कुससङ्कामनवत्थुकथा
138. तदनन्तरे वत्थुस्मिं कुसं सङ्कामेत्वा चीवरं अग्गहेसीति पुब्बे “आदियेय्या”ति इमस्स पदस्स अत्थवण्णनायं नाममत्तेन दस्सितेसु थेय्यावहार-पसय्हावहार-परिकप्पावहारप-अच्छन्नावहार-कुसावहारेसु कुसावहारेन अवहरीति अत्थो.इमेसं पन अवहारानं एवं नानत्तं वेदितब्बं– यो हि कोचि सस्सामिकं भण्डं रत्तिभागे वा दिवसभागे वा सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो “थेय्यावहारो”ति वेदितब्बो.यो पन परे पसय्ह बलसा अभिभुय्य, अथ वा पन सन्तज्जेत्वा भयं दस्सेत्वा तेसं सन्तकं गण्हाति, पन्थघात-गामघातादीनि करोन्ता दामरिकचोरा विय कोधवसेन परघरविलोपं करोन्ता अत्तनो पत्तबलितो च अधिकं बलक्कारेन गण्हन्ता राज-राजमहामत्तादयो विय; तस्सेवं गण्हतो अवहारो “पसय्हावहारो”ति वेदितब्बो.परिकप्पेत्वा गण्हतो पन अवहारो “परिकप्पावहारो”ति वुच्चति, सो भण्डपरिकप्प-ओकासपरिकप्पवसेन दुविधो तत्रायं भण्डपरिकप्पो– इधेकच्चो साटकत्थिको अन्तोगब्भं पविसित्वा “सचे साटको भविस्सति, गण्हिस्सामि; सचे सुत्तं, न गण्हिस्सामी”ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति, साटको चे तत्र होति, उद्धारेयेव पाराजिकं. सुत्तं चे होति, रक्खति. बहि नीहरित्वा मुञ्चित्वा “सुत्तन्”ति ञत्वा पुन आहरित्वा यथाठाने ठपेति, रक्खतियेव. “सुत्तन्”ति ञत्वापि “यं लद्धं, तं गहेतब्बन्”ति गच्छति, पदवारेन कारेतब्बो. भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकं. “चोरो, चोरो”ति सामिकेहि परियुट्ठितो छड्डेत्वा पलायति, रक्खति. सामिका तं दिस्वा गण्हन्ति, इच्चेतं कुसलं. अञ्ञो चे कोचि गण्हाति, भण्डदेय्यं. अथ निवत्तेसु सामिकेसु सयमेव तं दिस्वा “पगेवेतं मया नीहटं, मम दानि सन्तकन्”ति गण्हाति, रक्खति; भण्डदेय्यं पन होति. “सचे सुत्तं भविस्सति, गण्हिस्सामि; सचे साटको, न गण्हिस्सामि. सचे सप्पि भविस्सति, गण्हिस्सामि; सचे तेलं, न गण्हिस्सामी”ति-आदिना नयेन परिकप्पेत्वा गण्हन्तस्सापि एसेव नयो.महापच्चरियादीसु पन “साटकत्थिकोपि साटकपसिब्बकमेव गहेत्वा निक्खन्तो बहि ठत्वा मुञ्चित्वा ‘साटको अयन्’ति दिस्वा गच्छन्तो पदुद्धारेनेव कारेतब्बो”ति वुत्तं. एत्थ पन “सचे साटको भविस्सति, गण्हिस्सामी”ति परिकप्पितत्ता परिकप्पो दिस्सति, दिस्वा हटत्ता परिकप्पावहारो न दिस्सति. महा-अट्ठकथायं पन यं परिकप्पितं तं अदिट्ठं परिकप्पितभावे ठितंयेव उद्धरन्तस्स अवहारो वुत्तो, तस्मा तत्थ परिकप्पावहारो दिस्सति. “तं मञ्ञमानो तं अवहरी”ति पाळिया च समेतीति. तत्थ य्वायं “सचे साटको भविस्सति, गण्हिस्सामी”ति-आदिना नयेन पवत्तो परिकप्पो, अयं “भण्डपरिकप्पो” नाम.ओकासपरिकप्पो पन एवं वेदितब्बो– इधेकच्चो लोलभिक्खु परपरिवेणं वा कुलघरं वा अरञ्ञे कम्मन्तसालं वा पविसित्वा तत्थ कथासल्लापेन निसिन्नो किञ्चि लोभनेय्यं परिक्खारं ओलोकेति, ओलोकेन्तो च पन दिस्वा द्वारपमुखहेट्ठापासादपरिवेणद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा “सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय एतेसंयेव दस्सामि; नो चे पस्सिस्सन्ति, हरिस्सामी”ति परिकप्पेति. तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते पाराजिकं. सचे उपचारसीमं परिकप्पेति, तदभिमुखोव गच्छन्तो कम्मट्ठानादीनि मनसि करोन्तो वा अञ्ञविहितो वा असतिया उपचारसीमं अतिक्कमति, भण्डदेय्यं. अथापिस्स तं ठानं पत्तस्स चोरो वा हत्थी वा वाळमिगो वा महामेघो वा वुट्ठहति, सो च तम्हा उपद्दवा मुच्चितुकम्यताय सहसा तं ठानं अतिक्कमति, भण्डदेय्यमेव. केचि पनेत्थ “यस्मा मूलेव थेय्यचित्तेन गहितं, तस्मा न रक्खति, अवहारोयेवा”ति वदन्ति. अयं ताव महा-अट्ठकथानयो. महापच्चरियं पन “सचेपि सो अन्तोपरिच्छेदे हत्थिं वा अस्सं वा अभिरुहित्वा तं नेव पाजेति, न पाजापेति; परिच्छेदे अतिक्कन्तेपि पाराजिकं नत्थि, भण्डदेय्यमेवा”ति वुत्तं. तत्र य्वायं “सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय एतेसंयेव दस्सामी”ति पवत्तो परिकप्पो, अयं “ओकासपरिकप्पो” नाम.