उपनिधिकथा

112. उपनिधिम्हि– नाहं गण्हामीति सम्पजानमुसावादेपि अदिन्नादानस्स पयोगत्ता दुक्कटं. “किं तुम्हे भणथ? नेविदं मय्हं अनुरूपं, न तुम्हाकन्”ति-आदीनि वदन्तस्सापि दुक्कटमेव. “रहो मया एतस्स हत्थे ठपितं, न अञ्ञो कोचि जानाति, ‘दस्सति नु खो मे नो”’ति सामिको विमतिं उप्पादेति, भिक्खुस्स थुल्लच्चयं. तस्स फरुसादिभावं दिस्वा सामिको “न मय्हं दस्सती”ति धुरं निक्खिपति, तत्र सचायं भिक्खु “किलमेत्वा नं दस्सामी”ति दाने स-उस्साहो, रक्खति ताव. सचेपि सो दाने निरुस्साहो, भण्डस्सामिको पन गहणे स-उस्साहो रक्खतेव. यदि पन सो दाने निरुस्साहो भण्डसामिकोपि “न मय्हं दस्सती”ति धुरं निक्खिपति, एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिकं यदिपि मुखेन “दस्सामी”ति वदति, चित्तेन पन अदातुकामो, एवम्पि सामिकस्स धुरनिक्खेपे पाराजिकं. तं पन उपनिधि नाम सङ्गोपनत्थाय अत्तनो हत्थे परेहि ठपितभण्डं, अगुत्तदेसतो ठाना चावेत्वा गुत्तट्ठाने ठपनत्थाय हरतो अनापत्ति. थेय्यचित्तेनपि ठाना चावेन्तस्स अवहारो नत्थि. कस्मा? अत्तनो हत्थे निक्खित्तत्ता, भण्डदेय्यं पन होति. थेय्यचित्तेन परिभुञ्जतोपि एसेव नयो. तावकालिकग्गहणेपि तथेव. धम्मं चरन्तोति-आदि वुत्तनयमेव. अयं ताव पाळिवण्णना.
पाळिमुत्तकविनिच्छयो पनेत्थ पत्तचतुक्कादिवसेन एवं वुत्तो– एको किर भिक्खु परस्स महग्घे पत्ते लोभं उप्पादेत्वा तं हरितुकामो ठपितट्ठानमस्स सुट्ठु सल्लक्खेत्वा अत्तनोपि पत्तं तस्सेव सन्तिके ठपेसि. सो पच्चूससमये आगन्त्वा धम्मं वाचापेत्वा निद्दायमानं महाथेरमाह– “वन्दामि, भन्ते”ति. “को एसो”ति? “अहं, भन्ते, आगन्तुकभिक्खु, कालस्सेवम्हि गन्तुकामो, असुकस्मिञ्च मे ठाने ईदिसेन नाम अंसबद्धकेन ईदिसाय पत्तत्थविकाय पत्तो ठपितो. साधाहं, भन्ते, तं लभेय्यन्”ति थेरो पविसित्वा तं गण्हि. उद्धारेयेव चोरस्स पाराजिकं. सचे आगन्त्वा “कोसि त्वं अवेलाय आगतो”ति वुत्तो भीतो पलायति, पाराजिकं पत्वाव पलायति. थेरस्स पन सुद्धचित्तत्ता अनापत्ति. थेरो “तं गण्हिस्सामी”ति अञ्ञं गण्हि, एसेव नयो. अयं पन अञ्ञं तादिसमेव गण्हन्ते युज्जति, मनुस्सविग्गहे आणत्तसदिसवत्थुस्मिं विय. कुरुन्दियं पन “पदवारेन कारेतब्बो”ति वुत्तं, तं अतादिसमेव गण्हन्ते युज्जति.
