अनुद्धंसेय्याति धंसेय्य पधंसेय्य अभिभवेय्य अज्झोत्थरेय्य. तं पन अनुद्धंसनं यस्मा अत्तना चोदेन्तोपि परेन चोदापेन्तोपि करोतियेव, तस्मास्स पदभाजने चोदेति वा चोदापेति वाति वुत्तं.तत्थ चोदेतीति पाराजिकं धम्मं आपन्नोसीति-आदीहि वचनेहि सयं चोदेति, तस्स वाचाय वाचाय सङ्घादिसेसो. चोदापेतीति अत्तना समीपे ठत्वा अञ्ञं भिक्खु आणापेति, सो तस्स वचनेन तं चोदेति, चोदापकस्सेव वाचाय वाचाय सङ्घादिसेसो. अथ सोपि मया दिट्ठं सुतं अत्थीति चोदेति, द्विन्नम्पि जनानं वाचाय वाचाय सङ्घादिसेसो.चोदनाप्पभेदकोसल्लत्थं पनेत्थ एकवत्थु-एकचोदकादिचतुक्कं ताव वेदितब्बं. तत्थ एको भिक्खु एकं भिक्खुं एकेन वत्थुना चोदेति, इमिस्सा चोदनाय एकं वत्थु एको चोदको. सम्बहुला एकं एकवत्थुना चोदेन्ति, पञ्चसता मेत्तियभूमजकप्पमुखा छब्बग्गिया भिक्खू आयस्मन्तं दब्बं मल्लपुत्तमिव, इमिस्सा चोदनाय एकं वत्थु नानाचोदका. एको भिक्खु एकं भिक्खुं सम्बहुलेहि वत्थूहि चोदेति, इमिस्सा चोदनाय नानावत्थूनि एको चोदको. सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहि चोदेन्ति, इमिस्सा चोदनाय नानावत्थूनि नानाचोदका.चोदेतुं पन को लभति, को न लभतीति? दुब्बलचोदकवचनं ताव गहेत्वा कोचि न लभति. दुब्बलचोदको नाम सम्बहुलेसु कथासल्लापेन निसिन्नेसु एको एकं आरब्भ अनोदिस्सकं कत्वा पाराजिकवत्थुं कथेति, अञ्ञो तं सुत्वा इतरस्स गन्त्वा आरोचेति. सो तं उपसङ्कमित्वा त्वं किर मं इदञ्चिदञ्च वदसीति वदति. सो नाहं एवरूपं जानामि, कथापवत्तियं पन मया अनोदिस्सकं कत्वा वुत्तमत्थि, सचे अहं तव इमं दुक्खुप्पत्तिं जानेय्यं, एत्तकम्पि न कथेय्यन्ति अयं दुब्बलचोदको. तस्सेतं कथासल्लापं गहेत्वा तं भिक्खुं कोचि चोदेतुं न लभति. एतं पन अग्गहेत्वा सीलसम्पन्नो भिक्खु भिक्खुं वा भिक्खुनिं वा सीलसम्पन्ना च भिक्खुनी भिक्खुनीमेव चोदेतुं लभतीति महापदुमत्थेरो आह. महासुमत्थेरो पन पञ्चपि सहधम्मिका लभन्तीति आह. गोदत्तत्थेरो पन न कोचि न लभतीति वत्वा भिक्खुस्स सुत्वा चोदेति, भिक्खुनिया सुत्वा चोदेति
पे
तित्थियसावकानं सुत्वा चोदेतीति इदं सुत्तमाहरि. तिण्णम्पि थेरानं वादे चुदितकस्सेव पटिञ्ञाय कारेतब्बो.अयं पन चोदना नाम दूतं वा पण्णं वा सासनं वा पेसेत्वा चोदेन्तस्स सीसं न एति, पुग्गलस्स पन समीपे ठत्वाव हत्थमुद्दाय वा वचीभेदेन वा चोदेन्तस्सेव सीसं एति. सिक्खापच्चक्खानमेव हि हत्थमुद्दाय सीसं न एति, इदं पन अनुद्धंसनं अभूतारोचनञ्च एतियेव. यो पन द्विन्नं ठितट्ठाने एकं नियमेत्वा चोदेति, सो चे जानाति, सीसं एति. इतरो जानाति, सीसं न एति. द्वेपि नियमेत्वा चोदेति, एको वा जानातु द्वे वा, सीसं एतियेव. एसव नयो सम्बहुलेसु. तङ्खणेयेव च जाननं नाम दुक्करं, समयेन आवज्जित्वा ञाते पन ञातमेव होति. पच्छा चे जानाति, सीसं न एति. सिक्खापच्चक्खानं अभूतारोचनं दुट्ठुल्लवाचा-अत्तकाम-दुट्ठदोसभूतारोचनसिक्खापदानीति सब्बानेव हि इमानि एकपरिच्छेदानि.