“कथं दीघं अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति? दीघं अस्सासं अद्धानसङ्खाते अस्ससति, दीघं पस्सासं अद्धानसङ्खाते पस्ससति, दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति; छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, छन्दवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति; पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं पस्सासं…पे… दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि नवहि आकारेहि दीघं अस्सासपस्सासा कायो; उपट्ठानं सति; अनुपस्सना ञाणं; कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति– “काये कायानुपस्सनासतिपट्ठानभावना”ति (पटि. म. 1.166).
एसेव नयो रस्सपदेपि. अयं पन विसेसो– “यथा एत्थ ‘दीघं अस्सासं अद्धानसङ्खाते’ति वुत्तं; एवमिध ‘रस्सं अस्सासं इत्तरसङ्खाते अस्ससती”ति आगतं. तस्मा तस्स वसेन याव “तेन वुच्चति काये कायानुपस्सनासतिपट्ठानभावना”ति ताव योजेतब्बं. एवमयं अद्धानवसेन इत्तरवसेन च इमेहाकारेहि अस्सासपस्सासे पजानन्तो दीघं वा अस्ससन्तो “दीघं अस्ससामी”ति पजानाति…पे… रस्सं वा पस्ससन्तो “रस्सं पस्ससामी”ति पजानातीति वेदितब्बो.

एवं पजानतो चस्स–

“दीघो रस्सो च अस्सासो;
पस्सासोपि च तादिसो;
चत्तारो वण्णा वत्तन्ति;
नासिकग्गेव भिक्खुनो”ति. (विसुद्धि. 1.219; पटि. म. अट्ठ. 2.1.163).
सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो “अस्ससिस्सामी”ति सिक्खति. सकलस्स पस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो “पस्ससिस्सामी”ति सिक्खति. एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च; तस्मा “अस्ससिस्सामि पस्ससिस्सामी”ति सिक्खतीति वुच्चति. एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे अस्सासकाये पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं. सो आदिमेव परिग्गहेतुं सक्कोति, मज्झपरियोसाने किलमति. एकस्स मज्झं पाकटं होति, न आदिपरियोसानं. सो मज्झमेव परिग्गहेतुं सक्कोति, आदिपरियोसाने किलमति. एकस्स परियोसानं पाकटं होति, न आदिमज्झं. सो परियोसानंयेव परिग्गहेतुं सक्कोति, आदिमज्झे किलमति. एकस्स सब्बम्पि पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्कोति, न कत्थचि किलमति. तादिसेन भवितब्बन्ति दस्सेन्तो आह– “सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खती”ति.
तत्थ सिक्खतीति एवं घटति वायमति. यो वा तथाभूतस्स संवरो; अयमेत्थ अधिसीलसिक्खा. यो तथाभूतस्स समाधि; अयं अधिचित्तसिक्खा. या तथाभूतस्स पञ्ञा; अयं अधिपञ्ञासिक्खाति. इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो. तत्थ यस्मा पुरिमनये केवलं अस्ससितब्बं पस्ससितब्बमेव च, न अञ्ञं किञ्चि कातब्बं; इतो पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो. तस्मा तत्थ “अस्ससामीति पजानाति पस्ससामीति पजानाति”च्चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आकारस्स दस्सनत्थं “सब्बकायप्पटिसंवेदी अस्ससिस्सामी”ति-आदिना नयेन अनागतवचनवसेन पाळि आरोपिताति वेदितब्बा.
पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खतीति ओळारिकं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति.
तत्रेवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा. इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्च सदरथा होन्ति. ओळारिकानं कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनस्स कायोपि चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता. तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, “अत्थि नु खो नत्थी”ति विचेतब्बाकारप्पत्ता होन्ति. सेय्यथापि पुरिसस्स धावित्वा पब्बता वा ओरोहित्वा महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्लसाटकं हदये कत्वा सीताय छायाय निपन्नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति, “अत्थि नु खो नत्थी”ति विचेतब्बाकारप्पत्ता. एवमेव इमस्स भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च…पे… विचेतब्बाकारप्पत्ता होन्ति. तं किस्स हेतु? तथा हिस्स पुब्बे अपरिग्गहितकाले “ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी”ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहितकाले पन अत्थि. तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति. तेनाहु पोराणा–
“सारद्धे काये चित्ते च, अधिमत्तं पवत्तति;
असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती”ति. (विसुद्धि. 1.220; पटि. म. अट्ठ. 2.1.163).
