आपत्तिभेदं
122. इदानि तत्थ तत्थ ठाना चावनवसेन वुत्तस्स अदिन्नादानस्स अङ्गं वत्थुभेदेन च आपत्तिभेदं दस्सेन्तो “पञ्चहि आकारेही”ति-आदिमाह. तत्थ पञ्चहि आकारेहीति पञ्चहि कारणेहि; पञ्चहि अङ्गेहीति वुत्तं होति. तत्रायं सङ्खेपत्थो– अदिन्नं आदियन्तस्स “परपरिग्गहितञ्च होती”ति-आदिना नयेन वुत्तेहि पञ्चहाकारेहि पाराजिकं होति, न ततो ऊनेहीति. तत्रिमे पञ्च आकारा– परपरिग्गहितं, परपरिग्गहितसञ्ञिता परिक्खारस्स गरुकभावो, थेय्यचित्तं, ठानाचावनन्ति. इतो परेहि पन द्वीहि वारेहि लहुके परिक्खारे वत्थुभेदेन थुल्लच्चयञ्च दुक्कटञ्च दस्सितं. 125. “छहाकारेही”ति-आदिना नयेन वुत्तवारत्तये पन न सकसञ्ञिता, न विस्सासग्गाहिता, न तावकालिकता, परिक्खारस्स गरुकभावो, थेय्यचित्तं, ठानाचावनन्ति एवं छ आकारा वेदितब्बा. वत्थुभेदेन पनेत्थापि पठमवारे पाराजिकं. दुतियततियेसु थुल्लच्चयदुक्कटानि वुत्तानि. ततो परेसु पन तीसु वारेसु विज्जमानेपि वत्थुभेदे वत्थुस्स परेहि अपरिग्गहितत्ता दुक्कटमेव वुत्तं. तत्र यदेतं “न च परपरिग्गहितन्”ति वुत्तं, तं अनज्झावुत्थकं वा होतु छड्डितं छिन्नमूलकं अस्सामिकवत्थु, अत्तनो सन्तकं वा, उभयम्पि “न च परपरिग्गहितन्”त्वेव सङ्ख्यं गच्छति. यस्मा पनेत्थ परपरिग्गहितसञ्ञा च अत्थि, थेय्यचित्तेन च गहितं, तस्मा अनापत्ति न वुत्ताति.
आपत्तिभेदं निट्ठितं.