148-9. सत्तसु अम्बचोरकादिवत्थूसु पंसुकूलसञ्ञाय गहणे अनापत्ति, आहरापेन्तेसु भण्डदेय्यं, थेय्यचित्तेन परिभोगे पाराजिकं. तत्रायं विनिच्छयो– सामिकापि सालया, चोरापि सालया, पंसुकूलसञ्ञाय खादन्तस्स भण्डदेय्यं, थेय्यचित्तेन गण्हतो उद्धारेयेव अवहारो, भण्डं अग्घापेत्वा कारेतब्बो. सामिका सालया, चोरा निरालया, एसेव नयो. सामिका निरालया, चोरा सालया; “पुन गण्हिस्सामा”ति किस्मिञ्चिदेव गहनट्ठाने खिपित्वा गता, एसेव नयो. उभोपि निरालया, पंसुकूलसञ्ञाय खादतो अनापत्ति, थेय्यचित्तेन दुक्कटं.
सङ्घस्स अम्बादीसु पन सङ्घारामे जातं वा होतु, आनेत्वा दिन्नं वा पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अवहरन्तस्स पाराजिकं. पच्चन्ते चोरुपद्दवेन गामेसु वुट्ठहन्तेसु भिक्खूपि विहारे छड्डेत्वा “पुन आवसन्ते जनपदे आगमिस्सामा”ति स-उस्साहाव गच्छन्ति. भिक्खू तादिसं विहारं पत्वा अम्बपक्कादीनि “छड्डितकानी”ति पंसुकूलसञ्ञाय परिभुञ्जन्ति, अनापत्ति; थेय्यचित्तेन परिभुञ्जतो अवहारो होति, भण्डं अग्घापेत्वा कारेतब्बो.
महापच्चरियं पन सङ्खेपट्ठकथायञ्च अविसेसेन वुत्तं– “छड्डितविहारे पन फलाफलं थेय्यचित्तेन परिभुञ्जतो पाराजिकं. कस्मा? आगतानागतानं सन्तकत्ता”ति. गणसन्तके पन पुग्गलिके च स-उस्साहमत्तमेव पमाणं. सचे पन ततो अम्बपक्कादिं कुलसङ्गहणत्थाय देति, कुलदूसकदुक्कटं. थेय्यचित्तेन देन्तो अग्घेन कारेतब्बो. सङ्घिकेपि एसेव नयो. सेनासनत्थाय नियमितं कुलसङ्गहणत्थाय ददतो दुक्कटं, इस्सरवताय थुल्लच्चयं, थेय्यचित्तेन पाराजिकं. नो चे वत्थु पहोति, अग्घेन कारेतब्बो. बहि उपचारसीमाय निसीदित्वा इस्सरवताय परिभुञ्जतो गीवा. घण्टिं पहरित्वा कालं घोसेत्वा “मय्हं पापुणाती”ति खादितं सुखादितं. घण्टिं अपहरित्वा कालमेव घोसेत्वा, घण्टिमेव पहरित्वा कालं अघोसेत्वा, घण्टिम्पि अपहरित्वा कालम्पि अघोसेत्वा अञ्ञेसं नत्थिभावं ञत्वा “मय्हं पापुणाती”ति खादितम्पि सुखादितमेव. पुप्फारामवत्थुद्वयं पाकटमेव.
150. वुत्तवादकवत्थुत्तये वुत्तो वज्जेमीति तया वुत्तो हुत्वा “तव वचनेन वदामी”ति अत्थो. अनापत्ति भिक्खु पाराजिकस्साति सामिकेहि दिन्नत्ता अनापत्ति. न च, भिक्खवे, “वुत्तो वज्जेमी”ति वत्तब्बोति “अहं तया वुत्तो हुत्वा तव वचनेन वदामी”ति एवं अञ्ञो भिक्खु अञ्ञेन भिक्खुना न वत्तब्बोति अत्थो. परिच्छेदं पन कत्वा “इत्थन्नामं तव वचनेन गण्हिस्सामी”ति वत्तुं वट्टति. वुत्तो वज्जेहीति मया वुत्तो हुत्वा मम वचनेन वदेहीति अत्थो. सेसं वुत्तनयमेव. इमेसुपि च द्वीसु वत्थूसु परिच्छेदं कत्वा वत्तुं वट्टति. एत्तावता हि उपारम्भा मुत्तो होतीति.
