निमित्तकम्मकथा

120. निमित्तकम्मन्ति सण्णुप्पादनत्थं कस्सचि निमित्तस्स करणं, तं “अक्खिं वा निखणिस्सामी”ति-आदिना नयेन तिधा वुत्तं. अण्णम्पि पनेत्थ हत्थलङ्घन-पाणिप्पहार-अङ्गुलिफोटन-गीवुन्नामन-उक्कासनादि-अनेकप्पकारं सङ्गहेतब्बं. सेसमेत्थ सङ्केतकम्मे वुत्तनयमेवाति.

निमित्तकम्मकथा निट्ठिता.

आणत्तिकथा

121. इदानि एतेस्वेव सङ्केतकम्मनिमित्तकम्मेसु असम्मोहत्थं “भिक्खु भिक्खुं आणापेती”ति-आदिमाह. तत्थ सो तं मण्णमानो तन्ति सो अवहारको यं आणापकेन निमित्तसण्णं कत्वा वुत्तं, तं एतन्ति मण्णमानो तमेव अवहरति, उभिन्नं पाराजिकं. सो तं मण्णमानो अण्णन्ति यं अवहराति वुत्तं, तं एतन्ति मण्णमानो अण्णं तस्मिंयेव ठाने ठपितं अवहरति, मूलट्ठस्स अनापत्ति. अण्णं मण्णमानो तन्ति आणापकेन निमित्तसण्णं कत्वा वुत्तभण्डं अप्पग्घं, इदं अण्णं तस्सेव समीपे ठपितं सारभण्डन्ति एवं अण्णं मण्णमानो तमेव अवहरति, उभिन्नम्पि पाराजिकं. अण्णं मण्णमानो अण्णन्ति पुरिमनयेनेव इदं अण्णं तस्सेव समीपे ठपितं सारभण्डन्ति मण्णति, तण्चे अण्णमेव होति, तस्सेव पाराजिकं.
इत्थन्नामस्स पावदाति-आदीसु एको आचरियो तयो बुद्धरक्खित-धम्मरक्खित-सङ्घरक्खितनामका अन्तेवासिका दट्ठब्बा. तत्थ भिक्खु भिक्खुं आणापेतीति आचरियो किण्चि भण्डं कत्थचि सल्लक्खेत्वा तस्स हरणत्थाय बुद्धरक्खितं आणापेति. इत्थन्नामस्स पावदाति गच्छ त्वं, बुद्धरक्खित, एतमत्थं धम्मरक्खितस्स पावद. इत्थन्नामो इत्थन्नामस्स पावदतूति धम्मरक्खितोपि सङ्घरक्खितस्स पावदतु. इत्थन्नामो इत्थन्नामं भण्डं अवहरतूति एवं तया आणत्तेन धम्मरक्खितेन आणत्तो सङ्घरक्खितो इत्थन्नामं भण्डं अवहरतु, सो हि अम्हेसु वीरजातिको पटिबलो इमस्मिं कम्मेति. आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं. सचे पन सा आणत्ति यथाधिप्पायं गच्छति, यं परतो थुल्लच्चयं वुत्तं, आणत्तिक्खणे तदेव होति. अथ तं भण्डं अवस्सं हारियं होति, यं परतो “सब्बेसं आपत्ति पाराजिकस्सा”ति वुत्तं, ततो इमस्स तङ्खणेयेव पाराजिकं होतीति अयं युत्ति सब्बत्थ वेदितब्बा.
सो इतरस्स आरोचेतीति बुद्धरक्खितो धम्मरक्खितस्स, धम्मरक्खितो च सङ्घरक्खितस्स “अम्हाकं आचरियो एवं वदति– ‘इत्थन्नामं किर भण्डं अवहर, त्वं किर अम्हेसु च वीरपुरिसो”’ति आरोचेति, एवं तेसम्पि दुक्कटं. अवहारको पटिग्गण्हातीति “साधु हरिस्सामी”ति सङ्घरक्खितो सम्पटिच्छति. मूलट्ठस्स आपत्ति थुल्लच्चयस्साति सङ्घरक्खितेन पटिग्गहितमत्ते आचरियस्स थुल्लच्चयं, महाजनो हि तेन पापे नियोजितोति. सो तं भण्डन्ति सो चे सङ्घरक्खितो तं भण्डं अवहरति, सब्बेसं चतुन्नम्पि जनानं पाराजिकं. न केवलण्च चतुन्नं, एतेन उपायेन विसङ्केतं अकत्वा परम्पराय आणापेन्तं समणसतं समणसहस्सं वा होतु, सब्बेसं पाराजिकमेव.
दुतियवारे– सो अण्णं आणापेतीति सो आचरियेन आणत्तो बुद्धरक्खितो धम्मरक्खितं अदिस्वा वा अवत्तुकामो वा हुत्वा सङ्घरक्खितमेव उपसङ्कमित्वा “अम्हाकं आचरियो एवमाह– ‘इत्थन्नामं किर भण्डं अवहरा”’ति आणापेति. आपत्ति दुक्कटस्साति आणत्तिया ताव बुद्धरक्खितस्स दुक्कटं. पटिग्गण्हाति, आपत्ति दुक्कटस्साति सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्बं. सचे पन सो तं भण्डं अवहरति, आणापकस्स च बुद्धरक्खितस्स, अवहारकस्स च सङ्घरक्खितस्साति उभिन्नम्पि पाराजिकं. मूलट्ठस्स पन आचरियस्स विसङ्केतत्ता पाराजिकेन अनापत्ति. धम्मरक्खितस्स अजाननताय सब्बेन सब्बं अनापत्ति. बुद्धरक्खितो पन द्विन्नं सोत्थिभावं कत्वा अत्तना नट्ठो.
इतो परेसु चतूसु आणत्तिवारेसु पठमे ताव सो गन्त्वा पुन पच्चागच्छतीति भण्डट्ठानं गन्त्वा अन्तो च बहि च आरक्खं दिस्वा अवहरितुं असक्कोन्तो आगच्छति. यदा सक्कोसि, तदाति किं अज्जेव अवहटं होति? गच्छ यदा सक्कोसि तदा नं अवहराति. आपत्ति दुक्कटस्साति एवं पुन आणत्तियापि दुक्कटमेव होति. सचे पन तं भण्डं अवस्सं हारियं होति, अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा, तस्मा अयं आणत्तिक्खणेयेव पाराजिको. सचेपि अवहारको सट्ठिवस्सातिक्कमेन तं भण्डं अवहरति, आणापको च अन्तरायेव कालं वा करोति, हीनाय वा आवत्तति; अस्समणोव हुत्वा कालं वा करिस्सति, हीनाय वा आवत्तिस्सति, अवहारकस्स पन अवहारक्खणेयेव पाराजिकं.

दुतियवारे– यस्मा तं सणिकं वा भणन्तो तस्स वा बधिरताय “मा अवहरी”ति

एतं वचनं न सावेति, तस्मा मूलट्ठो न मुत्तो. ततियवारे– पन सावितत्ता मुत्तो. चतुत्थवारे तेन च सावितत्ता, इतरेन च “साधू”ति सम्पटिच्छित्वा ओरतत्ता उभोपि मुत्ताति.

आणत्तिकथा निट्ठिता.