तं मञ्ञमानो अत्तनो पत्तं गण्हित्वा अदासि, चोरस्स सामिकेन दिन्नत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटं. तं मञ्ञमानो चोरस्सेव पत्तं गण्हित्वा अदासि, इधापि चोरस्स अत्तनो सन्तकत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटमेव. सब्बत्थ थेरस्स अनापत्ति.
अपरो “पत्तं चोरेस्सामी”ति तथेव निद्दायमानं थेरं वन्दि. “को अयन्”ति च वुत्ते ‘अहं, भन्ते, गिलानभिक्खु, एकं ताव मे पत्तं देथ, गामद्वारं गन्त्वा भेसज्जं आहरिस्सामी”ति. थेरो “इध गिलानो नत्थि, चोरो अयं भविस्सती”ति सल्लक्खेत्वा “इमं हरतू”ति अत्तनो वेरिभिक्खुस्स पत्तं नीहरित्वा अदासि, द्विन्नम्पि उद्धारेयेव पाराजिकं. “वेरिभिक्खुस्स पत्तो”ति सञ्ञाय अञ्ञस्स पत्तं उद्धरन्तेपि एसेव नयो. सचे पन “वेरिस्सायन्”ति सञ्ञाय चोरस्सेव पत्तं उद्धरित्वा देति, वुत्तनयेनेव थेरस्स पाराजिकं, चोरस्स दुक्कटं. अथ “वेरिस्सायन्”ति मञ्ञमानो अत्तनो पत्तं देति, वुत्तनयेनेव उभिन्नम्पि दुक्कटं.
एको महाथेरो उपट्ठाकं दहरभिक्खुं “पत्तचीवरं गण्ह, असुकं नाम गामं गन्त्वा पिण्डाय चरिस्सामा”ति आह. दहरो गहेत्वा थेरस्स पच्छतो पच्छतो गच्छन्तो थेय्यचित्तं उप्पादेत्वा सचे सीसे भारं खन्धे करोति, पाराजिकं नत्थि. कस्मा? आणत्तिया गहितत्ता. सचे पन मग्गतो ओक्कम्म अटविं पविसति, पदवारेन कारेतब्बो. अथ निवत्तित्वा विहाराभिमुखो पलायित्वा विहारं पविसित्वा गच्छति, उपचारातिक्कमे पाराजिकं. अथापि महाथेरस्स निवासनपरिवत्तनट्ठानतो गामाभिमुखो पलायति, गामूपचारातिक्कमे पाराजिकं. यदि पन उभोपि पिण्डाय चरित्वा भुञ्जित्वा वा गहेत्वा वा निक्खमन्ति, थेरो च पुनपि तं वदति– “पत्तचीवरं गण्ह, विहारं गमिस्सामा”ति. तत्र चे सो पुरिमनयेनेव थेय्यचित्तेन सीसे भारं खन्धे करोति, रक्खति ताव. अटविं पविसति, पदवारेन कारेतब्बो. निवत्तित्वा गामाभिमुखो एव पलायति, गामूपचारातिक्कमे पाराजिकं. पुरतो विहाराभिमुखो पलायित्वा विहारे अट्ठत्वा अनिसीदित्वा अवूपसन्तेनेव थेय्यचित्तेन गच्छति, उपचारातिक्कमे पाराजिकं. यो पन अनाणत्तो गण्हाति, तस्स सीसे भारं खन्धे करणादीसुपि पाराजिकं. सेसं पुरिमसदिसमेव.
यो पन “असुकं नाम विहारं गन्त्वा चीवरं धोवित्वा रजित्वा वा एही”ति वुत्तो “साधू”ति गहेत्वा गच्छति, तस्सपि अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा सीसे भारं खन्धे करणादीसु पाराजिकं नत्थि. मग्गा ओक्कमने पदवारेन कारेतब्बो. तं विहारं गन्त्वा तत्थेव वसन्तो थेय्यचित्तेन परिभुञ्जन्तो जीरापेति, चोरा वा तस्स तं हरन्ति, अवहारो नत्थि, भण्डदेय्यं पन होति. ततो निक्खमित्वा आगच्छतोपि एसेव नयो.
