अनापत्तिभेदं
131. एवं वत्थुवसेन च चित्तवसेन च आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिभेदं दस्सेन्तो “अनापत्ति ससञ्ञिस्सा”ति-आदिमाह. तत्थ ससञ्ञिस्साति सकसञ्ञिस्स, “मय्हं सन्तकं इदं भण्डन्”ति एवं ससञ्ञिस्स परभण्डम्पि गण्हतो गहणे अनापत्ति, गहितं पन पुन दातब्बं. सचे सामिकेहि “देही”ति वुत्तो न देति, तेसं धुरनिक्खेपे पाराजिकं.विस्सासग्गाहेति विस्सासग्गहणेपि अनापत्ति. विस्सासग्गाहलक्खणं पन इमिना सुत्तेन जानितब्बं– “अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं– सन्दिट्ठो च होति, सम्भत्तो च, आलपितो च, जीवति च, गहिते च अत्तमनो”ति (महाव. 356). तत्थ सन्दिट्ठोति दिट्ठमत्तकमित्तो, सम्भत्तोति दळ्हमित्तो, आलपितोति “मम सन्तकं यं इच्छसि, तं गण्हेय्यासि, आपुच्छित्वा गहणे कारणं नत्थी”ति वुत्तो. जीवतीति अनुट्ठानसेय्याय सयितोपि याव जीवितिन्द्रियुपच्छेदं न पापुणाति. गहिते च अत्तमनोति गहिते तुट्ठचित्तो होति, एवरूपस्स सन्तकं “गहिते मे अत्तमनो भविस्सती”ति जानन्तेन गहेतुं वट्टति. अनवसेसपरियादानवसेन चेतानि पञ्चङ्गानि वुत्तानि. विस्सासग्गाहो पन तीहि अङ्गेहि रुहति– सन्दिट्ठो, जीवति, गहिते अत्तमनो; सम्भत्तो, जीवति, गहिते अत्तमनो; आलपितो, जीवति, गहिते अत्तमनोति.यो पन न जीवति, न च गहिते अत्तमनो होति; तस्स सन्तकं विस्सासग्गाहेन गहितम्पि पुन दातब्बं. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बं. अनत्तमनस्स सन्तकं तस्सेव दातब्बं. यो पन पठमंयेव “सुट्ठु कतं तया मम सन्तकं गण्हन्तेना”ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति. योपि अदातुकामो चित्तेन पन अधिवासेति, न किञ्चि वदति, सोपि पुन पच्चाहरापेतुं न लभति. यो पन “मया तुम्हाकं सन्तकं गहितं वा परिभुत्तं वा”ति वुत्ते “गहितं वा होतु परिभुत्तं वा, मया पन तं केनचिदेव करणीयेन ठपितं, पाकतिकं कातुं वट्टती”ति वदति. अयं पच्चाहरापेतुं labhati.तावकालिकेति “पटिदस्सामि पटिकरिस्सामी”ति एवं गण्हन्तस्स तावकालिकेपि गहणे अनापत्ति. गहितं पन सचे भण्डसामिको पुग्गलो वा गणो वा “तुय्हेवेतं होतू”ति अनुजानाति, इच्चेतं कुसलं. नो चे अनुजानाति, आहरापेन्ते दातब्बं. सङ्घसन्तकं पन पटिदातुमेव वट्टति.पेतपरिग्गहेति एत्थ पन पेत्तिविसये उपपन्नापि कालं कत्वा तस्मिंयेव अत्तभावे निब्बत्तापि चातुमहाराजिकादयो देवापि सब्बे “पेता” त्वेव सङ्ख्यं गता, तेसं परिग्गहे अनापत्ति. सचेपि हि सक्को देवराजा आपणं पसारेत्वा निसिन्नो होति, दिब्बचक्खुको च भिक्खु तं ञत्वा अत्तनो चीवरत्थाय सतसहस्सग्घनकम्पि साटकं तस्स “मा गण्ह, मा गण्हा”ति वदन्तस्सापि गहेत्वा गच्छति, वट्टति. देवता पन उद्दिस्स बलिकम्मं करोन्तेहि रुक्खादीसु लग्गितसाटके वत्तब्बमेव नत्थि.तिरच्छानगतपरिग्गहेति तिरच्छानगतानम्पि परिग्गहे अनापत्ति. सचेपि हि नागराजा वा सुपण्णमाणवको वा मनुस्सरूपेन आपणं पसारेति, ततो चस्स सन्तकं कोचि भिक्खु पुरिमनयेनेव गहेत्वा गच्छति, वट्टति. सीहो वा ब्यग्घो वा मिगमहिंसादयो वधित्वा खादन्तो जिघच्छापीळितो आदितोव न वारेतब्बो. अनत्थम्पि हि करेय्य. यदि पन थोके खायिते वारेतुं सक्कोति, वारेत्वा गहेतुं वट्टति. सेनादयोपि आमिसं गहेत्वा गच्छन्ते पातापेत्वा गण्हितुं वट्टति.पंसुकूलसञ्ञिस्साति अस्सामिकं “इदं पंसुकूलन्”ति एवंसञ्ञिस्सापि गहणे अनापत्ति. सचे पन तं सस्सामिकं होति, आहरापेन्ते दातब्बं उम्मत्तकस्साति पुब्बे वुत्तप्पकारस्स उम्मत्तकस्सापि अनापत्ति. आदिकम्मिकस्साति इध धनियो आदिकम्मिको, तस्स अनापत्ति. अवसेसानं पन रजकभण्डिकादिचोरानं छब्बग्गियादीनं आपत्तियेवाति.
अनापत्तिभेदं निट्ठितं.
पदभाजनीयवण्णना निट्ठिता.