पकिण्णककथा

समुट्ठानञ्च किरिया, अथो सञ्ञा सचित्तकं;
लोकवज्जञ्च कम्मञ्च, कुसलं वेदनाय चाति.
इमस्मिं पन पकिण्णके इदं सिक्खापदं तिसमुट्ठानं– साहत्थिकं कायतो च चित्ततो च समुट्ठाति, आणत्तिकं वाचतो च चित्ततो च समुट्ठाति, साहत्थिकाणत्तिकं कायतो च वाचतो च चित्ततो च समुट्ठाति. किरियासमुट्ठानञ्च, करोन्तोयेव हि एतं आपज्जति न अकरोन्तो. “अदिन्नं आदियामी”ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं, सचित्तकं लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तुट्ठो वा भीतो वा मज्झत्तो वा तं आपज्जतीति तिवेदनन्ति सब्बं पठमसिक्खापदे वुत्तनयेनेव वेदितब्बं.

पकिण्णककथा निट्ठिता.