यो पन अनाणत्तो थेरेन निमित्ते वा कते सयमेव वा किलिट्ठं सल्लक्खेत्वा “देथ, भन्ते, चीवरं; असुकं नाम गामं गन्त्वा रजित्वा आहरिस्सामी”ति गहेत्वा गच्छति; तस्स अन्तरामग्गे थेय्यचित्तं उप्पादेत्वा सीसे भारं खन्धे करणादीसु पाराजिकं. कस्मा? अनाणत्तिया गहितत्ता. मग्गा ओक्कमतोपि पटिनिवत्तित्वा तमेव विहारं आगन्त्वा विहारसीमं अतिक्कमतोपि वुत्तनयेनेव पाराजिकं. तत्थ गन्त्वा रजित्वा पच्चागच्छतोपि थेय्यचित्ते उप्पन्ने एसेव नयो. सचे पन यत्थ गतो, तत्थ वा अन्तरामग्गे विहारे वा तमेव विहारं पच्चागन्त्वा तस्स एकपस्से वा उपचारसीमं अनतिक्कमित्वा वसन्तो थेय्यचित्तेन परिभुञ्जन्तो जीरापेति, चोरा वा तस्स तं हरन्ति, यथा वा तथा वा नस्सति, भण्डदेय्यं. उपचारसीमं अतिक्कमतो पन पाराजिकं.
यो पन थेरेन निमित्ते कयिरमाने “देथ, भन्ते, अहं रजित्वा आहरिस्सामी”ति वत्वा “कत्थ गन्त्वा, भन्ते, रजामी”ति पुच्छति. थेरो च नं “यत्थ इच्छसि, तत्थ गन्त्वा रजाही”ति वदति, अयं “विस्सट्ठदूतो” नाम. थेय्यचित्तेन पलायन्तोपि न अवहारेन कारेतब्बो. थेय्यचित्तेन पन पलायतोपि परिभोगेन वा अञ्ञथा वा नासयतोपि भण्डदेय्यमेव होति. भिक्खु भिक्खुस्स हत्थे किञ्चि परिक्खारं पहिणति– “असुकविहारे असुकभिक्खुस्स देही”ति, तस्स थेय्यचित्ते उप्पन्ने सब्बट्ठानेसु “असुकं नाम विहारं गन्त्वा चीवरं धोवित्वा रजित्वा वा एही”ति एत्थ वुत्तसदिसो विनिच्छयो.
अपरो भिक्खुं पहिणितुकामो निमित्तं करोति– “को नु खो गहेत्वा गमिस्सती”ति, तत्र चे एको– “देथ, भन्ते, अहं गहेत्वा गमिस्सामी”ति गहेत्वा गच्छति, तस्स थेय्यचित्ते उप्पन्ने सब्बट्ठानेसु “देथ, भन्ते, चीवरं, असुकं नाम गामं गन्त्वा रजित्वा आहरिस्सामी”ति एत्थ वुत्तसदिसो विनिच्छयो. थेरेन चीवरत्थाय वत्थं लभित्वा उपट्ठाककुले ठपितं होति. अथस्स अन्तेवासिको वत्थं हरितुकामो तत्र गन्त्वा “तं किर वत्थं देथा”ति थेरेन पेसितो विय वदति; तस्स वचनं सद्दहित्वा उपासकेन ठपितं उपासिका वा, उपासिकाय ठपितं उपासको वा अञ्ञो वा, कोचि नीहरित्वा देति, उद्धारेयेवस्स पाराजिकं. सचे पन थेरस्स उपट्ठाकेहि “इमं थेरस्स दस्सामा”ति अत्तनो वत्थं ठपितं होति. अथस्स अन्तेवासिको तं हरितुकामो तत्थ गन्त्वा “थेरस्स किर वत्थं दातुकामत्थ, तं देथा”ति वदति. ते चस्स सद्दहित्वा “मयं, भन्ते, भोजेत्वा दस्सामाति ठपयिम्ह, हन्द गण्हाही”ति देन्ति. सामिकेहि दिन्नत्ता पाराजिकं नत्थि, असुद्धचित्तेन पन गहितत्ता दुक्कटं, भण्डदेय्यञ्च होति.
