संविदावहारकथा

संविधाय अवहारो संविदावहारो; अञ्ञमञ्ञसञ्ञत्तिया कतावहारोति वुत्तं होति. संविदहित्वाति एकच्छन्दताय एकज्झासयताय सम्मन्तयित्वाति अत्थो. तत्रायं विनिच्छयो– सम्बहुला भिक्खू “असुकं नाम गेहं गन्त्वा, छदनं वा भिन्दित्वा, सन्धिं वा छिन्दित्वा भण्डं हरिस्सामा”ति संविदहित्वा गच्छन्ति. तेसु एको भण्डं अवहरति. तस्सुद्धारे सब्बेसं पाराजिकं. परिवारेपि चेतं वुत्तं–
“चतुरो जना संविधाय, गरुभण्डं अवाहरुं;
तयो पाराजिका, एको न पाराजिको;
पञ्हा मेसा कुसलेहि चिन्तिता”ति. (परि. 479).
तस्सायं अत्थो– चत्तारो जना आचरियन्तेवासिका छमासकं गरुभण्डं आहरितुकामा जाता. तत्थ आचरियो “त्वं एकं मासकं हर, त्वं एकं, त्वं एकं, अहं तयो हरिस्सामी”ति आह. अन्तेवासिकेसु पन पठमो “तुम्हे, भन्ते, तयो हरथ, त्वं एकं हर, त्वं एकं, अहं एकं हरिस्सामी”ति आह. इतरेपि द्वे एवमेव आहंसु. तत्थ अन्तेवासिकेसु एकमेकस्स एकेको मासको साहत्थिको होति, तेन नेसं दुक्कटापत्तियो; पञ्च आणत्तिका, तेहि तिण्णम्पि पाराजिकं. आचरियस्स पन तयो साहत्थिका, तेहिस्स थुल्लच्चयं. तयो आणत्तिका, तेहिपि थुल्लच्चयमेव. इमस्मिञ्हि अदिन्नादानसिक्खापदे साहत्थिकं वा आणत्तिकस्स, आणत्तिकं वा साहत्थिकस्स अङ्गं न होति. साहत्थिकं पन साहत्थिकेनेव कारेतब्बं, आणत्तिकं आणत्तिकेनेव. तेन वुत्तं– “चतुरो जना संविधाय…पे… पञ्हा मेसा कुसलेहि चिन्तिता”ति.
अपिच संविदावहारे असम्मोहत्थं “एकभण्डं एकट्ठानं, एकभण्डं नानाठानं; नानाभण्डं एकट्ठानं, नानाभण्डं नानाठानन्”ति इदम्पि चतुक्कं अत्थतो सल्लक्खेतब्बं. तत्थ एकभण्डं एकट्ठानन्ति एककुलस्स आपणफलके पञ्चमासकं भण्डं दुट्ठपितं दिस्वा सम्बहुला भिक्खू एकं आणापेन्ति “गच्छेतं आहरा”ति, तस्सुद्धारे सब्बेसं पाराजिकं. एकभण्डं नानाठानन्ति एककुलस्स पञ्चसु आपणफलकेसु एकेकमासकं दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति “गच्छेते आहरा”ति, पञ्चमस्स मासकस्स उद्धारे सब्बेसं पाराजिकं. नानाभण्डं एकट्ठानन्ति बहूनं सन्तकं पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं भण्डं एकस्मिं ठाने दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति “गच्छेतं आहरा”ति, तस्सुद्धारे सब्बेसं पाराजिकं. नानाभण्डं नानाठानन्ति पञ्चन्नं कुलानं पञ्चसु आपणफलकेसु एकेकमासकं दुट्ठपितं दिस्वा सम्बहुला एकं आणापेन्ति “गच्छेते आहरा”ति, पञ्चमस्स मासकस्स उद्धारे सब्बेसं पाराजिकन्ति.

संविदावहारकथा निट्ठिता.