151-2. मणिवत्थुत्तयस्स मज्झिमे वत्थुस्मिं– नाहं अकल्लकोति नाहं गिलानोति अत्थो. सेसं पाकटमेव.
153. सूकरवत्थुद्वये– किञ्चापि पठमस्स भिक्खुनो छातज्झत्तं दिस्वा कारुञ्ञेन मोचितत्ता अनापत्ति. सामिकेसु पन असम्पटिच्छन्तेसु भण्डदेय्यं, ताव महन्तो वा मतसूकरो आहरित्वा दातब्बो, तदग्घनकं वा भण्डं. सचे पाससामिके कुहिञ्चिपि न पस्सति, पाससामन्ता तदग्घनकं साटकं वा कासावं वा थालकं वा यथा ते आगता पस्सन्ति, ईदिसे ठाने ठपेत्वाव गन्तब्बं, थेय्यचित्तेन पन मोचेन्तस्स पाराजिकमेव. एत्थ च कोचि सूकरो पासं पादेन कड्ढित्वा छिन्नमत्ते पासे ठानाचावनधम्मेन ठानेन ठितो होति चण्डसोते बद्धनावा विय. कोचि अत्तनो धम्मताय ठितो, कोचि निपन्नो, कोचि कूटपासेन बद्धो होति. कूटपासो नाम यस्स अन्ते धनुकं वा अङ्कुसको वा अञ्ञो वा कोचि दण्डको बद्धो होति, यो तत्थ तत्थ रुक्खादीसु लग्गित्वा सूकरस्स गमनं निवारेति. तत्र पासं कड्ढित्वा ठितस्स एकमेव ठानं पासबन्धनं, सो हि पासे मुत्तमत्ते वा छिन्नमत्ते वा पलायति. अत्तनो धम्मताय ठितस्स बन्धनञ्च चत्तारो च पादाति पञ्च ठानानि. निपन्नस्स बन्धनञ्च सयनञ्चाति द्वे ठानानि. कूटपासबद्धस्स यत्थ यत्थ गच्छति, तं तदेव ठानं. तस्मा तं ततो ततो मोचेन्ता दसपि वीसतिपि सतम्पि भिक्खू पाराजिकं आपज्जन्ति. तत्थ तत्थ आगतं दिस्वा एकमेव दासं पलापेन्तो विय.
पुरिमानं पन तिण्णं चतुप्पदकथायं वुत्तनयेन फन्दापनठानाचावनानि वेदितब्बानि. सुनखदट्ठं सूकरं विस्सज्जापेन्तस्सापि कारुञ्ञाधिप्पायेन भण्डदेय्यं, थेय्यचित्तेन पाराजिकं. पासट्ठानं पन सुनखसमीपं वा असम्पत्तं पटिपथं गन्त्वा पठममेव पलापेन्तस्स अवहारो नत्थि. योपि बद्धसूकरस्स घासञ्च पानीयञ्च दत्वा बलं गाहापेत्वा उक्कुट्ठिं करोति– “उत्रस्तो पलायिस्सती”ति; सो चे पलायति, पाराजिकं. पासं दुब्बलं कत्वा उक्कुट्ठिसद्देन पलापेन्तस्सापि एसेव नयो.