भिक्खु भिक्खुस्स वत्वा गामं गच्छति, “इत्थन्नामो मम वस्सावासिकं दस्सति, तं गहेत्वा ठपेय्यासी”ति. “साधू”ति सो भिक्खु तेन दिन्नं महग्घसाटकं अत्तना लद्धेन अप्पग्घसाटकेन सद्धिं ठपेत्वा तेन आगतेन अत्तनो महग्घसाटकस्स लद्धभावं ञत्वा वा अञत्वा वा “देहि मे वस्सावासिकन्”ति वुत्तो “तव थूलसाटको लद्धो, मय्हं पन साटको महग्घो, द्वेपि असुकस्मिं नाम ओकासे ठपिता, पविसित्वा गण्हाही”ति वदति. तेन पविसित्वा थूलसाटके गहिते इतरस्स इतरं गण्हतो उद्धारे पाराजिकं. अथापि तस्स साटके अत्तनो नामं अत्तनो च साटके तस्स नामं लिखित्वा “गच्छ नामं वाचेत्वा गण्हाही”ति वदति, तत्रापि एसेव नयो. यो पन अत्तना च तेन च लद्धसाटके एकतो ठपेत्वा तं एवं वदति– “तया च मया च लद्धसाटका द्वेपि अन्तोगब्भे ठपिता, गच्छ यं इच्छसि, तं विचिनित्वा गण्हाही”ति. सो च लज्जाय आवासिकेन लद्धं थूलसाटकमेव गण्हेय्य, तत्रावासिकस्स विचिनित्वा गहितावसेसं इतरं गण्हतो अनापत्ति. आगन्तुको भिक्खु आवासिकानं चीवरकम्मं करोन्तानं समीपे पत्तचीवरं ठपेत्वा “एते सङ्गोपेस्सन्ती”ति मञ्ञमानो न्हायितुं वा अञ्ञत्र वा गच्छति. सचे नं आवासिका सङ्गोपेन्ति, इच्चेतं कुसलं. नो चे, नट्ठे गीवा न होति. सचेपि सो “इदं, भन्ते, ठपेथा”ति वत्वा गच्छति, इतरे च सकिच्चप्पसुतत्ता न जानन्ति, एसेव नयो. अथापि ते “इदं, भन्ते, ठपेथा”ति वुत्ता “मयं ब्यावटा”ति पटिक्खिपन्ति, इतरो च “अवस्सं ठपेस्सन्ती”ति अनादियित्वा गच्छति, एसेव नयो. सचे पन तेन याचिता वा अयाचिता वा “मयं ठपेस्साम, त्वं गच्छा”ति वदन्ति; तं सङ्गोपितब्बं. नो चे सङ्गोपेन्ति, नट्ठे गीवा. कस्मा? सम्पटिच्छितत्ता.
यो भिक्खु भण्डागारिको हुत्वा पच्चूससमये एव भिक्खूनं पत्तचीवरानि हेट्ठापासादं ओरोपेत्वा द्वारं अपिदहित्वा तेसम्पि अनारोचेत्वाव दूरे भिक्खाचारं गच्छति; तानि चे चोरा हरन्ति, तस्सेव गीवा. यो पन भिक्खूहि “ओरोपेथ, भन्ते, पत्तचीवरानि; कालो सलाकग्गहणस्सा”ति वुत्तो “समागतत्था”ति पुच्छित्वा “आम, समागतम्हा”ति वुत्ते पत्तचीवरानि नीहरित्वा निक्खिपित्वा भण्डागारद्वारं बन्धित्वा “तुम्हे पत्तचीवरानि गहेत्वा हेट्ठापासादद्वारं पटिजग्गित्वा गच्छेय्याथा”ति वत्वा गच्छति. तत्र चेको अलसजातिको भिक्खु भिक्खूसु गतेसु पच्छा अक्खीनि पुञ्छन्तो उट्ठहित्वा उदकट्ठानं मुखधोवनत्थं गच्छति, तं खणं दिस्वा चोरा तस्स पत्तचीवरं हरन्ति, सुहटं. भण्डागारिकस्स गीवा न होति.
