यथा रुक्खो समे भूमिभागे निक्खित्तो; एवं उपनिबन्धननिमित्तं. यथा ककचदन्ता; एवं अस्सासपस्सासा. यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, एवमेव भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्नो होति, न आगते वा गते वा अस्सासपस्सासे मनसि करोति, न आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.
पधानन्ति कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति– इदं पधानं. कतमो पयोगो? आरद्धवीरियस्स उपक्किलेसा पहीयन्ति, वितक्का वूपसम्मन्ति– अयं पयोगो. कतमो विसेसो? आरद्धवीरियस्स संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ति– अयं विसेसो. एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.
“आनापानस्सती यस्स, परिपुण्णा सुभाविता;
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;
सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा”ति. (पटि. म. 1.160).
अयं ककचोपमा. इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं. इदं कम्मट्ठानं मनसिकरोतो कस्सचि नचिरेनेव निमित्तञ्च उप्पज्जति, अवसेसज्झानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति. कस्सचि पन गणनावसेनेव मनसिकारकालतोपभुति अनुक्कमतो ओळारिक-अस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति. यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति, विकूजति, पच्चत्थरणं वलिं गण्हाति. असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति, न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति. कस्मा? यस्मा असारद्धो कायो लहुको होति; एवमेव गणनावसेन मनसिकारकालतोपभुति अनुक्कमतो ओळारिक-अस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति.
तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुम-अस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमनिमित्तारम्मणं पवत्ततियेव. कथं? यथा पुरिसो महतिया लोहसलाकाय कंसताळं आकोटेय्य, एकप्पहारेन महासद्दो उप्पज्जेय्य, तस्स ओळारिकसद्दारम्मणं चित्तं पवत्तेय्य, निरुद्धे ओळारिके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणं, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमसद्दनिमित्तारम्मणं चित्तं पवत्ततेव; एवन्ति वेदितब्बं. वुत्तम्पि चेतं– “सेय्यथापि कंसे आकोटिते”ति (पटि. म. 1.171) वित्थारो.
यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं. इदं पन उपरूपरि भावेन्तस्स भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति. एवं अनुपट्ठहन्ते पन तस्मिं न तेन भिक्खुना उट्ठायासना चम्मखण्डं पप्फोटेत्वा गन्तब्बं. किं कातब्बं? “आचरियं पुच्छिस्सामी”ति वा “नट्ठं दानि मे कम्मट्ठानन्”ति वा न वुट्ठातब्बं, इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति. तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं.
तत्रायं आहरणूपायो. तेन हि भिक्खुना कम्मट्ठानस्स अनुपट्ठहनभावं ञत्वा इति पटिसञ्चिक्खितब्बं– “इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि, कस्स वा अत्थि, कस्स वा नत्थी”ति. अथेवं पटिसञ्चिक्खता “इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नानन्”ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो– “ननु त्वं, पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसम-आपन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो, अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी”ति. अथानेन पकतिफुट्ठवसेनेव चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. इमे हि दीघनासिकस्स नासा पुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं पट्ठपेतब्बं. इममेव हि अत्थवसं पटिच्च वुत्तं भगवता– “नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी”ति (म. नि. 3.149; सं. नि. 5.992). किञ्चापि हि यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति. इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानमेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं. यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च. तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा.
यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं; एवमेव मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा. ताहि च पन सतिपञ्ञाहि समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा.
यथा पन कस्सको कसिं कसित्वा बलिबद्दे मुञ्चित्वा गोचराभिमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलिबद्दा वेगेन अटविं पविसेय्युं. यो होति छेको कस्सको सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति. अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपाततित्थं गन्त्वा निसीदति वा निपज्जति वा. अथ ते गोणे दिवसभागं चरित्वा निपाततित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति; एवमेव तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. एवञ्हिस्स मनसिकरोतो नचिरस्सेव ते उपट्ठहन्ति, निपाततित्थे विय गोणा. ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुन कम्मट्ठानं अनुयुञ्जितब्बं; तस्सेवमनुयुञ्जतो नचिरस्सेव निमित्तं उपट्ठाति. तं पनेतं न सब्बेसं एकसदिसं होति अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय, कप्पासपिचु विय, वातधारा विय च उपट्ठातीति एकच्चे आहु.
