द्विपदकथा

115. द्विपदेसु ये अवहरितुं सक्का, ते दस्सेन्तो “मनुस्सा पक्खजाता”ति आह. देवता पन अवहरितुं न सक्का. पक्खा जाता एतेसन्ति पक्खजाता. ते लोमपक्खा चम्मपक्खा अट्ठिपक्खाति तिविधा. तत्थ मोरकुक्कुटादयो लोमपक्खा, वग्गुलि-आदयो चम्मपक्खा, भमरादयो अट्ठिपक्खाति वेदितब्बा. ते सब्बेपि मनुस्सा च पक्खजाता च केवलं इध द्विपदग्गहणेन आगता. यं पनेत्थ वत्तब्बं, तं आकासट्ठे च पाणे च वुत्तनयमेवाति.

द्विपदकथा निट्ठिता.