सुष्कघातकथा
113. सुष्कं ततो हनन्तीति सुष्कघातं; सुष्कट्ठानस्सेतं अधिवचनं. तञ्हि यस्मा ततो सुष्कारहं भण्डं सुष्कं अदत्वा नीहरन्ता रञ्ञो सुष्कं हनन्ति विनासेन्ति, तस्मा सुष्कघातन्ति वुत्तं. तत्र पविसित्वाति तत्र पब्बतखण्डादीसु रञ्ञा परिच्छेदं कत्वा ठपिते सुष्कट्ठाने पविसित्वा. राजग्गं भण्डन्ति राजारहं भण्डं; यतो रञ्ञो पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं सुष्कं दातब्बं होति, तं भण्डन्ति अत्थो. राजकन्तिपि पाठो, अयमेवत्थो. थेय्यचित्तोति “इतो रञ्ञो सुष्कं न दस्सामी”ति थेय्यचित्तं उप्पादेत्वा तं भण्डं आमसति, दुक्कटं. Ýhapitaµµh±nato गहेत्वा थविकाय वा पक्खिपति, पटिच्छन्नट्ठाने वा ऊरुना सद्धिं बन्धति, थुल्लच्चयं. सुष्कट्ठानेन परिच्छिन्नत्ता ठानाचावनं न होति. सुष्कट्ठानपरिच्छेदं दुतियं पादं अतिक्कामेति, पाराजिकं.बहिसुष्कघातं पातेतीति राजपुरिसानं अञ्ञविहितभावं पस्सित्वा अन्तो ठितोव बहि पतनत्थाय खिपति. तञ्चे अवस्सं पतनकं, हत्थतो मुत्तमत्ते पाराजिकं. तञ्चे रुक्खे वा खाणुम्हि वा पटिहतं बलववातवेगुक्खित्तं वा हुत्वा पुन अन्तोयेव पतति, रक्खति. पुन गण्हित्वा खिपति, पुब्बे वुत्तनयेनेव पाराजिकं. भूमियं पतित्वा वट्टन्तं पुन अन्तो पविसति, पाराजिकमेव. कुरुन्दीसष्खेपट्ठकथासु पन “सचे बहि पतितं ठत्वा वट्टन्तं पविसति, पाराजिकं. सचे अतिट्ठमानंयेव वट्टित्वा पविसति रक्खती”ति वुत्तं.अन्तो ठत्वा हत्थेन वा पादेन वा यट्ठिया वा वट्टेति, अञ्ञेन वा वट्टापेति, सचे अट्ठत्वा वट्टमानं गतं, पाराजिकं. अन्तो ठत्वा बहि गच्छन्तं रक्खति, “वट्टित्वा गमिस्सती”ति वा “अञ्ञो नं वट्टेस्सती”ति वा अन्तो ठपितं पच्छा सयं वा वट्टमानं अञ्ञेन वा वट्टितं बहि गच्छति, रक्खतियेव. सुद्धचित्तेन ठपिते पन तथा गच्छन्ते वत्तब्बमेव नत्थि. द्वे पुटके एकाबद्धे कत्वा सुष्कट्ठानसीमन्तरे ठपेति, किञ्चापि बहिपुटके सुष्कं पादं अग्घति, तेन सद्धिं एकाबद्धताय पन अन्तो पुटको रक्खति. सचे पन परिवत्तेत्वा अब्भन्तरिमं बहि ठपेति, पाराजिकं. काजेपि एकबद्धं कत्वा ठपिते एसेव नयो. सचे पन अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, पाराजिकं.गच्छन्ते याने वा अस्सपिट्ठि-आदीसु वा ठपेति “बहि नीहरिस्सती”ति नीहटेपि अवहारो नत्थि, भण्डदेय्यम्पि न होति. कस्मा? “अत्र पविट्ठस्स सुष्कं गण्हन्तू”ति वुत्तत्ता इदञ्च सुष्कट्ठानस्स बहि ठितं, न च तेन नीतं, तस्मा नेव भण्डदेय्यं न पाराजिकं.Ýhitay±n±d²su ठपिते विना तस्स पयोगं गतेसु थेय्यचित्तेपि सति नेवत्थि अवहारो. यदि पन ठपेत्वा यानादीनि पाजेन्तो अतिक्कामेति हत्थिसुत्तादीसु वा कतपरिचयत्ता पुरतो ठत्वा “एहि, रे”ति पक्कोसति, सीमातिक्कमे पाराजिकं. एळकलोमसिक्खापदे इमस्मिं ठाने अञ्ञं हरापेति, अनापत्ति, इध पाराजिकं. तत्र अञ्ञस्स याने वा भण्डे वा अजानन्तस्स पक्खिपित्वा तियोजनं अतिक्कामेति, निस्सग्गियानि होन्तीति पाचित्तियं. इध अनापत्ति.सुष्कट्ठाने सुष्कं दत्वाव गन्तुं वट्टति. एको आभोगं कत्वा गच्छति “सचे ‘सुष्कं देही’ति वक्खन्ति, दस्सामि; नो चे वक्खन्ति, गमिस्सामी”ति. तं दिस्वा एको सुष्किको “एसो भिक्खु गच्छति, गण्हथ नं सुष्कन्”ति वदति, अपरो “कुतो पब्बजितस्स सुष्कं, गच्छतू”ति वदति, लद्धकप्पं होति, गन्तब्बं. “भिक्खूनं सुष्कं अदत्वा गन्तुं न वट्टति, गण्ह उपासका”ति वुत्ते पन “भिक्खुस्स सुष्कं गण्हन्तेहि पत्तचीवरं गहेतब्बं भविस्सति, किं तेन, गच्छतू”ति वुत्तेपि लद्धकप्पमेव. सचेपि सुष्किका निद्दायन्ति वा, जूतं वा कीळन्ति, यत्थ कत्थचि वा गता, अयञ्च “कुहिं सुष्किका”ति पक्कोसित्वापि न पस्सति, लद्धकप्पमेव. सचेपि सुष्कट्ठानं पत्वा अञ्ञविहितो, किञ्चि चिन्तेन्तो वा सज्झायन्तो वा मनसिकारं अनुयुञ्जन्तो वा चोरहत्थिसीहब्यग्घादीहि सहसा वुट्ठाय समनुबद्धो वा, महामेघं उट्ठितं दिस्वा पुरतो सालं पविसितुकामो वा हुत्वा तं ठानं अतिक्कमति, लद्धकप्पमेव.
सुष्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारोयेवाति
कुरुन्दट्ठकथायं वुत्तं. महा-अट्ठकथायंपन “‘परिहरन्तं राजपुरिसा विहेठेन्ती’ति केवलं आदीनवं दस्सेत्वा उपचारं ओक्कमित्वा परिहरतो दुक्कटं, अनोक्कमित्वा परिहरतो अनापत्ती”ति वुत्तं. इदं पाळिया समेति. एत्थ द्वीहि लेड्डुपातेहि उपचारो परिच्छिन्दितब्बोति.
सुष्कघातकथा निट्ठिता.