परिग्गहेपि ओळारिको, पठमज्झानूपचारे सुखुमो; तस्मिम्पि ओळारिको पठमज्झाने सुखुमो. पठमज्झाने च दुतियज्झानूपचारे च ओळारिको, दुतियज्झाने सुखुमो. दुतियज्झाने च ततियज्झानूपचारे च ओळारिको, ततियज्झाने सुखुमो. ततियज्झाने च चतुत्थज्झानूपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणाति. इदं ताव दीघभाणकसंयुत्तभाणकानं मतं.
मज्झिमभाणका पन “पठमज्झाने ओळारिको, दुतियज्झानूपचारे सुखुमो”ति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानूपचारेपि सुखुमतरं इच्छन्ति. सब्बेसंयेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति, परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानूपचारे…पे… चतुत्थज्झानूपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति. अयं ताव समथे नयो.
विपस्सनायं पन अपरिग्गहे पवत्तो कायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो. सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो. सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो. सोपि ओळारिको, अरूपपरिग्गहे सुखुमो. सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो. सोपि ओळारिको, पच्चयपरिग्गहे सुखुमो. सोपि ओळारिको, सप्पच्चयनामरूपपरिग्गहे सुखुमो. सोपि ओळारिको, लक्खणारम्मणिकविपस्सनाय सुखुमो. सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो. तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पस्सद्धि वेदितब्बा. एवमेत्थ ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा.
पटिसम्भिदायं पनस्स सद्धिं चोदनासोधनाहि एवमत्थो वुत्तो– “कथं पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामी”ति सिक्खति? कतमे कायसङ्खारा? दीघं अस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासा कायिका एते धम्मा…पे… रस्सं अस्सासा…पे… रस्सं पस्सासा… सब्बकायप्पटिसंवेदी अस्सासा… सब्बकायप्पटिसंवेदी पस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति.
यथारूपेहि कायसङ्खारेहि या कायस्स आनमना विनमना सन्नमना पणमना इञ्जना फन्दना चलना कम्पना पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.
यथारूपेहि कायसङ्खारेहि या कायस्स न आनमना न विनमना न सन्नमना न पणमना अनिञ्जना अफन्दना अचलना अकम्पना, सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.
इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना न होति, अस्सासपस्सासानञ्च पभावना न होति, आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च पभावना न न होति, न च नं तं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.
इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.
यथा कथं विय? सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति, ओळारिकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे अथ पच्छा सुखुमका सद्दा पवत्तन्ति, सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति; एवमेव पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति, ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति, सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे अथ पच्छा सुखुम-अस्सासपस्सासनिमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति.
एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.
पस्सम्भयं कायसङ्खारन्ति अस्सासपस्सासा कायो, उपट्ठानं सति, अनुपस्सना ञाणं. कायो उपट्ठानं नो सति, सति उपट्ठानञ्चेव सति च, ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति– “काये कायानुपस्सना सतिपट्ठानभावनाति (पटि. म. 1.171).
अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्स अनुपुब्बपदवण्णना.
यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन वुत्तानि, तस्मा इदं कम्मट्ठानं भावेत्वा आनापानस्सतिचतुत्थज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन बुद्धपुत्तेन यं कातब्बं तं सब्बं इधेव ताव आदिकम्मिकस्स कुलपुत्तस्स वसेन आदितो पभुति एवं वेदितब्बं. चतुब्बिधं ताव सीलं विसोधेतब्बं. तत्थ तिविधा विसोधना– अनापज्जनं, आपन्नवुट्ठानं, किलेसेहि च अप्पतिपीळनं. एवं विसुद्धसीलस्स हि भावना सम्पज्जति. यम्पिदं चेतियङ्गणवत्तं बोधियङ्गणवत्तं उपज्झायवत्तं आचरियवत्तं जन्ताघरवत्तं उपोसथागारवत्तं द्वे-असीति खन्धकवत्तानि चुद्दसविधं महावत्तन्ति इमेसं वसेन आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं. यो हि “अहं सीलं रक्खामि, किं आभिसमाचारिकेन कम्मन्”ति वदेय्य, तस्स सीलं परिपूरेस्सतीति नेतं ठानं विज्जति. आभिसमाचारिकवत्ते पन परिपूरे सीलं परिपूरति, सीले परिपूरे समाधि गब्भं गण्हाति. वुत्तञ्हेतं भगवता– “सो वत, भिक्खवे, भिक्खु आभिसमाचारिकं धम्मं अपरिपूरेत्वा ‘सीलानि परिपूरेस्सती’ति नेतं ठानं विज्जती”ति (a. नि. 5.21) वित्थारेतब्बं. तस्मा तेन यम्पिदं चेतियङ्गणवत्तादि आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं. ततो–