यो पन घासञ्च पानीयञ्च दत्वा गच्छति, “बलं गहेत्वा पलायिस्सती”ति; सो चे पलायति, भण्डदेय्यं. पासं दुब्बलं कत्वा गच्छन्तस्सापि एसेव नयो. पाससन्तिके सत्थं वा अग्गिं वा ठपेति “छिन्ने वा दड्ढे वा पलायिस्सती”ति. सूकरो पासं चालेन्तो छिन्ने वा दड्ढे वा पलायति, भण्डदेय्यमेव. पासं यट्ठिया सह पातेति, पच्छा सूकरो तं मद्दन्तो गच्छति भण्डदेय्यं. सूकरो अदूहलपासाणेहि अक्कन्तो होति, तं पलापेतुकामस्स अदूहलं कारुञ्ञेन उक्खिपतो भण्डदेय्यं, थेय्यचित्तेन पाराजिकं. सचे उक्खित्तमत्ते अगन्त्वा पच्छा गच्छति, भण्डदेय्यमेव. उक्खिपित्वा ठपितं अदूहलं पातेति, पच्छा सूकरो तं मद्दन्तो गच्छति, भण्डदेय्यं. ओपाते पतितसूकरम्पि कारुञ्ञेन उद्धरतो भण्डदेय्यं, थेय्यचित्तेन पाराजिकं. ओपातं पूरेत्वा नासेति, पच्छा सूकरो तं मद्दन्तो गच्छति, भण्डदेय्यं. सूले विद्धं कारुञ्ञेन उद्धरति, भण्डदेय्यं, थेय्यचित्तेन पाराजिकं. सूलं उद्धरित्वा छड्डेति, भण्डदेय्यं.
विहारभूमियं पन पासे वा अदूहलं वा ओड्डेन्ता वारेतब्बा– “मिगरूपानं पटिसरणट्ठानमेतं, मा इध एवं करोथा”ति. सचे “हरापेथ, भन्ते”ति वदन्ति, हरापेतुं वट्टति. अथ सयं हरन्ति, सुन्दरमेव. अथ नेव हरन्ति, न हरितुं देन्ति, रक्खं याचित्वा हरापेतुं वट्टति. मनुस्सा सस्सरक्खणकाले खेत्तेसु पासे च अदूहलपासाणादीनि च करोन्ति– “मंसं खादन्ता सस्सानि रक्खिस्सामा”ति. वीतिवत्ते सस्सकाले तेसु अनालयेसु पक्कन्तेसु तत्थ बद्धं वा पतितं वा मोचेतुं वट्टतीति.
मिगवत्थुद्वयेपि सूकरवत्थूसु वुत्तसदिसोयेव विनिच्छयो.
मच्छवत्थुद्वयेपि एसेव नयो. अयं पन विसेसो– कुमीनमुखं विवरित्वा वा पच्छापुटकं मुञ्चित्वा वा पस्सेन छिद्दं कत्वा वा कुमीनतो मच्छे पोथेत्वा पलापेन्तस्स पाराजिकं. भत्तसित्थानि दस्सेत्वा एवं पलापेन्तस्सापि पाराजिकं. सह कुमीनेन उद्धरतोपि पाराजिकं. केवलं कुमीनमुखं विवरति, पच्छापुटकं मुञ्चति, छिद्दं वा करोति, मच्छा पन अत्तनो धम्मताय पलायन्ति, भण्डदेय्यं. एवं कत्वा भत्तसित्थानि दस्सेति, मच्छा गोचरत्थाय निक्खमित्वा पलायन्ति, भण्डदेय्यमेव. मुखं अविवरित्वा पच्छापुटकं अमुञ्चित्वा पस्सेन छिद्दं अकत्वा केवलं भत्तसित्थानि दस्सेति, मच्छा पन छातज्झत्ता सीसेन पहरित्वा ओकासं कत्वा गोचरत्थाय निक्खमित्वा पलायन्ति, भण्डदेय्यमेव. तुच्छकुमीनस्स मुखं वा विवरति, पच्छापुटकं वा मुञ्चति, छिद्दं वा करोति, आगतागता मच्छा द्वारं पत्ता पुटकछिद्देहि पलायन्ति, भण्डदेय्यमेव. तुच्छकुमीनं गहेत्वा गुम्बे खिपति, भण्डदेय्यमेवाति. याने भण्डं पीठे थविकाय सदिसं.
मंसपेसिवत्थुम्हि सचे आकासे गण्हाति, गहितट्ठानमेव ठानं. तं छहाकारेहि परिच्छिन्दित्वा ठानाचावनं वेदितब्बं. सेसमेत्थ दारुगोपालकरजकसाटकवत्थूसु च अम्बचोरकादिवत्थूसु वुत्तनयेन विनिच्छिनितब्बं.
155. कुम्भिवत्थुस्मिं– यो सप्पितेलादीनि अपादग्घनकानि गहेत्वा “न पुन एवं करिस्सामी”ति संवरे ठत्वा दुतियदिवसादीसुपि पुन चित्ते उप्पन्ने एवमेव धुरनिक्खेपं कत्वा परिभुञ्जन्तो सब्बम्पि तं परिभुञ्जति, नेवत्थि पाराजिकं. दुक्कटं वा थुल्लच्चयं वा आपज्जति, भण्डदेय्यं पन होति. अयम्पि भिक्खु एवमेवमकासि. तेन वुत्तं– “अनापत्ति भिक्खु पाराजिकस्सा”ति. धुरनिक्खेपं पन अकत्वा “दिवसे दिवसे परिभुञ्जिस्सामी”ति थोकं थोकम्पि परिभुञ्जतो यस्मिं दिवसे पादग्घनकं पूरति, तस्मिं पाराजिकं.
संविदावहारवत्थूनि संविदावहारे, मुट्ठिवत्थूनि ओदनियघरादिवत्थूसु द्वे विघासवत्थूनि अम्बचोरकादिवत्थूसु वुत्तविनिच्छयनयेन वेदितब्बानि. द्वे तिणवत्थूनि उत्तानत्थानेव.
156. अम्बभाजापनादिवत्थूसु ते भिक्खू एकं गामकावासं परिच्छिन्नभिक्खुकं अगमंसु. तत्थ भिक्खू फलाफलं परिभुञ्जमानापि तेसु आगतेसु “थेरानं फलानि देथा”ति कप्पियकारके न अवोचुं. अथ ते भिक्खू “किं सङ्घिकं अम्हाकं न पापुणाती”ति घण्टिं पहरित्वा भाजापेत्वा तेसम्पि वस्सग्गेन भागं दत्वा अत्तनापि परिभुञ्जिंसु. तेन नेसं भगवा “अनापत्ति, भिक्खवे, परिभोगत्थाया”ति आह. तस्मा इदानिपि यत्थ आवासिका आगन्तुकानं न देन्ति, फलवारे च सम्पत्ते अञ्ञेसं अत्थिभावं दिस्वा चोरिकाय अत्तनाव खादन्ति, तत्थ आगन्तुकेहि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जितुं वट्टति.
यत्थ पन आवासिका रुक्खे रक्खित्वा फलवारे सम्पत्ते भाजेत्वा खादन्ति, चतूसु पच्चयेसु सम्मा उपनेन्ति, अनिस्सरा तत्थ आगन्तुका. येपि रुक्खा चीवरत्थाय नियमेत्वा दिन्ना, तेसुपि आगन्तुका अनिस्सरा. एसेव नयो सेसपच्चयत्थाय नियमेत्वा दिन्नेसुपि.
ये पन तथा अनियमिता, आवासिका च ते रक्खित्वा गोपेत्वा चोरिकाय परिभुञ्जन्ति, न तेसु आवासिकानं कतिकाय ठातब्बं. ये फलपरिभोगत्थाय दिन्ना, आवासिकापि ने रक्खित्वा गोपेत्वा सम्मा उपनेन्ति, तेसुयेव तेसं कतिकाय ठातब्बं. महापच्चरियं पन वुत्तं– “चतुन्नं पच्चयानं नियमेत्वा दिन्नं थेय्यचित्तेन परिभुञ्जन्तो भण्डं अग्घापेत्वा कारेतब्बो. परिभोगवसेनेव तं भाजेत्वा परिभुञ्जन्तस्स भण्डदेय्यं. यं पनेत्थ सेनासनत्थाय नियमितं, तं परिभोगवसेनेव भाजेत्वा परिभुञ्जन्तस्स थुल्लच्चयञ्च भण्डदेय्यञ्चा”ति.
