अपदकथा

अपदेसु अहि नाम सस्सामिको अहितुण्डिकादीहि गहितसप्पो; यं कीळापेन्ता

अड्ढम्पि पादम्पि कहापणम्पि लभन्ति, मुञ्चन्तापि हिरञ्ञं वा सुवण्णं वा गहेत्वाव मुञ्चन्ति. ते कस्सचि भिक्खुनो निसिन्नोकासं गन्त्वा सप्पकरण्डं ठपेत्वा निद्दायन्ति वा, कत्थचि वा गच्छन्ति, तत्र चे सो भिक्खु थेय्यचित्तेन तं करण्डं आमसति, दुक्कटं. फन्दापेति, थुल्लच्चयं. Ýh±n± चावेति, पाराजिकं. सचे पन करण्डकं उग्घाटेत्वा सप्पं गीवाय गण्हाति, दुक्कटं. उद्धरति, थुल्लच्चयं. उजुकं कत्वा उद्धरन्तस्स करण्डतलतो सप्पस्स नङ्गुट्ठे केसग्गमत्ते मुत्ते पाराजिकं. घंसित्वा कड्ढन्तस्स नङ्गुट्ठे मुखवट्टितो मुत्तमत्ते पाराजिकं करण्डमुखं ईसकं विवरित्वा पहारं वा दत्वा “एहि, रे”ति नामेन पक्कोसित्वा निक्खामेति, पाराजिकं तथेव विवरित्वा मण्डूकसद्दं वा मूसिकसद्दं वा लाजाविकिरणं वा कत्वा नामेन पक्कोसति, अच्छरं वा पहरति, एवं निक्खन्तेपि पाराजिकं. मुखं अविवरित्वापि एवं कते छातो सप्पो सीसेन करण्डपुटं आहच्च ओकासं कत्वा पलायति, पाराजिकमेव. सचे पन मुखे विवरिते सयमेव सप्पो निक्खमित्वा पलायति, भण्डदेय्यं. अथापि मुखं विवरित्वा वा अविवरित्वा वा केवलं मण्डूकमूसिकसद्दं लाजाविकिरणमेव च करोति, न नामं गहेत्वा पक्कोसति, न अच्छरं वा पहरति, सप्पो च छातत्ता “मण्डूकादीनि खादिस्सामी”ति निक्खमित्वा पलायति, भण्डदेय्यमेव. मच्छो केवलं इध अपदग्गहणेन आगतो. यं पनेत्थ वत्तब्बं, तं उदकट्ठे वुत्तमेवाति.

अपदकथा निट्ठिता.