एवमिमेसं द्विन्नम्पि परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो “परिकप्पावहारो”ति वेदितब्बो.पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो. सो एवं वेदितब्बो– यो भिक्खु मनुस्सानं उय्यानादीसु कीळन्तानं वा पविसन्तानं वा ओमुञ्चित्वा ठपितं अलङ्कारभण्डं दिस्वा “सचे ओनमित्वा गहेस्सामि, ‘किं समणो गण्हाती’ति मं जानित्वा विहेठेय्युन्”ति पंसुना वा पण्णेन वा पटिच्छादेति– “पच्छा गण्हिस्सामी”ति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति. यदा पन ते मनुस्सा अन्तोगामं पविसितुकामा तं भण्डकं विचिनन्तापि अपस्सित्वा “इदानि अन्धकारो, स्वे जानिस्सामा”ति सालया एव गता होन्ति. अथस्स तं उद्धरतो उद्धारे पाराजिकं. “पटिच्छन्नकालेयेव तं मम सन्तकन्”ति सकसञ्ञाय वा “गता दानि ते, छड्डितभण्डं इदन्”ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यं. तेसु दुतियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव. कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठं, यो पन तथारूपं भण्डं दिस्वा यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेति, तस्स पवेसितमत्तेयेव पाराजिकं.कुसं सङ्कामेत्वा पन अवहरणं “कुसावहारो”ति वुच्चति. सोपि एवं वेदितब्बो– यो भिक्खु कुसं पातेत्वा चीवरे भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं अप्पग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसदण्डकं परस्स कोट्ठासे पातेतुकामो उद्धरति, रक्खति ताव. परस्स कोट्ठासे पातेति, रक्खतेव. यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसदण्डकं उद्धरति, उद्धटमत्ते पाराजिको होति. सचे पठमतरं परकोट्ठासतो कुसदण्डकं उद्धरति अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति पातने रक्खति. अत्तनो कोट्ठासतो पन अत्तनो कुसदण्डकं उद्धरति, उद्धारेयेव रक्खति. तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते पाराजिकं.सचे पन द्वीसुपि कोट्ठासेसु पतितदण्डके अदस्सनं गमेति, ततो अवसेसभिक्खूसु गतेसु इतरो “‘मय्हं, भन्ते, दण्डको न पञ्ञायती’ति. ‘मय्हम्पि, आवुसो, न पञ्ञायती’ति. ‘कतमो पन, भन्ते, मय्हं भागो’ति? ‘अयं तुय्हं भागो”’ति अत्तनो भागं दस्सेति, तस्मिं विवदित्वा वा अविवदित्वा वा तं गण्हित्वा गते इतरो तस्स भागं उद्धरति, उद्धारे पाराजिकं. सचेपि तेन “अहं मम भागं तुय्हं न देमि, त्वं पन अत्तनो भागं ञत्वा गण्हा”ति वुत्ते “नायं ममा”ति जानन्तोपि तस्सेव भागं गण्हाति, उद्धारे पाराजिकं. सचे पन इतरो “अयं तुय्हं भागो, अयं मय्हं भागोति किं इमिना विवादेना”ति चिन्तेत्वा “मय्हं वा पत्तो होतु, तुम्हाकं वा, यो वरभागो तं तुम्हे गण्हथा”ति वदति, दिन्नकं नाम गहितं होति, नत्थेत्थ अवहारो. सचेपि सो विवादभीरुको भिक्खु “यं तुय्हं रुच्चति, तं गण्हा”ति वुत्तो अत्तनो पत्तं वरभागं ठपेत्वा लामकंयेव गहेत्वा गच्छति, ततो इतरस्स विचिनितावसेसं गण्हन्तस्सापि अवहारो नत्थेवाति.अट्ठकथासुपन वुत्तं– “इमस्मिं ठाने कुससङ्कामनवसेन चीवरभाजनीयमेव एकं आगतं, चतुन्नम्पि पन पच्चयानं उप्पत्तिञ्च भाजनीयञ्च नीहरित्वा दस्सेतब्बन्”ति एवञ्च वत्वा चीवरक्खन्धके“पटिग्गण्हातु मे, भन्ते, भगवा सीवेय्यकं दुस्सयुगं; भिक्खुसङ्घस्स च गहपतिचीवरं अनुजानातू”ति (महाव. 337) इदं जीवकवत्थुं आदिं कत्वा उप्पन्नचीवरकथा, सेनासनक्खन्धके “तेन खो पन समयेन राजगहं दुब्भिक्खं होति, मनुस्सा न सक्कोन्ति सङ्घभत्तं कातुं, इच्छन्ति उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं कातुन्”ति (चूळव. 325) इदं सुत्तमादिं कत्वा पिण्डपातकथा, सेनासनक्खन्धकेयेव “तेन खो पन समयेन सत्तरसवग्गिया भिक्खू अञ्ञतरं पच्चन्तिमं महाविहारं पटिसङ्खरोन्ति– ‘इध मयं वस्सं वसिस्सामा’ति. अद्दसंसु खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू विहारं पटिसङ्खरोन्ते”ति (चूळव. 316) इदं छब्बग्गियवत्थुं आदिं कत्वा आगतसेनासनकथा, तदवसाने च सप्पि-आदिभेसज्जकथा वित्थारेन कथिता. मयं पन तं सब्बं आगतागतट्ठानेयेव कथयिस्साम; एवं कथने कारणं पुब्बे वुत्तमेव.