ओदिस्स चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं. सचे दुब्भिक्खं होति, भिक्खू पिण्डपातेन किलमन्ति, चीवरं पन सुलभं, सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा पिण्डपातेपि उपनेतुं वट्टति. सेनासनेन गिलानपच्चयेन वा किलमन्तेसु सङ्घसुट्ठुताय अपलोकनकम्मं कत्वा तदत्थायपि उपनेतुं वट्टति. ओदिस्स पिण्डपातत्थाय गिलानपच्चयत्थाय च दिन्नेपि एसेव नयो. ओदिस्स सेनासनत्थाय दिन्नं पन गरुभण्डं होति, तं रक्खित्वा गोपेत्वा तदत्थमेव उपनेतब्बं. सचे पन दुब्भिक्खं होति, भिक्खू पिण्डपातेन न यापेन्ति. एत्थ राजरोगचोरभयादीहि अञ्ञत्थ गच्छन्तानं विहारा पलुज्जन्ति, तालनाळिकेरादिके विनासेन्ति, सेनासनपच्चयं पन निस्साय यापेतुं सक्का होति. एवरूपे काले सेनासनं विस्सज्जेत्वापि सेनासनजग्गनत्थाय परिभोगो भगवता अनुञ्ञातो. तस्मा एकं वा द्वे वा वरसेनासनानि ठपेत्वा इतरानि लामककोटिया पिण्डपातत्थाय विस्सज्जेतुं वट्टति. मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बं
यो पन आरामो चतुप्पच्चयत्थाय नियमेत्वा दिन्नो, तत्थ अपलोकनकम्मं न कातब्बं. येन पन पच्चयेन ऊनं, तदत्थं उपनेतुं वट्टति. आरामो जग्गितब्बो, वेतनं दत्वापि जग्गापेतुं वट्टति. ये पन वेतनं लभित्वा आरामेयेव गेहं कत्वा वसन्ता रक्खन्ति, ते चे आगतानं भिक्खूनं नाळिकेरं वा तालपक्कं वा देन्ति, यं तेसं सङ्घेन अनुञ्ञातं होति– “दिवसे दिवसे एत्तकं नाम खादथा”ति तदेव ते दातुं लभन्ति; ततो उत्तरि तेसं ददन्तानम्पि गहेतुं न वट्टति.
यो पन आरामं केणिया गहेत्वा सङ्घस्स चतुप्पच्चयत्थाय कप्पियभण्डमेव देति, अयं बहुकम्पि दातुं लभति. चेतियस्स पदीपत्थाय वा खण्डफुल्लपटिसङ्खरणत्थाय वा दिन्नो आरामोपि पटिजग्गितब्बो; वेतनं दत्वापि जग्गापेतब्बो. वेतनञ्च पनेत्थ चेतियसन्तकम्पि सङ्घसन्तकम्पि दातुं वट्टति. एतम्पि आरामं वेतनेन तत्थेव वसित्वा रक्खन्तानञ्च केणिया गहेत्वा कप्पियभण्डदायकानञ्च तत्थ जातकफलदानं वुत्तनयेनेव वेदितब्बन्ति.
अम्बपालकादिवत्थूसु– अनापत्ति, भिक्खवे, गोपकस्स दानेति एत्थ कतरं पन गोपकदानं वट्टति, कतरं न वट्टतीति? महासुमत्थेरो ताव आह– “यं गोपकस्स परिच्छिन्दित्वा दिन्नं होति– ‘एत्तकं दिवसे दिवसे गण्हा’ति तदेव वट्टति; ततो उत्तरि न वट्टती”ति. महापदुमत्थेरो पनाह– “किं गोपकानं पण्णं आरोपेत्वा निमित्तसञ्ञं वा कत्वा दिन्नं अत्थि, एतेसं हत्थे विस्सट्ठकस्स एते इस्सरा, तस्मा यं ते देन्ति तं बहुकम्पि वट्टती”ति. कुरुन्दट्ठकथायं पन वुत्तं– “मनुस्सानं आरामं वा अञ्ञं वा फलाफलं दारका रक्खन्ति, तेहि दिन्नं वट्टति आहरापेत्वा पन न गहेतब्बं. सङ्घिके पन चेतियसन्तके च केणिया गहेत्वा रक्खन्तस्सेव दानं वट्टति. वेतनेन रक्खन्तस्स अत्तनो भागमत्तं वट्टती”ति. महापच्चरियं पन “यं गिहीनं आरामरक्खका भिक्खूनं देन्ति, एतं वट्टति. भिक्खुसङ्घस्स पन आरामगोपका यं अत्तनो भतिया खण्डेत्वा देन्ति, एतं वट्टति. योपि उपड्ढारामं वा केचिदेव रुक्खे वा भतिं लभित्वा रक्खति, तस्सापि अत्तनो पत्तरुक्खतोयेव दातुं वट्टति. केणिया गहेत्वा रक्खन्तस्स पन सब्बम्पि वट्टती”ति वुत्तं. एतं पन सब्बं ब्यञ्जनतो नानं, अत्थतो एकमेव; तस्मा अधिप्पायं ञत्वा गहेतब्बं.
दारुवत्थुम्हि– तावकालिको अहं भगवाति तावकालिकचित्तो अहं भगवाति वत्तुकामेन वुत्तं, तावकालिकचित्तोति “पुन आहरित्वा दस्सामी”ति एवंचित्तो अहन्ति वुत्तं होति. भगवा “तावकालिके अनापत्ती”ति आह.
अयं पनेत्थ पाळिमुत्तकविनिच्छयो– सचे सङ्घो सङ्घिकं कम्मं कारेति उपोसथागारं वा भोजनसालं वा, ततो आपुच्छित्वा तावकालिकं हरितब्बं. यो पन सङ्घिको दब्बसम्भारो अगुत्तो देवे वस्सन्ते तेमेति, आतपेन सुक्खति, तं सब्बम्पि आहरित्वा अत्तनो आवासे कातुं वट्टति. सङ्घो आहरापेन्तो अञ्ञेन वा दब्बसम्भारेन मूलेन वा सञ्ञापेतब्बो. न सक्का चे होति सञ्ञापेतुं, “सङ्घिकेन, भन्ते, कतं सङ्घिकपरिभोगेन वळञ्जथा”ति वत्तब्बं. सेनासनस्स पन अयमेव भिक्खु इस्सरो. सचेपि पासाणत्थम्भो वा रुक्खत्थम्भो वा कवाटं वा वातपानं वा नप्पहोति, सङ्घिकं तावकालिकं आहरित्वा पाकतिकं कातुं वट्टति. एस नयो अञ्ञेसुपि दब्बसम्भारेसूति.
उदकवत्थुस्मिं– यदा उदकं दुल्लभं होति, योजनतोपि अड्ढयोजनतोपि आहरीयति, एवरूपे परिग्गहित-उदके अवहारो. यतोपि आहरिमतो वा पोक्खरणी-आदीसु ठिततो वा केवलं यागुभत्तं सम्पादेन्ति, पानीयपरिभोगञ्च करोन्ति, न अञ्ञं महापरिभोगं, तम्पि थेय्यचित्तेन गण्हतो अवहारो. यतो पन एकं वा द्वे वा घटे गहेत्वा आसनं धोवितुं, बोधिरुक्खे सिञ्चितुं उदकपूजं कातुं, रजनं पचितुं लब्भति, तत्थ सङ्घस्स कतिकवसेनेव पटिपज्जितब्बं. अतिरेकं गण्हन्तो, मत्तिकादीनि वा थेय्यचित्तेन पक्खिपन्तो भण्डं अग्घापेत्वा कारेतब्बो.
सचे आवासिका कतिकवत्तं दळ्हं करोन्ति, अञ्ञेसं भण्डकं धोवितुं वा रजितुं वा न देन्ति, अत्तना पन अञ्ञेसं अपस्सन्तानं गहेत्वा सब्बं करोन्ति, तेसं कतिकाय न ठातब्बं. यत्तकं ते धोवन्ति, तत्तकं धोवितब्बं. सचे सङ्घस्स द्वे तिस्सो पोक्खरणियो वा उदकसोण्डियो वा होन्ति, कतिका च कता “एत्थ न्हायितब्बं, इतो पानीयं गहेतब्बं, इध सब्बपरिभोगो कातब्बो”ति. कतिकवत्तेनेव सब्बं कातब्बं. यत्थ कतिका नत्थि, तत्थ सब्बपरिभोगो वट्टतीति.
मत्तिकावत्थुस्मिं– यत्थ मत्तिका दुल्लभा होति, नानप्पकारा वा वण्णमत्तिका आहरित्वा ठपिता, तत्थ थोकापि पञ्चमासकं अग्घति, तस्मा पाराजिकं. सङ्घिके पन कम्मे चेतियकम्मे च निट्ठिते सङ्घं आपुच्छित्वा वा तावकालिकं वा गहेतुं वट्टति. सुधायपि चित्तकम्मवण्णेसुपि एसेव नयो.
तिणवत्थूसु झापिततिणे ठानाचावनस्स अभावा दुक्कटं, भण्डदेय्यं पन होति. सङ्घो तिणवत्थुं जग्गित्वा सङ्घिकं आवासं छादेति, पुन कदाचि जग्गितुं न सक्कोति, अथञ्ञो एको भिक्खु वत्तसीसेन जग्गति, सङ्घस्सेवेतं. नो चे जग्गति, सङ्घेनेको भिक्खु वत्तब्बो “जग्गित्वा देही”ति. सो चे भागं इच्छति, भागं दत्वापि जग्गापेतब्बं. सचे भागं वड्ढेति, दातब्बमेव. वड्ढेतियेव, “गच्छ जग्गित्वा सब्बं गहेत्वा अत्तनो सन्तकं सेनासनं छादेही”ति वत्तब्बो. कस्मा? नट्ठे अत्थो नत्थि. ददन्तेहि पन सवत्थुकं न दातब्बं गरुभण्डं होति; तिणमत्तं पन दातब्बं. तस्मिं चे जग्गित्वा अत्तनो सेनासनं छादेन्ते पुन सङ्घो जग्गितुं पहोति, “त्वं मा जग्गि, सङ्घो जग्गिस्सती”ति वत्तब्बोति.
मञ्चादीनि सत्त वत्थूनि पाकटानेव. पाळियं पन अनागतम्पि पासाणत्थम्भं वा रुक्खत्थम्भं वा अञ्ञं वा किञ्चि पादग्घनकं हरन्तस्स पाराजिकमेव. पधानघरादीसु छड्डितपतितानं परिवेणादीनं कुट्टम्पि पाकारम्पि भिन्दित्वा इट्ठकादीनि अवहरन्तस्सापि एसेव नयो. कस्मा? सङ्घिकं नाम कदाचि अज्झावसन्ति, कदाचि न अज्झावसन्ति. पच्चन्ते चोरभयेन जनपदे वुट्ठहन्ते छड्डितविहारादीसु किञ्चि परिक्खारं हरन्तस्सापि एसेव नयो. ये पन ततो तावकालिकं हरन्ति, पुन आवसितेसु च विहारेसु भिक्खू आहरापेन्ति, दातब्बं. सचेपि ततो आहरित्वा सेनासनं कतं होति, तं वा तदग्घनकं वा दातब्बमेव. “पुन आवसिस्सामा”ति आलयं अच्छिन्दित्वा वुट्ठितेसु जनपदेसु गणसन्तकं वा पुग्गलिकं वा गहितं होति; ते चे अनुजानन्ति, पटिकम्मेन किच्चं नत्थि. सङ्घिकं पन गरुभण्डं, तस्मा पटिकम्मं कत्तब्बमेव.
157. विहारपरिभोगवत्थु उत्तानत्थमेव.
अनुजानामि, भिक्खवे, तावकालिकं हरितुन्ति एत्थ यो भिक्खु सङ्घिकं मञ्चं वा पीठं वा तावकालिकं हरित्वा अत्तनो फासुकट्ठाने एकम्पि द्वेपि मासे सङ्घिकपरिभोगेन परिभुञ्जति, आगतागतानं वुड्ढतरानं देति, नप्पटिबाहति तस्स तस्मिं नट्ठेपि जिण्णेपि चोरावहटेपि गीवा न होति. वसित्वा पन गच्छन्तेन यथाठाने ठपेतब्बं. यो पन पुग्गलिकपरिभोगेन परिभुञ्जति, आगतागतानं वुड्ढतरानं न देति, तस्मिं नट्ठे तस्स गीवा होति. अञ्ञं पन आवासं हरित्वा परिभुञ्जन्तेन सचे तत्थ वुड्ढतरो आगन्त्वा वुट्ठापेति, “मया इदं असुकावासतो नाम आहटं, गच्छामि, नं पाकतिकं करोमी”ति वत्तब्बं. सचे सो भिक्खु “अहं पाकतिकं करिस्सामी”ति वदति, तस्स भारं कत्वापि गन्तुं वट्टतीति सङ्खेपट्ठकथायं वुत्तं.
