद्धि. 1.223; पटि. म. अट्ठ. 2.1.163).
“गणना”ति गणनायेव. “अनुबन्धना”ति अनुवहना. “फुसना”ति फुट्ठट्ठानं. “Ýhapan±”ति अप्पना. “सल्लक्खणा”ति विपस्सना. “विवट्टना”ति मग्गो. “पारिसुद्धी”ति फलं. “तेसञ्च पटिपस्सना”ति पच्चवेक्खणा. तत्थ इमिना आदिकम्मिककुलपुत्तेन पठमं गणनाय इदं कमट्ठानं मनसिकातब्बं. गणेन्तेन च पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरे खण्डं न दस्सेतब्बं. पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति, सम्बाधे वजे सन्निरुद्धगोगणो विय. दसन्नं उपरि नेन्तस्स गणनानिस्सितोव चित्तुप्पादो होति. अन्तरा खण्डं दस्सेन्तस्स “सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो”ति चित्तं विकम्पति. तस्मा एते दोसे वज्जेत्वा गणेतब्बं.
गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं. धञ्ञमापको हि नाळिं पूरेत्वा “एकन्”ति वत्वा ओकिरति. पुन पूरेन्तो किञ्चि कचवरं दिस्वा तं छड्डेन्तो “एकं एकन्”ति वदति. एस नयो “द्वे द्वे”ति-आदीसु. एवमेव इमिनापि अस्सासपस्सासेसु यो उपट्ठाति तं गहेत्वा “एकं एकन्”ति आदिंकत्वा याव “दस दसा”ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं. तस्सेवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति.
अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं छेको हि गोपालको सक्खरायो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं “एको द्वे”ति सक्खरं खिपित्वा खिपित्वा गणेति. तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जो पुञ्जो हुत्वा निक्खमति. सो वेगेन वेगेन “तीणि चत्तारि पञ्च दसा”ति गणेतियेव. एवमिमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति. ततो तेन “पुनप्पुनं सञ्चरन्ती”ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा “एको द्वे तीणि चत्तारि पञ्च एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे… अट्ठ… नव… दसा”ति सीघं सीघं गणेतब्बमेव. गणनापटिबद्धे हि कम्मट्ठाने गणनाबलेनेव चित्तं एकग्गं होति अरित्तूपत्थम्भनवसेन चण्डसोते नावाठपनमिव.
तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरप्पवत्तं विय हुत्वा उपट्ठाति. अथ “निरन्तरं पवत्तती”ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं. अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति, बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. फुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति. तेन वुत्तं– “अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बन्”ति.
कीव चिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति. बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठपनत्थंयेव हि गणनाति.
एवं गणनाय मनसिकत्वा अनुबन्धनाय मनसिकातब्बं. अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं; तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन. बहिनिक्खमनवातस्स हि नाभि आदि, हदयं मज्झं, नासिकग्गं परियोसानं. अब्भन्तरपविसनवातस्स नासिकग्गं आदि, हदयं मज्झं, नाभि परियोसानं. तञ्चस्स अनुगच्छतो विक्खेपगतं चित्तं सारद्धाय चेव होति इञ्जनाय च. यथाह–
“अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा”ति (पटि. म. 1.157).
तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसिकातब्बं. अपिच खो फुसनावसेन च ठपनावसेन च मनसिकातब्बं. गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि. फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति. तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो अप्पनावसेन च चित्तं ठपेन्तो “अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती”ति वुच्चति. स्वायमत्थो अट्ठकथायं वुत्तपङ्गुळदोवारिकोपमाहि पटिसम्भिदायं वुत्तककचोपमाय च वेदितब्बो.
तत्रायं पङ्गुळोपमा– “सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलत्थम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति. एवमेवायं भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसिन्नो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थ च चित्तं ठपेन्तो पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति. अयं पङ्गुळोपमा.
अयं पन दोवारिकोपमा– “सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’ति न वीमंसति, न हि तस्स ते भारा. द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति; एवमेव इमस्स भिक्खुनो अन्तो पविट्ठवाता च बहि निक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति. अयं दोवारिकोपमा.
ककचोपमा पन आदितोपभुति एवं वेदितब्बा. वुत्तञ्हेतं–
“निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
अजानतो च तयो धम्मे, भावनानुपलब्भति.
“निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
जानतो च तयो धम्मे, भावना उपलब्भती”ति. (पटि. म. 1.159).
कथं इमे तयो धम्मा एकचित्तस्स आरम्मणं न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति सेय्यथापि रुक्खो समे भूमिभागे निक्खित्तो, तमेनं पुरिसो ककचेन छिन्देय्य, रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति.