पाणकथा

114. इतो परस्मिं एकंसेन अवहारप्पहोनकपाणं दस्सेन्तो “मनुस्सपाणो”ति आह. तम्पि भुजिस्सं हरन्तस्स अवहारो नत्थि. योपि भुजिस्सो मातरा वा पितरा वा आठपितो होति, अत्तना वा अत्तनो उपरि कत्वा पञ्ञासं वा सट्ठिं वा अग्गहेसि, तम्पि हरन्तस्स अवहारो नत्थि; धनं पन गतट्ठाने वड्ढति. अन्तोजातक-धनक्कीत-करमरानीतप्पभेदं पन दासंयेव हरन्तस्स अवहारो होति. तमेव हि सन्धाय इदं वुत्तं– “पाणो नाम मनुस्सपाणो वुच्चती”ति. एत्थ च गेहदासिया कुच्छिम्हि दासस्स जातो अन्तोजातको, धनेन कीतो धनक्कीतो, परदेसतो पहरित्वा आनेत्वा दासब्यं उपगमितो करमरानीतोति वेदितब्बो. एवरूपं पाणं “हरिस्सामी”ति आमसति, दुक्कटं. हत्थे वा पादे वा गहेत्वा उक्खिपन्तो फन्दापेति, थुल्लच्चयं. उक्खिपित्वा पलायितुकामो केसग्गमत्तम्पि ठितट्ठानतो अतिक्कामेति, पाराजिकं. केसेसु वा हत्थेसु वा गहेत्वा कड्ढति, पदवारेन कारेतब्बो.
पदसा नेस्सामीति तज्जेन्तो वा पहरन्तो वा “इतो गच्छाही”ति वदति, तेन वुत्तदिसाभागं गच्छन्तस्स दुतियपदवारेन पाराजिकं. येपि तेन सद्धिं एकच्छन्दा होन्ति, सब्बेसं एकक्खणे पाराजिकं. भिक्खु दासं दिस्वा सुखदुक्खं पुच्छित्वा वा अपुच्छित्वा वा “गच्छ, पलायित्वा सुखं जीवा”ति वदति, सो चे पलायति, दुतियपदवारे पाराजिकं. तं अत्तनो समीपं आगतं अञ्ञो “पलाया”ति वदति, सचे भिक्खुसतं पटिपाटिया अत्तनो समीपमागतं वदति, सब्बेसं पाराजिकं. यो पन वेगसा पलायन्तंयेव “पलाय, याव तं सामिका न गण्हन्ती”ति भणति, अनापत्ति पाराजिकस्स. सचे पन सणिकं गच्छन्तं भणति, सो च तस्स वचनेन सीघं गच्छति, पाराजिकं. पलायित्वा अञ्ञं गामं वा देसं वा गतं दिस्वा ततोपि पलापेन्तस्स पाराजिकमेव.

अदिन्नादानं नाम परियायेन मुच्चति. यो हि एवं वदति– “त्वं इध किं करोसि,

किं ते पलायितुं न वट्टतीति वा, किं कत्थचि गन्त्वा सुखं जीवितुं न वट्टतीति वा, दासदासियो पलायित्वा अमुकं नाम पदेसं गन्त्वा सुखं जीवन्ती”ति वा, सो च तस्स वचनं सुत्वा पलायति, अवहारो नत्थि. योपि “मयं अमुकं नाम पदेसं गच्छाम, तत्रागता सुखं जीवन्ति, अम्हेहि च सद्धिं गच्छन्तानं अन्तरामग्गेपि पाथेय्यादीहि किलमथो नत्थी”ति वत्वा सुखं अत्तना सद्धिं आगच्छन्तं गहेत्वा गच्छति मग्गगमनवसेन, न थेय्यचित्तेन; नेवत्थि अवहारो. अन्तरामग्गे च चोरेसु उट्ठितेसु “अरे! चोरा उट्ठिता, वेगेन पलाय, एहि याही”ति वदन्तस्सापि चोरन्तराय मोचनत्थाय वुत्तत्ता अवहारं न वदन्तीति.

पाणकथा निट्ठिता.