सचेपि कोचि भण्डागारिकस्स अनारोचेत्वाव भण्डागारे अत्तनो परिक्खारं ठपेति, तस्मिम्पि नट्ठे भण्डागारिकस्स गीवा न होति. सचे पन भण्डागारिको तं दिस्वा “अट्ठाने ठपितन्”ति गहेत्वा ठपेति, नट्ठे तस्स गीवा. सचेपि ठपितभिक्खुना “मया, भन्ते, ईदिसो नाम परिक्खारो ठपितो, उपधारेय्याथा”ति वुत्तो “साधू”ति सम्पटिच्छति, दुन्निक्खित्तं वा मञ्ञमानो अञ्ञस्मिं ठाने ठपेति, तस्सेव गीवा. “नाहं जानामी”ति पटिक्खिपन्तस्स पन नत्थि गीवा. योपि तस्स पस्सन्तस्सेव ठपेति, भण्डागारिकञ्च न सम्पटिच्छापेति नट्ठं सुनट्ठमेव. सचे तं भण्डागारिको अञ्ञत्र ठपेति, नट्ठे गीवा. सचे भण्डागारं सुगुत्तं, सब्बो सङ्घस्स च चेतियस्स च परिक्खारो तत्थेव ठपीयति, भण्डागारिको च बालो अब्यत्तो द्वारं विवरित्वा धम्मकथं वा सोतुं, अञ्ञं वा किञ्चि कातुं कत्थचि गच्छति, तं खणं दिस्वा यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा. भण्डागारतो निक्खमित्वा बहि चङ्कमन्तस्स वा द्वारं विवरित्वा सरीरं उतुं गाहापेन्तस्स वा तत्थेव समणधम्मानुयोगेन निसिन्नस्स वा तत्थेव निसीदित्वा केनचि कम्मेन ब्यावटस्स वा उच्चारपस्सावपीळितस्सापि ततो तत्थेव उपचारे विज्जमाने बहि गच्छतो वा अञ्ञेन वा केनचि आकारेन पमत्तस्स सतो द्वारं विवरित्वा वा विवटमेव पविसित्वा वा सन्धिं छिन्दित्वा वा यत्तकं तस्स पमादपच्चया चोरा हरन्ति, सब्बं तस्सेव गीवा. उण्हसमये पन वातपानं विवरित्वा निपज्जितुं वट्टतीति वदन्ति. उच्चारपीळितस्स पन तस्मिं उपचारे असति अञ्ञत्थ गच्छन्तस्स गिलानपक्खे ठितत्ता अविसयो; तस्मा गीवा न होति.