अयं पन अट्ठकथाविनिच्छयो– इदञ्हि कस्सचि तारकरूपं विय, मणिगुळिका विय, मुत्तागुळिका विय च कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय, सारदारुसूचि विय च कस्सचि दीघपामङ्गसुत्तं विय, कुसुमदामं विय, धूमसिखा विय च कस्सचि वित्थत मक्कटकसुत्तं विय, वलाहकपटलं विय, पदुमपुप्फं विय, रथचक्कं विय, चन्दमण्डलं विय, सूरियमण्डलं विय च उपट्ठाति. तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना “तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती”ति वुत्ते एको “मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती”ति आह. अपरो “मय्हं एका वनराजि विय”. अञ्ञो “मय्हं सीतच्छायो साखासम्पन्नो फलभारभरितरुक्खो विया”ति. तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति. एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति. सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञाप्पभवं तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं.
एत्थ च अञ्ञमेव अस्सासारम्मणं चित्तं, अञ्ञं पस्सासारम्मणं, अञ्ञं निमित्तारम्मणं यस्स हि इमे तयो धम्मा नत्थि, तस्स कम्मट्ठानं नेव अप्पनं न उपचारं पापुणाति. यस्स पनिमे तयो धम्मा अत्थि, तस्सेव कम्मट्ठानं अप्पनञ्च उपचारञ्च पापुणाति. वुत्तञ्हेतं–
“निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
अजानतो च तयो धम्मे, भावनानुपलब्भति.
“निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
जानतो च तयो धम्मे, भावना उपलब्भती”ति. (विसुद्धि. 1.231).
एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियसन्तिकं गन्त्वा आरोचेतब्बं– “मय्हं, भन्ते, एवरूपं नाम उपट्ठाती”ति. आचरियेन पन “एतं निमित्तन्”ति वा “न निमित्तन्”ति वा न वत्तब्बं. “एवं होति, आवुसो”ति वत्वा पन “पुनप्पुनं मनसि करोही”ति वत्तब्बो. “निमित्तन्”ति हि वुत्ते वोसानं आपज्जेय्य; “न निमित्तन्”ति वुत्ते निरासो विसीदेय्य. तस्मा तदुभयम्पि अवत्वा मनसिकारेयेव नियोजेतब्बोति. एवं ताव दीघभाणका. मज्झिमभाणका पनाहु– “निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसाति वत्तब्बो”ति. अथानेन निमित्तेयेव चित्तं ठपेतब्बं. एवमस्सायं इतो पभुति ठपनावसेन भावना होति. वुत्तञ्हेतं पोराणेहि–
“निमित्ते ठपयं चित्तं, नानाकारं विभावयं;
धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती”ति. (विसुद्धि. 1.232; पटि. म. अट्ठ. 2.1.163).
तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति किलेसा सन्निसिन्नाव सति उपट्ठितायेव, चित्तं समाहितमेव. इदञ्हि द्वीहाकारेहि चित्तं समाहितं नाम होहि– उपचारभूमियं वा नीवरणप्पहानेन, पटिलाभभूमियं वा अङ्गपातुभावेन. तत्थ “उपचारभूमी”ति उपचारसमाधि; “पटिलाभभूमी”ति अप्पनासमाधि. तेसं किं नानाकरणं? उपचारसमाधि कुसलवीथियं जवित्वा भवङ्गं ओतरति, अप्पनासमाधि दिवसभागे अप्पेत्वा निसिन्नस्स दिवसभागम्पि कुसलवीथियं जवति, न भवङ्गं ओतरति. इमेसु द्वीसु समाधीसु निमित्तपातुभावेन उपचारसमाधिना समाहितं चित्तं होति अथानेन तं निमित्तं नेव वण्णतो मनसिकातब्बं, न लक्खणतो पच्चवेक्खितब्बं. अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च अप्पमत्तेन रक्खितब्बं; रक्खितं हिस्स फलदं होति.
“निमित्तं रक्खतो लद्ध, परिहानि न विज्जति;
आरक्खम्हि असन्तम्हि, लद्धं लद्धं विनस्सती”ति.
तत्रायं रक्खणूपायो– तेन भिक्खुना आवासो, गोचरो, भस्सं, पुग्गलो, भोजनं, उतु, इरियापथोति इमानि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन पुनप्पुनं तं निमित्तं मनसिकातब्बं.
एवं सप्पायसेवनेन निमित्तं थिरं कत्वा वुड्ढिं विरूळ्हिं गमयित्वा वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, यस्मिं समये चित्तं सपग्गहेतब्ब तस्मिं समये चित्तपग्गण्हना, यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तनिग्गण्हना, यस्मिं समये चित्तं सम्पहंसेतब्बं तस्मिं समये सम्पहंसेतब्बं तस्मिं समये चित्तसम्पहंसना, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्त-अज्झुपेक्खना, असमाहितपुग्गलपरिवज्जना, समाहितपुग्गलसेवना, तदधिमुत्तताति इमानि दस अप्पनाकोसल्लानि अविजहन्तेन योगो करणीयो.