एवं कायवाचावसेन चायं दुविधापि चोदना. पुन दिट्ठचोदना, सुतचोदना, परिसङ्कितचोदनाति तिविधा होति. अपरापि चतुब्बिधा होति सीलविपत्तिचोदना, आचारविपत्तिचोदना, दिट्ठिविपत्तिचोदना, आजीवविपत्तिचोदनाति. तत्थ गरुकानं द्विन्नं आपत्तिक्खन्धानं वसेन सीलविपत्तिचोदना वेदितब्बा. अवसेसानं वसेन आचारविपत्तिचोदना, मिच्छादिट्ठि-अन्तग्गाहिकदिट्ठिवसेन दिट्ठिविपत्तिचोदना, आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेन आजीवविपत्तिचोदना वेदितब्बा.अपरापि चतुब्बिधा होति वत्थुसन्दस्सना, आपत्तिसन्दस्सना, संवासपटिक्खेपो, सामीचिपटिक्खेपोति. तत्थ वत्थुसन्दस्सना नाम त्वं मेथुनं धम्मं पटिसेवित्थ, अदिन्नं आदियित्थ, मनुस्सं घातयित्थ, अभूतं आरोचयित्थाति एवं पवत्ता. आपत्तिसन्दस्सना नाम त्वं मेथुनधम्मपाराजिकापत्तिं आपन्नोति एवमादिनयप्पवत्ता. संवासपटिक्खेपो नाम नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वाति एवं पवत्ता; एत्तावता पन सीसं न एति, अस्समणोसि असक्यपुत्तियोसीति-आदिवचनेहि सद्धिं घटितेयेव सीसं एति. सामीचिपटिक्खेपो नाम अभिवादन-पच्चुट्ठान-अञ्जलिकम्म-बीजनादिकम्मानं अकरणं. तं पटिपाटिया वन्दनादीनि करोतो एकस्स अकत्वा सेसानं करणकाले वेदितब्बं. एत्तावता च चोदना नाम होति, आपत्ति पन सीसं न एति. कस्मा मम वन्दनादीनि न करोसीति पुच्छिते पन अस्समणोसि असक्यपुत्तियोसीति-आदिवचनेहि सद्धिं घटितेयेव सीसं एति. यागुभत्तादिना पन यं इच्छति तं आपुच्छति, न तावता चोदना होति.अपरापि पातिमोक्खट्ठपनक्खन्धके एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं एकं धम्मिकन्ति आदिं कत्वा याव दस अधम्मिकानि पातिमोक्खट्ठपनानि दस धम्मिकानीति (चूळव. 387) एवं अधम्मिका पञ्चपञ्ञास धम्मिका पञ्चपञ्ञासाति दसुत्तरसतं चोदना वुत्ता. ता दिट्ठेन चोदेन्तस्स दसुत्तरसतं, सुतेन चोदेन्तस्स दसुत्तरसतं, परिसङ्कितेन चोदेन्तस्स दसुत्तरसतन्ति तिंसानि तीणि सतानि होन्ति. तानि कायेन चोदेन्तस्स, वाचाय चोदेन्तस्स, कायवाचाहि चोदेन्तस्साति तिगुणानि कतानि नवुतानि नव सतानि होन्ति. तानि अत्तना चोदेन्तस्सापि परेन चोदापेन्तस्सापि तत्तकानेवाति वीसति-ऊनानि द्वे सहस्सानि होन्ति, पुन दिट्ठादिभेदे समूलकामूलकवसेन अनेकसहस्सा चोदना होन्तीति वेदितब्बा.इमस्मिं पन ठाने ठत्वा अट्ठकथाय अत्तादानं आदातुकामेन उपालि भिक्खुना पञ्चङ्गसमन्नागतं अत्तादानं आदातब्बन्ति (चूळव. 398) च चोदकेन उपालि भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बोति (चूळव. 399) च एवं उपालिपञ्चकादीसु वुत्तानि बहूनि सुत्तानि आहरित्वा अत्तादानलक्खणञ्च चोदकवत्तञ्च चुदितकवत्तञ्च सङ्घेन कातब्बकिच्चञ्च अनुविज्जकवत्तञ्च सब्बं वित्थारेन कथितं, तं मयं यथा-आगतट्ठानेयेव वण्णयिस्साम.वुत्तप्पभेदासु पन इमासु चोदनासु याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदका वत्तब्बा तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथाति. सचे भविस्सामाति वदन्ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बं. अथ पन विनिच्छिनथ ताव, भन्ते, सचे अम्हाकं खमिस्सति, गण्हिस्सामाति वदन्ति. चेतियं ताव वन्दथाति-आदीनि वत्वा दीघसुत्तं कत्वा विस्सज्जितब्बं. ते चे चिररत्तं किलन्ता पक्कन्तपरिसा उपच्छिन्नपक्खा हुत्वा पुन याचन्ति, यावततियं पटिक्खिपित्वा यदा निम्मदा होन्ति तदा नेसं अधिकरणं विनिच्छिनितब्बं. विनिच्छिनन्तेहि च सचे अलज्जुस्सन्ना होति, परिसा उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बं. सचे बालुस्सन्ना होति परिसा तुम्हाकं सभागे विनयधरे परियेसथाति विनयधरे परियेसापेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसमति, तथा तं अधिकरणं वूपसमेतब्बं.तत्थ च धम्मोति भूतं वत्थु. विनयोति चोदना सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा च अनुसावनसम्पदा च. तस्मा चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो सन्तमेतं, नोति. एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा च ञत्तिसम्पदाय अनुसावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं. तत्र चे अलज्जी लज्जिं चोदेति, सो च अलज्जी बालो होति अब्यत्तो नास्स नयो दातब्बो. एवं पन वत्तब्बो किम्हि नं चोदेसीति? अद्धा सो वक्खति किमिदं, भन्ते, किम्हि नं नामाति. त्वं किम्हि नम्पि न जानासि, न युत्तं तया एवरूपेन बालेन परं चोदेतुन्ति उय्योजेतब्बो नास्स अनुयोगो दातब्बो. सचे पन सो अलज्जी पण्डितो होति ब्यत्तो दिट्ठेन वा सुतेन वा अज्झोत्थरित्वा सम्पादेतुं सक्कोति एतस्स अनुयोगं दत्वा लज्जिस्सेव पटिञ्ञाय कम्मं कातब्बं.सचे लज्जी अलज्जिं चोदेति, सो च लज्जी बालो होति अब्यत्तो, न सक्कोति अनुयोगं दातुं. तस्स नयो दातब्बो किम्हि नं चोदेसि सीलविपत्तिया वा आचारविपत्ति-आदीसु वा एकिस्साति. कस्मा पन इमस्सेव एवं नयो दातब्बो, न इतरस्स? ननु न युत्तं विनयधरानं अगतिगमनन्ति? न युत्तमेव. इदं पन अगतिगमनं न होति, धम्मानुग्गहो नाम एसो अलज्जिनिग्गहत्थाय हि लज्जिपग्गहत्थाय च सिक्खापदं पञ्ञत्तं. तत्र अलज्जी नयं लभित्वा अज्झोत्थरन्तो एहीति, लज्जी पन नयं लभित्वा दिट्ठे दिट्ठसन्तानेन, सुते सुतसन्तानेन पतिट्ठाय कथेस्सति, तस्मा तस्स धम्मानुग्गहो वट्टति. सचे पन सो लज्जी पण्डितो होति ब्यत्तो, पतिट्ठाय कथेति, अलज्जी च एतम्पि नत्थि, एतम्पि नत्थीति पटिञ्ञं न देति, अलज्जिस्स पटिञ्ञाय एव कातब्बं.तदत्थदीपनत्थञ्च इदं वत्थु वेदितब्बं. तेपिटकचूळाभयत्थेरो किर लोहपासादस्स हेट्ठा भिक्खूनं विनयं कथेत्वा सायन्हसमये वुट्ठाति, तस्स वुट्ठानसमये द्वे अत्तपच्चत्थिका कथं पवत्तेसुं. एको एतम्पि नत्थि, एतम्पि नत्थीति पटिञ्ञं न देति. अथ अप्पावसेसे पठमयामे थेरस्स तस्मिं पुग्गले अयं पतिट्ठाय कथेति, अयं पन पटिञ्ञं न देति, बहूनि च वत्थूनि ओसटानि अद्धा एतं कतं भविस्सतीति असुद्धलद्धि उप्पन्ना. ततो बीजनीदण्डकेन पादकथलिकाय सञ्ञं दत्वा अहं आवुसो विनिच्छिनितुं अननुच्छविको अञ्ञेन विनिच्छिनापेहीति आह. कस्मा भन्तेति? थेरो तमत्थं आरोचेसि, चुदितकपुग्गलस्स काये डाहो उट्ठितो, ततो सो थेरं वन्दित्वा भन्ते, विनिच्छिनितुं अनुरूपेन विनयधरेन नाम तुम्हादिसेनेव भवितुं वट्टति. चोदकेन च ईदिसेनेव भवितुं वट्टतीति वत्वा सेतकानि निवासेत्वा चिरं किलमितत्थ मयाति खमापेत्वा पक्कामि.एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो नेव सुद्धोति वत्तब्बो न असुद्धोति. जीवमतको नाम आमकपूतिको नाम चेस.सचे पनस्स अञ्ञम्पि तादिसं वत्थुं उप्पज्जति न विनिच्छिनितब्बं तथा नासितकोव भविस्सति. सचे पन अलज्जीयेव अलज्जिं चोदेति, सो वत्तब्बो आवुसो तव वचनेनायं किं सक्का वत्तुन्ति इतरम्पि तथेव वत्वा उभोपि एकसम्भोगपरिभोगा हुत्वा जीवथाति वत्वा उय्योजेतब्बा, सीलत्थाय तेसं विनिच्छयो न कातब्बो. पत्तचीवरपरिवेणादि-अत्थाय पन पतिरूपं सक्खिं लभित्वा कातब्बो.अथ लज्जी लज्जिं चोदेति, विवादो च नेसं किस्मिञ्चिदेव अप्पमत्तको होति, सञ्ञापेत्वा मा एवं करोथाति अच्चयं देसापेत्वा उय्योजेतब्बा. अथ पनेत्थ चुदितकेन सहसा विरद्धं होति, आदितो पट्ठाय अलज्जी नाम नत्थि. सो च पक्खानुरक्खणत्थाय पटिञ्ञं न देति, मयं सद्दहाम, मयं सद्दहामाति बहू उट्ठहन्ति. सो तेसं पटिञ्ञाय एकवारं द्वेवारं सुद्धो होतु. अथ पन विरद्धकालतो पट्ठाय ठाने न तिट्ठति, विनिच्छयो न दातब्बो.एवं याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदकेसु पटिपत्तिं ञत्वा तस्सायेव चोदनाय सम्पत्तिविपत्तिजाननत्थं आदिमज्झपरियोसानादीनं वसेन विनिच्छयो वेदितब्बो. सेय्यथिदं चोदनाय को आदि, किं मज्झे, किं परियोसानं? चोदनाय अहं तं वत्तुकामो, करोतु मे आयस्मा ओकासन्ति एवं ओकासकम्मं आदि, ओतिण्णेन वत्थुना चोदेत्वा सारेत्वा विनिच्छयो मज्झे, आपत्तियं वा अनापत्तियं वा पतिट्ठापनेन समथो परियोसानं.