बहुप्पदकथा
117. बहुप्पदेसु सचे एकाय सतपदिया वत्थु पूरति, तं पदसा नेन्तस्स नवनवुति थुल्लच्चयानि, एकं पाराजिकं. सेसं वुत्तनयमेवाति.
बहुप्पदकथा निट्ठिता.
ओचरककथा
118. ओचरतीति ओचरको, तत्थ तत्थ अन्तो अनुपविसतीति वुत्तं होति. ओचरित्वाति सल्लक्खेत्वा, उपधारेत्वाति अत्थो. आचिक्खतीति परकुलेसु वा विहारादीसु वा दुट्ठपितं असंविहितारक्खं भण्डं अञ्ञस्स चोरकम्मं कातुं पटिबलस्स आरोचेति. आपत्ति उभिन्नं पाराजिकस्साति अवस्सं हारिये भण्डे ओचरकस्स आणत्तिक्खणे इतरस्स ठानाचावनेति एवं आपत्ति उभिन्नं पाराजिकस्स. यो पन पुरिसो गेहे नत्थि, भण्डं असुकस्मिं नाम पदेसे ठपितं असंविहितारक्खं, द्वारं असंवुतं, गतमत्तेनेव सक्का हरितुं, नत्थि नाम कोचि पुरिसकारूपजीवी, यो तं गन्त्वा हरेय्याति-आदिना नयेन परियायकथं करोति, तञ्च सुत्वा अञ्ञो अहं दानि हरिस्सामीति गन्त्वा हरति, तस्स ठानाचावने पाराजिकं, इतरस्स पन अनापत्ति. परियायेन हि अदिन्नादानतो मुच्चतीति.
ओचरककथा निट्ठिता.