कुससङ्कामनवत्थुकथा निट्ठिता.
139. इतो परं जन्ताघरवत्थु उत्तानत्थमेव. 140. पञ्चसु विघासवत्थूसु ते भिक्खू अनुपसम्पन्नेन कप्पियं कारापेत्वा परिभुञ्जिंसु. विघासं पन गण्हन्तेन खादितावसेसं छड्डितं गहेतब्बं. यदि सक्कोति खादन्ते छड्डापेत्वा गण्हितुं, एतम्पि वट्टति. अत्तगुत्तत्थाय पन परानुद्दयताय च न गहेतब्बं. 141. ओदनखादनीयपूव-उच्छुतिम्बरूसकभाजनीयवत्थूसु अपरस्स भागं देहीति असन्तं पुग्गलं आह. अमूलकं अग्गहेसीति सामिकेसु देन्तेसु एवं अग्गहेसि. अनापत्ति भिक्खु पाराजिकस्साति सामिकेहि दिन्नं अग्गहेसि; तेनस्स अनापत्ति वुत्ता. आपत्ति सम्पजानमुसावादे पाचित्तियस्साति यो पनानेन सम्पजानमुसावादो वुत्तो, तस्मिं पाचित्तियं आह; परतो तेकटुलयागुवत्थुम्हि विय. गहणे पन अयं विनिच्छयो– सङ्घस्स सन्तकं सम्मतेन वा आणत्तेहि वा आरामिकादीहि दिय्यमानं, गिहीनञ्च सन्तकं सामिकेन वा आणत्तेन वा दिय्यमानं “अपरस्स भागं देही”ति वत्वा गण्हतो भण्डदेय्यं. अञ्ञेन दिय्यमानं गण्हन्तो भण्डग्घेन कारेतब्बो. असम्मतेन वा अनाणत्तेन वा दिय्यमाने “अपरम्पि भागं देही”ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हन्तो पत्तचतुक्के विय तस्सुद्धारेयेव भण्डग्घेन कारेतब्बो. इतरेहि दिय्यमानं एवं गण्हतो भण्डदेय्यं. सामिकेन पन “इमस्स देही”ति दापितं वा सयं दिन्नं वा सुदिन्नन्ति अयमेत्थ सब्ब-अट्ठकथाविनिच्छयतो सारो. 142-3. ओदनियघरादिवत्थूसु– ओदनियघरं नाम विक्कायिकभत्तपचनघरं. सूनघरं नाम विक्कायिकमंसपचनघरं. पूवघरं नाम विक्कायिकखज्जकपचनघरं. सेसमेत्थ, परिक्खारवत्थूसु च पाकटमेव. 144. पीठवत्थुस्मिं सो भिक्खु परिकप्पेत्वा “एतं ठानं सम्पत्तं गण्हिस्सामी”ति सङ्कामेसि. तेनस्स सङ्कामने अवहारो नत्थि. सङ्कामेत्वा पन परिकप्पितोकासतो गहणे पाराजिकं वुत्तं. एवं हरन्तो च यदि पीठके थेय्यचित्तं नत्थि, थविकं अग्घापेत्वा कारेतब्बो. अथ पीठकेपि अत्थि, उभो अग्घापेत्वा कारेतब्बोति. भिसि-आदीनि तीणि वत्थूनि पाकटानेव. 146. विस्सासग्गाहादीसु तीसु वत्थूसु गहणे अनापत्ति, आहरापेन्तेसु भण्डदेय्यं. पिण्डाय पविट्ठस्स पटिविसो अन्तो-उपचारसीमायं ठितस्सेव गहेतुं वट्टति. यदि पन दायका “बहि-उपचारट्ठानम्पि भन्ते, भागं गण्हथ, आगन्त्वा परिभुञ्जिस्सन्ती”ति वदन्ति, एवं अन्तोगामट्ठानम्पि गहेतुं वट्टति. सेसमेत्थ उत्तानत्थमेव.