यो पन अन्तो उण्हपीळितो द्वारं सुगुत्तं कत्वा बहि निक्खमति, चोरा च नं गहेत्वा “द्वारं विवरा”ति वदन्ति, याव ततियं न विवरितब्बं. यदि पन ते चोरा “सचे न विवरसि, तञ्च मारेस्साम, द्वारञ्च भिन्दित्वा परिक्खारं हरिस्सामा”ति फरसु-आदीनि उक्खिपन्ति. “मयि च मते सङ्घस्स च सेनासने विनट्ठे गुणो नत्थी”ति विवरितुं वट्टति. इधापि अविसयत्ता गीवा नत्थीति वदन्ति. सचे कोचि आगन्तुको कुञ्चिकं वा देति, द्वारं वा विवरति, यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा. सङ्घेन भण्डागारगुत्तत्थाय सूचियन्तकञ्च कुञ्चिकमुद्दिका च योजेत्वा दिन्ना होति, भण्डागारिको घटिकमत्तं दत्वा निपज्जति, चोरा विवरित्वा परिक्खारं हरन्ति, तस्सेव गीवा. सूचियन्तकञ्च कुञ्चिकमुद्दिकञ्च योजेत्वा निपन्नं पनेतं सचे चोरा आगन्त्वा “विवरा”ति वदन्ति, तत्थ पुरिमनयेनेव पटिपज्जितब्बं. एवं गुत्तं कत्वा निपन्ने पन सचे भित्तिं वा छदनं वा भिन्दित्वा उमङ्गेन वा पविसित्वा हरन्ति, न तस्स गीवा. सचे भण्डागारे अञ्ञेपि थेरा वसन्ति, विवटे द्वारे अत्तनो अत्तनो परिक्खारं गहेत्वा गच्छन्ति, भण्डागारिको तेसु गतेसु द्वारं न जग्गति, सचे तत्थ किञ्चि अवहरीयति, भण्डागारिकस्स इस्सरताय भण्डागारिकस्सेव गीवा. थेरेहि पन सहायेहि भवितब्बं. अयं तत्थ सामीचि.
यदि भण्डागारिको “तुम्हे बहि ठत्वाव तुम्हाकं परिक्खारं गण्हथ, मा पविसित्था”ति वदति, तेसञ्च एको लोलमहाथेरो सामणेरेहि चेव उपट्ठाकेहि च सद्धिं भण्डागारं पविसित्वा निसीदति चेव निपज्जति च, यत्तकं भण्डं नस्सति, सब्बं तस्स गीवा. भण्डागारिकेन पन अवसेसत्थेरेहि च सहायेहि भवितब्बं. अथ भण्डागारिकोव लोलसामणेरे च उपट्ठाके च गहेत्वा भण्डागारे निसीदति चेव निपज्जति च, यं तत्थ नस्सति, सब्बं तस्सेव गीवा. तस्मा भण्डागारिकेनेव तत्थ वसितब्बं. अवसेसेहि अप्पेव रुक्खमूले वसितब्बं, न च भण्डागारेति.
ये पन अत्तनो अत्तनो सभागभिक्खूनं वसनगब्भेसु परिक्खारं ठपेन्ति, परिक्खारे नट्ठे येहि ठपितो, तेसंयेव गीवा. इतरेहि पन सहायेहि भवितब्बं. यदि पन सङ्घो भण्डागारिकस्स विहारेयेव यागुभत्तं दापेति, सो च भिक्खाचारत्थाय गामं गच्छति, नट्ठं तस्सेव गीवा. भिक्खाचारं पविसन्तेहि अतिरेकचीवररक्खणत्थाय ठपितविहारवारिकस्सापि यागुभत्तं वा निवापं वा लभमानस्सेव भिक्खाचारं गच्छतो यं तत्थ नस्सति, सब्बं गीवा. न केवलञ्च एत्तकमेव, भण्डागारिकस्स विय यं तस्स पमादप्पच्चया नस्सति, सब्बं गीवा.
