विनीतवत्थुवण्णना
132. विनीतवत्थुकथासु छब्बग्गियवत्थु अनुपञ्ञत्तियं वुत्तमेव.दुतियवत्थुम्हि चित्तं नाम पुथुज्जनानं रागादिवसेन पकतिं विजहित्वा धावति सन्धावति विधावति. सचे भगवा कायवचीद्वारभेदं विनापि चित्तुप्पादमत्तेन आपत्तिं पञ्ञपेय्य, को सक्कुणेय्य अनापत्तिकं अत्तानं कातुं! तेनाह अनापत्ति भिक्खु चित्तुप्पादेति. चित्तवसिकेन पन न भवितब्बं, पटिसङ्खानबलेन चित्तं निवारेतब्बमेवाति. 133-4. आमसन-फन्दापन-ठानाचावनवत्थूनि उत्तानत्थानेव. ततो परानि च थेय्यचित्तो भूमितो अग्गहेसीति वत्थुपरियोसानानि. 135. निरुत्तिपथवत्थुस्मिं 1.329 आदियीति गण्हि, चोरोसि त्वन्ति परामसि. इतरो पन केन अवहटन्ति वुत्ते मया अवहटन्ति पुच्छासभागेन पटिञ्ञं अदासि. यदि हि इतरेन केन गहितं, केन अपनीतं, केन ठपितन्ति वुत्तं अभविस्स, अथ अयम्पि मया गहितं, अपनीतं, ठपितन्ति वा वदेय्य. मुखं नाम भुञ्जनत्थाय च कथनत्थाय च कतं, थेय्यचित्तं पन विना अवहारो नत्थि. तेनाह भगवा अनापत्ति भिक्खु निरुत्तिपथेति. वोहारवचनमत्ते अनापत्तीति अत्थो. ततो परं वेठनवत्थु परियोसानं सब्बं उत्तानत्थमेव. 137. अभिन्नसरीरवत्थुस्मिं अधिवत्थोति साटकतण्हाय तस्मिंयेव सरीरे निब्बत्तो. अनादियन्तोति तस्स वचनं अगण्हन्तो, आदरं वा अकरोन्तो. तं सरीरं उट्ठहित्वाति पेतो अत्तनो आनुभावेन तं सरीरं उट्ठापेसि. तेन वुत्तं तं सरीरं उट्ठहित्वाति. द्वारं थकेसीति भिक्खुस्स सुसानसमीपेयेव विहारो, तस्मा भीरुकजातिको भिक्खु खिप्पमेव तत्थ पविसित्वा द्वारं थकेसि. तत्थेव परिपतीति द्वारे थकिते पेतो साटके निरालयो हुत्वा तं सरीरं पहाय यथाकम्मं गतो, तस्मा तं सरीरं तत्थेव परिपति, पतितन्ति वुत्तं होति.अभिन्ने सरीरेति अब्भुण्हे अल्लसरीरे पंसुकूलं न गहेतब्बं, गण्हन्तस्स एवरूपा उपद्दवा होन्ति, दुक्कटञ्च आपज्जति. भिन्ने पन गहेतुं वट्टति. कित्तावता पन भिन्नं होति? काक-कुलल-सोण-सिङ्गालादीहि मुखतुण्डकेन वा दाठाय वा ईसकं फालितमत्तेनापि. यस्स पन पततो घंसनेन छविमत्तं छिन्नं होति, चम्मं अच्छिन्नं, एतं अभिन्नमेव; चम्मे पन छिन्ने भिन्नं. यस्सापि सजीवकालेयेव पभिन्ना गण्डकुट्ठपिळका वा वणो वा होति, इदम्पि भिन्नं. ततियदिवसतो पभुति उद्धुमातकादिभावेन कुणपभावं उपगतम्पि भिन्नमेव. सब्बेन सब्बं पन अभिन्नेपि सुसानगोपकेहि वा अञ्ञेहि वा मनुस्सेहि गाहापेतुं वट्टति. नो चे अञ्ञं लभति, सत्थकेन वा केनचि वा वणं कत्वा गहेतब्बं. विसभागसरीरे पन सतिं उपट्ठपेत्वा समणसञ्ञं उप्पादेत्वा सीसे वा हत्थपादपिट्ठियं वा वणं कत्वा गहेतुं वट्टति.