चम्पावत्थुम्हि– तेकटुलयागूति तिलतण्डुलमुग्गेहि वा तिलतण्डुलमासेहि वा तिलतण्डुलकुलत्थेहि वा तिलतण्डुलेहि सद्धिं यंकिञ्चि एकं अपरण्णं पक्खिपित्वा तीहि कता, एतं किर इमेहि तीहि चतुभाग-उदकसम्भिन्ने खीरे सप्पिमधुसक्करादीहि योजेत्वा करोन्ति.
राजगहवत्थुम्हि मधुगोळकोति अतिरसकपूवो वुच्चति; “मधुसीसकन्”तिपि वदन्ति. सेसमेत्थ वत्थुद्वयेपि ओदनभाजनीयवत्थुस्मिं वुत्तनयेनेव वेदितब्बं.
158. अज्जुकवत्थुस्मिं– एतदवोचाति गिलानो हुत्वा अवोच. आयस्मा उपालि आयस्मतो अज्जुकस्स पक्खोति न अगतिगमनवसेन पक्खो, अपि च खो अनापत्तिसञ्ञिताय लज्जी-अनुग्गहेन विनयानुग्गहेन च थेरो पक्खोति वेदितब्बो. सेसमेत्थ उत्तानमेव.
159. बाराणसीवत्थुस्मिं– चोरेहि उपद्दुतन्ति चोरेहि विलुत्तं. इद्धिया आनेत्वा पासादे ठपेसीति थेरो किर तं कुलं सोकसल्लसमप्पितं आवट्टन्तं विवट्टन्तं दिस्वा तस्स कुलस्स अनुकम्पाय पसादानुरक्खणत्थाय धम्मानुग्गहेन अत्तनो इद्धिया “तेसंयेव पासादं दारकानं समीपे होतू”ति अधिट्ठासि. दारका “अम्हाकं पासादो”ति सञ्जानित्वा अभिरुहिंसु. ततो थेरो इद्धिं पटिसंहरि, पासादोपि सकट्ठानेयेव अट्ठासि. वोहारवसेन पन वुत्तं “ते दारके इद्धिया आनेत्वा पासादे ठपेसी”ति. इद्धिविसयेति ईदिसाय अधिट्ठानिद्धिया अनापत्ति. विकुब्बनिद्धि पन न वट्टति.
160-1. अवसाने वत्थुद्वयं उत्तानत्थमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय

दुतियपाराजिकवण्णना निट्ठिता.

तत्रायं अनुसासनी–

दुतियं अदुतियेन, यं जिनेन पकासितं;
पराजितकिलेसेन, पाराजिकमिदं इध.
सिक्खापदं समं तेन, अञ्ञं किञ्चि न विज्जति;
अनेकनयवोकिण्णं, गम्भीरत्थविनिच्छयं.
तस्मा वत्थुम्हि ओतिण्णे, भिक्खुना विनयञ्ञुना;
विनयानुग्गहेनेत्थ, करोन्तेन विनिच्छयं.
पाळिं अट्ठकथञ्चेव, साधिप्पायमसेसतो;
ओगय्ह अप्पमत्तेन, करणीयो विनिच्छयो.
आपत्तिदस्सनुस्साहो, न कत्तब्बो कुदाचनं;
पस्सिस्सामि अनापत्ति-मिति कयिराथ मानसं.
पस्सित्वापि च आपत्तिं, अवत्वाव पुनप्पुनं;
वीमंसित्वाथ विञ्ञूहि, संसन्दित्वा च तं वदे.
कप्पियेपि च वत्थुस्मिं, चित्तस्स लहुवत्तिनो;
वसेन सामञ्ञगुणा, चवन्तीध पुथुज्जना.
तस्मा परपरिक्खारं, आसीविसमिवोरगं;
अग्गिं विय च सम्पस्सं, नामसेय्य विचक्खणोति.

पाराजिककण्ड-अट्ठकथाय

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

विनयपिटके

पाराजिककण्ड-अट्ठकथा (दुतियो भागो)