चतुप्पदकथा

116. चतुप्पदेसु– पसुकाति पाळियं आगतावसेसा सब्बा चतुप्पदजातीति वेदितब्बा. हत्थि-आदयो पाकटायेव. तत्थ थेय्यचित्तेन हत्थिं आमसन्तस्स दुक्कटं, फन्दापेन्तस्स थुल्लच्चयं. यो पन महाबलो बलमदेन तरुणं भिङ्कच्छापं नाभिमूले सीसेन उच्चारेत्वा गण्हन्तो चत्तारो पादे, सोण्डं च भूमितो केसग्गमत्तम्पि मोचेति, पाराजिकं. हत्थी पन कोचि हत्थिसालायं बन्धित्वा ठपितो होति, कोचि अबद्धोव तिट्ठति, कोचि अन्तोवत्थुम्हि तिट्ठति, कोचि राजङ्गणे तिट्ठति, तत्थ हत्थिसालायं गीवाय बन्धित्वा ठपितस्स गीवाबन्धनञ्च चत्तारो च पादाति पञ्च ठानानि होन्ति. गीवाय च एकस्मिञ्च पादे अयसङ्खलिकाय बद्धस्स छ ठानानि. गीवाय च द्वीसु च पादेसु बद्धस्स सत्त ठानानि. तेसं वसेन फन्दापनठानाचावनानि वेदितब्बानि. अबद्धस्स सकला हत्थिसाला ठानं. ततो अतिक्कमने, पाराजिकं. अन्तोवत्थुम्हि ठितस्स सकलं अन्तोवत्थुमेव ठानं. तस्स वत्थुद्वारातिक्कमने पाराजिकं. राजङ्गणे ठितस्स सकलनगरं ठानं. तस्स नगरद्वारातिक्कमने पाराजिकं. बहिनगरे ठितस्स ठितट्ठानमेव ठानं. तं हरन्तो पदवारेन कारेतब्बो. निपन्नस्स एकमेव ठानं. तं थेय्यचित्तेन उट्ठापेन्तस्स उट्ठितमत्ते पाराजिकं. अस्सेपि अयमेव विनिच्छयो. सचे पन सो चतूसु पादेसु बद्धो होति, अट्ठ ठानानि वेदितब्बानि. एस नयो ओट्ठेपि.
गोणोपि कोचि गेहे बन्धित्वा ठपितो होति. कोचि अबद्धोव तिट्ठति, कोचि पन वजे बन्धित्वा ठपितो होति, कोचि अबद्धोव तिट्ठति. तत्थ गेहे बन्धित्वा ठपितस्स चत्तारो पादा, बन्धनञ्चाति पञ्च ठानानि; अबद्धस्स सकलं गेहं. वजेपि बद्धस्स पञ्च ठानानि. अबद्धस्स सकलो वजो. तं वजद्वारं अतिक्कामेति, पाराजिकं. वजं भिन्दित्वा हरन्तो खण्डद्वारं अतिक्कामेति, पाराजिकं. द्वारं वा विवरित्वा वजं वा भिन्दित्वा बहि ठितो नामेन पक्कोसित्वा निक्खामेति, पाराजिकं. साखाभङ्गं दस्सेत्वा पक्कोसन्तस्सापि एसेव नयो. द्वारं अविवरित्वा वजं अभिन्दित्वा साखाभङ्गं चालेत्वा पक्कोसति, गोणो छातताय वजं लङ्घेत्वा निक्खमति, पाराजिकमेव. सचे पन द्वारे विवरिते वजे वा भिन्ने सयमेव निक्खमति, भण्डदेय्यं. द्वारं विवरित्वा वा अविवरित्वा वा वजम्पि भिन्दित्वा वा अभिन्दित्वा वा केवलं साखाभङ्गं चालेति, न पक्कोसति, गोणो छातताय पदसा वा लङ्घेत्वा वा निक्खमति, भण्डदेय्यमेव. एको मज्झे गामे बद्धो ठितो, एको निपन्नो. Ýhitagoºassa पञ्च ठानानि होन्ति, निपन्नस्स द्वे ठानानि; तेसं वसेन फन्दापनठानाचावनानि वेदितब्बानि.
यो पन निपन्नं अनुट्ठापेत्वा तत्थेव घातेति, भण्डदेय्यं. सुपरिक्खित्ते पन द्वारयुत्ते गामे ठितगोणस्स सकलगामो ठानं. अपरिक्खित्ते ठितस्स वा चरन्तस्स वा पादेहि अक्कन्तट्ठानमेव ठानं गद्रभपसुकासुपि अयमेव विनिच्छयोति.

चतुप्पदकथा निट्ठिता.