सङ्केतकम्मकथा
119. सङ्केतकम्मन्ति सञ्जाननकम्मं; कालपरिच्छेदवसेन सञ्ञाणकरणन्ति अत्थो. एत्थ च “पुरेभत्तं अवहरा”ति वुत्ते अज्ज वा पुरेभत्तं अवहरतु, स्वे वा, अनागते वा संवच्छरे, नत्थि विसङ्केतो; उभिन्नम्पि ओचरके वुत्तनयेनेव पाराजिकं. सचे पन “अज्ज पुरेभत्तं अवहरा”ति वुत्ते स्वे पुरेभत्तं अवहरति, “अज्जा”ति नियामितं तं सङ्केतं अतिक्कम्म पच्छा अवहटं होति. सचे “स्वे पुरेभत्तं अवहरा”ति वुत्ते अज्ज पुरेभत्तं अवहरति “स्वे”ति नियामितं तं सङ्केतं अप्पत्वा पुरे अवहटं होति; एवं अवहरन्तस्स अवहारकस्सेव पाराजिकं, मूलट्ठस्स अनापत्ति. “स्वे पुरेभत्तन्”ति वुत्ते तदहेव वा स्वे पच्छाभत्तं वा हरन्तोपि तं सङ्केतं पुरे च पच्छा च हरतीति वेदितब्बो. एस नयो पच्छाभत्तरत्तिन्दिवेसुपि. पुरिमयाम-मज्झिमयाम-पच्छिमयाम-काळजुण्ह-मास-उतु-संवच्छरादिवसेनापि चेत्थ सङ्केतविसङ्केतता वेदितब्बा. “पुरेभत्तं हरा”ति वुत्ते “पुरेभत्तमेव हरिस्सामी”ति वायमन्तस्स पच्छाभत्तं होति; एत्थ कथन्ति? महासुमत्थेरो ताव आह– “पुरेभत्तपयोगोव एसो, तस्मा मूलट्ठो न मुच्चती”ति. महापदुमत्थेरो पनाह– “कालपरिच्छेदं अतिक्कन्तत्ता विसङ्केतं, तस्मा मूलट्ठो मुच्चती”ति.
सङ्केतकम्मकथा निट्ठिता.