3. ततियपाराजिकं

ततियं तीहि सुद्धेन, यं बुद्धेन विभावितं;
पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो.
यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं;
तं वज्जयित्वा अस्सापि, होति संवण्णना अयं.

पठमपञ्ञत्तिनिदानवण्णना

162. तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायन्ति एत्थ वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे. तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता “वेसाली”ति वुच्चति. इदम्पि च नगरं सब्बञ्ञुतप्पत्तेयेव सम्मासम्बुद्धे सब्बाकारेन वेपुल्लं पत्तन्ति वेदितब्बं. एवं गोचरगामं दस्सेत्वा निवासट्ठान माह– “महावने कूटागारसालायन्”ति. तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छदनेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा.
अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनियकथं कथेति. सेय्यथिदं– “अत्थि इमस्मिं काये केसा लोमा…पे मुत्तन्”ति. किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादीनि वा अणुमत्तम्पि सुचिभावं पस्सति. अथ खो परमदुग्गन्धं जेगुच्छं अस्सिरीकदस्सनं केसलोमादिनानप्पकारं असुचिंयेव पस्सति. तस्मा न एत्थ छन्दो वा रागो वा करणीयो. येपि हि उत्तमङ्गे सिरस्मिं जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिक्कूला च. सो च नेसं असुभासुचिपटिक्कूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहि कारणेहि वेदितब्बो. एवं लोमादीनन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. 1.182) वुत्तनयेन वेदितब्बो. इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति.
असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो संवण्णेन्तो असुभाय वण्णं भासति. असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति. सेय्यथिदं– “असुभभावनाभियुत्तो, भिक्खवे भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं पटिलभति. सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती”ति.
तत्रिमानि पठमस्स झानस्स दस लक्खणानि– पारिपन्थिकतो चित्तविसुद्धि, मज्झिमस्स समाधिनिमित्तस्स पटिपत्ति, तत्थ चित्तपक्खन्दनं, विसुद्धस्स चित्तस्स अज्झुपेक्खनं, समथप्पटिपन्नस्स अज्झुपेक्खनं, एकत्तुपट्ठानस्स अज्झुपेक्खनं, तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन तदुपगवीरियवाहनट्ठेन आसेवनट्ठेन सम्पहंसनाति.
तत्रायं पाळि– “पठमस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि– यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति– ‘पठमं झानं आदिकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’.
“पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि– विसुद्धं चित्तं अज्झुपेक्खति, समथप्पटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथप्पटिपन्नं अज्झुपेक्खति यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति– ‘पठमं झानं मज्झेकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’.
“पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि– तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि तेन वुच्चति– ‘पठमं झानं परियोसानकल्याणञ्चेव होति चतुलक्खणसम्पन्नञ्च. “एवं तिविधत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्चा”ति (पटि. रो. 1.158).
आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासतीति “एवम्पि इत्थम्पी”ति पुनप्पुनं ववत्थानं कत्वा आदिसन्तो असुभसमापत्तिया वण्णं भासति, आनिसंसं कथेति, गुणं परिकित्तेति. सेय्यथिदं– “असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति; एवमेव खो, भिक्खवे, असुभसञ्ञापरिचितेन भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयती”ति (a. नि. 7.49).
इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितुन्ति अहं भिक्खवे एकं अद्धमासं पटिसल्लीयितुं निलीयितुं एकोव हुत्वा विहरितुं इच्छामीति अत्थो. नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तं पिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.
कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुराहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उपपन्ना; ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उपपन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु; तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अद्धमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवतुपच्छेदाय ओकासमकासि, तं भगवा अद्दस. कम्मविपाको नाम न सक्का केनचि पटिबाहितुं. तेसु च भिक्खूसु पुथुज्जनापि अत्थि सोतापन्नसकदागामी-अनागामीखीणासवापि. तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं पन गति अनियता. अथ भगवा चिन्तेसि “इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि. तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति. एवं नेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती”ति.
ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन. कथेत्वा च पनस्स एतदहोसि– “सचे मं इमं अद्धमासं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे… अज्ज दसा’ति आगन्त्वा आगन्त्वा आरोचेस्सन्ति. अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं. स्वाहं तं सुत्वापि किं करिस्सामि? किं मे अनत्थकेन अनयब्यसनेन सुतेन? हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी”ति. तस्मा एवमाह– “इच्छामहं, भिक्खवे, अद्धमासं पतिसल्लीयितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना”ति.
