ओणिरक्खकथा

ओणिं रक्खतीति ओणिरक्खो. यो परेन अत्तनो वसनट्ठाने आभतं भण्डं “इदं

ताव, भन्ते, मुहुत्तं ओलोकेथ, याव अहं इदं नाम किच्चं कत्वा आगच्छामी”ति वुत्तो रक्खति, तस्सेतं अधिवचनं. तेनेवाह– “ओणिरक्खो नाम आहटं भण्डं गोपेन्तो”ति. तत्थ ओणिरक्खो येभुय्येन बन्धित्वा लग्गेत्वा ठपितभण्डं अमोचेत्वाव हेट्ठा पसिब्बकं वा पुटकं वा छिन्दित्वा किञ्चिमत्तं गहेत्वा सिब्बनादिं पुन पाकतिकं करोति, “एवं गण्हिस्सामी”ति आमसनादीनि करोन्तस्स अनुरुपा आपत्तियो वेदितब्बाति.

ओणिरक्खकथा निट्ठिता.