सचे विहारो महा होति, अञ्ञं पदेसं रक्खितुं गच्छन्तस्स अञ्ञस्मिं पदेसे निक्खित्तं हरन्ति, अविसयत्ता गीवा न होति. ¿दिसे पन विहारे वेमज्झे सब्बेसं ओसरणट्ठाने परिक्खारे ठपेत्वा निसीदितब्बं. विहारवारिका वा द्वे तयो ठपेतब्बा. सचे तेसं अप्पमत्तानं इतो चितो च रक्खतंयेव किञ्चि नस्सति, गीवा न होति. विहारवारिके बन्धित्वा हरितभण्डम्पि चोरानं पटिपथं गतेसु अञ्ञेन मग्गेन हरितभण्डम्पि न तेसं गीवा. सचे विहारवारिकानं विहारे दातब्बं यागुभत्तं वा निवापो वा न होति, तेहि पत्तब्बलाभतो अतिरेका द्वे तिस्सो यागुसलाका, तेसं पहोनकभत्तसलाका च ठपेतुं वट्टति. निबद्धं कत्वा पन न ठपेतब्बा, मनुस्सा हि विप्पटिसारिनो होन्ति, “विहारवारिकायेव अम्हाकं भत्तं भुञ्जन्ती”ति. तस्मा परिवत्तेत्वा ठपेतब्बा. सचे तेसं सभागा सलाकभत्तानि आहरित्वा देन्ति, इच्चेतं कुसलं; नो चे देन्ति, वारं गाहापेत्वा नीहरापेतब्बानि. सचे विहारवारिको द्वे तिस्सो यागुसलाका, चत्तारि पञ्च सलाकभत्तानि च लभमानोव भिक्खाचारं गच्छति, भण्डागारिकस्स विय सब्बं नट्ठं गीवा होति. सचे सङ्घस्स विहारपालानं दातब्बं भत्तं वा निवापो वा नत्थि, भिक्खू विहारवारं गहेत्वा अत्तनो अत्तनो निस्सितके जग्गेन्ति, सम्पत्तवारं अग्गहेतुं न लभन्ति, यथा अञ्ञे भिक्खू करोन्ति, तथेव कातब्बं. भिक्खूहि पन असहायकस्स वा अत्तदुतियस्स वा यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थि, एवरूपस्स वारो न पापेतब्बो.
यम्पि पाकवत्तत्थाय विहारे ठपेन्ति, तं गहेत्वा उपजीवन्तेन ठातब्बं. यो तं न उपजीवति सो वारं न गाहापेतब्बो. फलाफलत्थायपि विहारे भिक्खुं ठपेन्ति, जग्गित्वा गोपेत्वा फलवारेन भाजेत्वा खादन्ति. यो तानि खादति, तेन ठातब्बं. अनुपजीवन्तो न गाहापेतब्बो. सेनासनमञ्चपीठपच्चत्थरणरक्खणत्थायपि ठपेन्ति, आवासे वसन्तेन ठातब्बं. अब्भोकासिको पन रुक्खमूलिको वा न गाहापेतब्बो.
एको नवको होति, बहुस्सुतो पन बहूनं धम्मं वाचेति, परिपुच्छं देति, पाळिं वण्णेति, धम्मकथं कथेति, सङ्घस्स भारं नित्थरति, अयं लाभं परिभुञ्जन्तोपि आवासे वसन्तोपि वारं न गाहेतब्बो. “पुरिसविसेसो नाम ञातब्बो”ति वदन्ति.
उपोसथागारपटिमाघरजग्गकस्स पन दिगुणं यागुभत्तं देवसिकं तण्डुलनाळि संवच्छरे तिचीवरं, दसवीसग्घनकं कप्पियभण्डञ्च दातब्बं. सचे पन तस्स तं लभमानस्सेव पमादेन तत्थ किञ्चि नस्सति, सब्बं गीवा. बन्धित्वा बलक्कारेन अच्छिन्नं पन न गीवा. तत्थ चेतियस्स वा सङ्घस्स वा सन्तकेन चेतियस्स सन्तकं रक्खापेतुं वट्टति. चेतियस्स सन्तकेन सङ्घस्स सन्तकं रक्खापेतुं न वट्टति. यं पन चेतियस्स सन्तकेन सद्धिं सङ्घस्स सन्तकं ठपितं होति, तं चेतियसन्तके रक्खापिते रक्खितमेव होतीति एवं वट्टति. पक्खवारेन उपोसथागारादीनि रक्खतोपि पमादवसेन नट्ठं गीवायेवाति.

उपनिधिकथा निट्ठिता.