अपरे पनाहु– “परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो”ति. परे किर भगवन्तं उपवदिस्सन्ति– “अयं ‘सब्बञ्ञू, अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति. किमञ्ञं सक्खिस्सती”ति? तत्थ पण्डिता वक्खन्ति– “भगवा पटिसल्लानमनुयुत्तो नयिमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि, सचे जानेय्य अद्धा निवारेय्या”ति. इदं पन इच्छामत्तं, पठममेवेत्थ कारणं. नास्सुधाति एत्थ “अस्सुधा”ति पदपूरणमत्ते अवधारणत्थे वा निपातो; नेव कोचि भगवन्तं उपसङ्कमतीति अत्थो.
अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो; अनेकाकारवोकिण्णो अनेककारणसम्मिस्सोति वुत्तं होति. को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारं असुभभावनानुयोगं अनुयुत्ता विहरन्तीति युत्तपयुत्ता विहरन्ति. अट्टीयन्तीति सकेन कायेन अट्टा दुक्खिता होन्ति हरायन्तीति लज्जन्ति. जिगुच्छन्तीति सञ्जातजिगुच्छा होन्ति. दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. मण्डनकजातिकोति मण्डनकपकतिको. सीसंन्हातोति सीसेन सद्धिं न्हातो. दहरो युवाति चेत्थ दहरवचनेन पठमयोब्बनभावं दस्सेति. पठमयोब्बने हि सत्ता विसेसेन मण्डनकजातिका होन्ति. सीसंन्हातोति इमिना मण्डनानुयोगकालं. युवापि हि किञ्चि कम्मं कत्वा संकिलिट्ठसरीरो न मण्डनानुयुत्तो होति; सीसंन्हातो पन सो मण्डनमेवानुयुञ्जति. अहिकुणपादीनि दट्ठुम्पि न इच्छति. सो तस्मिं खणे अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन पटिमुक्केन यथा अट्टीयेय्य हरायेय्य जिगुच्छेय्य; एवमेव ते भिक्खू सकेन कायेन अट्टीयन्ता हरायन्ता जिगुच्छन्ता सो विय पुरिसो तं कुणपं विगतच्छन्दरागताय अत्तनो कायं परिच्चजितुकामा हुत्वा सत्थं आदाय अत्तनापि अत्तानं जीविता वोरोपेन्ति. “त्वं मं जीविता वोरोपेहि; अहं तन्”ति एवं अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति.
मिगलण्डिकम्पि समणकुत्तकन्ति मिगलण्डिकोति तस्स नामं; समणकुत्तकोति समणवेसधारको. सो किर सिखामत्तं ठपेत्वा सीसं मुण्डेत्वा एकं कासावं निवासेत्वा एकं अंसे कत्वा विहारंयेव उपनिस्साय विघासादभावेन जीवति. तम्पि मिगलण्डिकं समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति. साधूति आयाचनत्थे निपातो. नोति उपयोगबहुवचनं, साधु आवुसो अम्हे जीविता वोरोपेहीति वुत्तं होति. एत्थ च अरिया नेव पाणातिपातं करिंसु न समादपेसुं, न समनुञ्ञा अहेसुं. पुथुज्जना पन सब्बमकंसु. लोहितकन्ति लोहितमक्खितं. येन वग्गुमुदानदीति वग्गुमता लोकस्स पुञ्ञसम्मता नदी. सोपि किर “तं पापं तत्थ पवाहेस्सामी”ति सञ्ञाय गतो, नदिया आनुभावेन अप्पमत्तकम्पि पापं पहीनं नाम नत्थि.
163. अहुदेव कुक्कुच्चन्ति तेसु किर भिक्खूसु केनचिपि कायविकारो वा वचीविकारो वा न कतो, सब्बे सता सम्पजाना दक्खिणेन पस्सेन निपज्जिंसु. तं अनुस्सरतो तस्स कुक्कुच्चं अहोसियेव. अहु विप्पटिसारोति तस्सेव कुक्कुच्चस्स सभावनियमनत्थमेतं वुत्तं विप्पटिसारकुक्कुच्चं अहोसि, न विनयकुक्कुच्चन्ति. अलाभा वत मेति-आदि कुक्कुच्चस्स पवत्ति-आकारदस्सनत्थं वुत्तं. तत्थ अलाभा वत मेति आयतिं दानि मम हितसुखलाभा नाम नत्थीति अनुत्थुनाति. “न वत मे लाभा”ति-इमिना पन तमेवत्थं दळ्हं करोति. अयञ्हेत्थ अधिप्पायो– सचेपि कोचि “लाभा ते”ति वदेय्य, तं मिच्छा, न वत मे लाभाति. दुल्लद्धं वत मेति कुसलानुभावेन लद्धम्पि इदं मनुस्सत्तं दुल्लद्धं वत मे. न वत मे सुलद्धन्ति-इमिना पन तमेवत्थं दळ्हं करोति. अयञ्हेत्थ अधिप्पायो– सचेपि कोचि “सुलद्धं ते”ति वदेय्य, तं मिच्छा; न वत मे सुलद्धन्ति. अपुञ्ञं पसुतन्ति अपुञ्ञं उपचितं जनितं वा. कस्माति चे? योहं भिक्खू…पे… वोरोपेसिन्ति तस्सत्थो– यो अहं सीलवन्ते ताय एव सीलवन्तताय कल्याणधम्मे उत्तमधम्मे सेट्ठधम्मे भिक्खू जीविता वोरोपेसिन्ति.
