आनापानस्सतिसमाधिकथा

165. अथ खो भगवा…पे… भिक्खू आमन्तेसि– अयम्पि खो भिक्खवेति आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खित-असुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो “आनापानस्सतिसमाधी”ति आह.
इदानि यस्मा भगवता भिक्खूनं सन्तपणीतकम्मट्ठानदस्सनत्थमेव अयं पाळि वुत्ता, तस्मा अपरिहापेत्वा अत्थयोजनाक्कमं एत्थ वण्णनं करिस्सामि. तत्र “अयम्पि खो भिक्खवे”ति इमस्स ताव पदस्स अयं योजना– भिक्खवे न केवलं असुभभावनायेव किलेसप्पहानाय संवत्तति, अपिच अयम्पि खो आनापानस्सतिसमाधि…पे… वूपसमेतीति.
अयं पनेत्थ अत्थवण्णना– आनापानस्सतीति अस्सासपस्सासपरिग्गाहिका सति. वुत्तञ्हेतं पटिसम्भिदायं
“आनन्ति अस्सासो, नो पस्सासो. अपानन्ति पस्सासो, नो अस्सासो. अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपट्ठानं सति. यो अस्ससति तस्सुपट्ठाति, यो पस्ससति तस्सुपट्ठाती”ति (पटि. म. 1.160).
समाधीति ताय आनापानपरिग्गाहिकाय सतिया सद्धिं उप्पन्ना चित्तेकग्गता; समाधिसीसेन चायं देसना, न सतिसीसेन. तस्मा आनापानस्सतिया युत्तो समाधि आनापानस्सतिसमाधि, आनापानस्सतियं वा समाधि आनापानस्सतिसमाधीति एवमेत्थ अत्थो वेदितब्बो. भावितोति उप्पादितो वड्ढितो च. बहुलीकतोति पुनप्पुनं कतो. सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव, उभयत्थ एवसद्देन नियमो वेदितब्बो. किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो पटिवेधसङ्खात-अङ्गसन्ततायपि आरम्मणप्पणीततायपि पणीतो अतित्तिकरो अङ्गप्पणीततायपीति. तेन वुत्तं– “सन्तो चेव पणीतो चा”ति.
असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको अनासित्तको अब्बोकिण्णो पाटेक्को आवेणिको, नत्थेत्थ परिकम्मेन वा उपचारेन वा सन्तता आदिमनसिकारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो. केचि पन असेचनकोति अनासित्तको ओजवन्तो सभावेनेव मधुरोति वदन्ति. एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो.
उप्पन्नुप्पन्नेति अविक्खम्भिते अविक्खम्भिते. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे. Ýh±naso अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति. वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता वा अनुपुब्बेन अरियमग्गवुड्ढिप्पतो समुच्छिन्दति पटिप्पस्सम्भेतीतिपि अत्थो.
सेय्यथापीति ओपम्मनिदस्सनमेतं. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ञ्हतं रजोजल्लन्ति अद्धमासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च. महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अद्धमासं वस्सनकमेघो. सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इधाधिप्पेतो. Ýh±naso अन्तरधापेति वूपसमेतीति खणेनेव अदस्सनं नेति, पथवियं सन्निसीदापेति. एवमेव खोति ओपम्मसम्पटिपादनमेतं. ततो परं वुत्तनयमेव.
इदानि कथं भावितो च भिक्खवे आनापानस्सतिसमाधीति एत्थ कथन्ति आनापानस्सतिसमाधिभावनं नानप्पकारतो वित्थारेतुकम्यतापुच्छा. भावितो च भिक्खवे आनापानस्सतिसमाधीति नानप्पकारतो वित्थारेतुकम्यताय पुट्ठधम्मनिदस्सनं एस नयो दुतियपदेपि. अयं पनेत्थ सङ्खेपत्थो– भिक्खवे केनपकारेन केनाकारेन केन विधिना भावितो आनापानस्सतिसमाधि केनपकारेन बहुलीकतो सन्तो चेव…पे… वूपसमेतीति.
इदानि तमत्थं वित्थारेन्तो “इध भिक्खवे”ति-आदिमाह. तत्थ इध भिक्खवे भिक्खूति भिक्खवे इमस्मिं सासने भिक्खु. अयञ्हेत्थ इधसद्दो सब्बप्पकार-आनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं– “इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही”ति (म. नि. 1.139). तेन वुत्तं– “इमस्मिं सासने भिक्खू”ति.
अरञ्ञगतो वा…पे… सुञ्ञागारगतो वाति इदमस्स आनापानस्सतिसमाधिभावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधि-आरम्मणं अभिरुहितुं न इच्छति. कूटगोणयुत्तरथो विय उप्पथमेव धावति. तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य. अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा; एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादि-आरम्मणतो अपनेत्वा अरञ्ञं वा…पे… सुञ्ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा–
“यथा थम्भे निबन्धेय्य, वच्छं दम्मं नरो इध;
बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्हन्”ति. (विसुद्धि. 1.217; दी. नि. अट्ठ. 2.374; म. नि. अट्ठ. 1.107; पटि. म. अट्ठ. 2.1.163).
एवमस्सेतं सेनासनं भावनानुरूपं होति. तेन वुत्तं– “इदमस्स आनापानस्सतिसम-आधिभावनानुरूपसेनासनपरिग्गहपरिदीपनन्”ति.
अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बञ्ञुबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थि-अस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्टकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव च पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं सम्पापुणितुं, तस्मास्स अनुरूपंसेनासनं दस्सेन्तो भगवा “अरञ्ञगतो वा”ति-आदिमाह.
वत्थुविज्जाचरियो विय हि भगवा, सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा “एत्थ नगरं मापेथा”ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति; एवमेव योगावचरस्स अनुरूपसेनासनं उपपरिक्खित्वा एत्थ कम्मट्ठानं अनुयुञ्जितब्बन्ति उपदिसति. ततो तत्थ कम्मट्ठानं अनुयुत्तेन योगिना कमेन अरहत्ते पत्ते “सम्मासम्बुद्धो वत सो भगवा”ति महन्तं सक्कारं लभति. अयं पन भिक्खु “दीपिसदिसो”ति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति; एवमेवायं अरञ्ञादीसु कम्मट्ठानं अनुयुञ्जन्तो भिक्खु यथाक्कमेन सोतापत्तिसकदागामि-अनागामि-अरहत्तमग्गे चेव अरियफलञ्च गण्हातीति वेदितब्बो. तेनाहु पोराणा–
“यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे;
तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;
अरञ्ञं पविसित्वान, गण्हाति फलमुत्तमन्”ति. (मि. प. 6.1.5).
तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो भगवा “अरञ्ञगतो वा”ति-आदिमाह.
तत्थ अरञ्ञगतो वाति अरञ्ञन्ति “निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञन्”ति (विभ. 529) च “आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमन्”ति (पारा. 653) च एवं वुत्तलक्खणेसु अरञ्ञेसु अनुरूपं यंकिञ्चि पविवेकसुखं अरञ्ञं गतो. रुक्खमूलगतो वाति रुक्खसमीपं गतो. सुञ्ञागारगतो वाति सुञ्ञं विवित्तोकासं गतो. एत्थ च ठपेत्वा अरञ्ञञ्च रुक्खमूलञ्च अवसेससत्तविधसेनासनगतोपि सुञ्ञागारगतोति वत्तुं वट्टति. एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्चपक्खिकं सन्तमिरियापथं उपदिसन्तो “निसीदती”ति आह. अथस्स निसज्जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसुखतं आरम्मणपरिग्गहूपायञ्च दस्सेन्तो “पल्लङ्कं आभुजित्वा”ति-आदिमाह.
तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति आबन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनप्पच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति. कम्मट्ठानं न परिपतति. वुड्ढिं फातिं उपगच्छति.
परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा. अथ वा “परी”ति परिग्गहट्ठो; “मुखन्”ति निय्यानट्ठो; “सती”ति उपट्ठानट्ठो; तेन वुच्चति– “परिमुखं सतिं उपट्ठपेत्वा”ति. एवं पटिसम्भिदायं (पटि. म. 1.164-165) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो– “परिग्गहितनिय्यानं सतिं कत्वा”ति. सो सतोव अस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतो-एव अस्ससति, सतो पस्ससति, सतोकारी होतीति वुत्तं होति.
इदानि येहाकारेहि सतोकारी होति, ते दस्सेन्तो “दीघं वा अस्ससन्तो”ति-आदिमाह. वुत्तञ्हेतं पटिसम्भिदायं– “सो सतोव अस्ससति, सतो पस्ससती”ति एतस्सेव विभङ्गे–
“बात्तिंसाय आकारेहि सतोकारी होति. दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतोकारी होति. दीघं पस्सासवसेन…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतोकारी होती”ति (पटि. म. 1.165).
तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तेन्तो. “अस्सासो”ति बहि निक्खमनवातो. “पस्सासो”ति अन्तो पविसनवातो. सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं.
तत्थ सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति. पच्छा बाहिरवातो सुखुमं रजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्च निब्बायति. एवं ताव अस्सासपस्सासा वेदितब्बा. या पन तेसं दीघरस्सता, सा अद्धानवसेन वेदितब्बा. यथा हि ओकासद्धानं फरित्वा ठितं उदकं वा वालिका वा “दीघमुदकं दीघा वालिका, रस्समुदकं रस्सा वालिका”ति वुच्चति. एवं चुण्णविचुण्णापि अस्सासपस्सासा हत्थिसरीरे अहिसरीरे च तेसं अत्तभावसङ्खातं दीघं अद्धानं सणिकं पूरेत्वा सणिकमेव निक्खमन्ति, तस्मा “दीघा”ति वुच्चन्ति. सुनखससादीनं अत्तभावसङ्खातं रस्सं अद्धानं सीघं पूरेत्वा सीघमेव निक्खमन्ति, तस्मा “रस्सा”ति वुच्चन्ति. मनुस्सेसु पन केचि हत्थि-अहि-आदयो विय कालद्धानवसेन दीघं अस्ससन्ति च पस्ससन्ति च. केचि सुनखससादयो विय रस्सं. तस्मा तेसं कालवसेन दीघमद्धानं निक्खमन्ता च पविसन्ता च ते दीघा. इत्तरमद्धानं निक्खमन्ता च पविसन्ता च “रस्सा”ति वेदितब्बा. तत्रायं भिक्खु नवहाकारेहि दीघं अस्ससन्तो च पस्ससन्तो च “दीघं अस्ससामि पस्ससामी”ति पजानाति. एवं पजानतो चस्स एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्जतीति वेदितब्बा. यथाह पटिसम्भिदायं