अञ्ञतरा मारकायिकाति नामवसेन अपाकटा एका भुम्मदेवता मिच्छादिट्ठिका मारपक्खिका मारस्सनुवत्तिका “एवमयं मारधेय्यं मारविसयं नातिक्कमिस्सती”ति चिन्तेत्वा सब्बाभरणविभूसिता हुत्वा अत्तनो आनुभावं दस्सयमाना अभिज्जमाने उदके पथवीतले चङ्कममाना विय आगन्त्वा मिगलण्डिकं समणकुत्तकं एतदवोच. साधु साधूति सम्पहंसनत्थे निपातो; तस्मा एव द्विवचनं कतं. अतिण्णे तारेसीति संसारतो अतिण्णे इमिना जीवितावोरोपनेन तारेसि परिमोचेसीति. अयं किर एतिस्सा देवताय बालाय दुम्मेधाय लद्धि “ये न मता, ते संसारतो न मुत्ता. ये मता, ते मुत्ता”ति. तस्मा संसारमोचकमिलक्खा विय एवंलद्धिका हुत्वा तम्पि तत्थ नियोजेन्ती एवमाह. अथ खो मिगलण्डिको समणकुत्तको ताव भुसं उप्पन्नविप्पटिसारोपि तं देवताय आनुभावं दिस्वा “अयं देवता एवमाह– अद्धा इमिना अत्थेन एवमेव भवितब्बन्”ति निट्ठं गन्त्वा “लाभा किर मे”ति-आदीनि परिकित्तयन्तो. विहारेन विहारं परिवेणेन परिवेणं उपसङ्कमित्वा एवं वदेतीति तं तं विहारञ्च परिवेणञ्च उपसङ्कमित्वा द्वारं विवरित्वा अन्तो पविसित्वा भिक्खू एवं वदति– “को अतिण्णो, कं तारेमी”ति?
होतियेव भयन्ति मरणं पटिच्च चित्तुत्रासो होति. होति छम्भितत्तन्ति हदयमंसं आदिं कत्वा तस्मा सरीरचलनं होति; अतिभयेन थद्धसरीरत्तन्तिपि एके, थम्भितत्तञ्हि छम्भितत्तन्ति वुच्चति. लोमहंसोति उद्धंठितलोमता, खीणासवा पन सत्तसुञ्ञताय सुदिट्ठत्ता मरणकसत्तमेव न पस्सन्ति, तस्मा तेसं सब्बम्पेतं नाहोसीति वेदितब्बं. एकम्पि भिक्खुं द्वेपि…पे… सट्ठिम्पि भिक्खू एकाहेन जीविता वोरोपेसीति एवं गणनवसेन सब्बानिपि तानि पञ्च भिक्खुसतानि जीविता वोरोपेसि.
164. पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयपत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि. किं नु खो आनन्द तनुभूतो विय भिक्खुसङ्घोति आनन्द इतो पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति, इदानि पन अद्धमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळविरळो विय जातो भिक्खुसङ्घो. किन्नु खो कारणं, किं दिसासु पक्कन्ता भिक्खूति?
अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो “तथा हि पन भन्ते भगवा”ति-आदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो “साधु भन्ते भगवा”ति-आदिमाह. तस्सत्थो– साधु भन्ते भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य; महासमुद्दं ओरोहणतित्थानि विय हि अञ्ञानिपि दसानुस्सतिदसकसिणचतुधातुववत्थानब्रह्मविहारानापानसतिप्पभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति. तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो.
अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो “तेनहानन्दा”ति-आदिमाह. तत्थ वेसालिं उपनिस्सायाति वेसालिं उपनिस्साय समन्ता गावुतेपि अद्धयोजनेपि यावतिका भिक्खू विहरन्ति ते सब्बे सन्निपातेहीति अत्थो. ते सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा. यस्स दानि भन्ते भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो– भगवा भिक्खुसङ्घो सन्निपतितो एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कत्तब्बन्ति.