चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो? चोदनाय द्वे मूलानि– समूलिका वा अमूलिका वा; तीणि वत्थूनि– दिट्ठं, सुतं, परिसङ्कितं; पञ्च भूमियो– कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति. इमाय च पन चोदनाय चोदकेन पुग्गलेन “परिसुद्धकायसमाचारो नु खोम्ही”ति-आदिना (चूळव. 399) नयेन उपालिपञ्चके वुत्तेसु पन्नरससु धम्मेसु पतिट्ठातब्बं, चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे चाति.
अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ति अपि एव नाम नं पुग्गलं इमम्हा सेट्ठचरिया चावेय्यं, “साधु वतस्स सचाहं इमं पुग्गलं इमम्हा ब्रह्मचरिया चावेय्यन्”ति इमिना अधिप्पायेन अनुद्धंसेय्याति वुत्तंहोति. पदभाजने पन “ब्रह्मचरिया चावेय्यन्”ति इमस्सेव परियायमत्थं दस्सेतुं “भिक्खुभावा चावेय्यन्”ति-आदि वुत्तं.
खणादीनि समयवेवचनानि. तं खणं तं लयं तं मुहुत्तं वीतिवत्तेति तस्मिं खणे तस्मिं लये तस्मिं मुहुत्ते वीतिवत्ते. भुम्मप्पत्तिया हि इदं उपयोगवचनं.
समनुग्गाहियमाननिद्देसे येन वत्थुना अनुद्धंसितो होतीति चतूसु पाराजिकवत्थूसु येन वत्थुना चोदकेन चुदितको अनुद्धंसितो अभिभूतो अज्झोत्थटो होति. तस्मिं वत्थुस्मिं समनुग्गाहियमानोति तस्मिं चोदकेन वुत्तवत्थुस्मिं सो चोदको अनुविज्जकेन “किं ते दिट्ठं, किन्ति ते दिट्ठन्”ति-आदिना नयेन अनुविज्जियमानो वीमंसियमानो उपपरिक्खियमानो.
असमनुग्गाहियमाननिद्देसे न केनचि वुच्चमानोति अनुविज्जकेन वा अञ्ञेन वा केनचि, अथ वा दिट्ठादीसु वत्थूसु केनचि अवुच्चमानो. एतेसञ्च द्विन्नं मातिकापदानं परतो “भिक्खु च दोसं पतिट्ठाती”ति-इमिना सम्बन्धो वेदितब्बो. इदञ्हि वुत्तं होति– “एवं समनुग्गाहियमानो वा असमनुग्गाहियमानो वा भिक्खु च दोसं पतिट्ठाति पटिच्च तिट्ठति पटिजानाति सङ्घादिसेसो”ति. इदञ्च अमूलकभावस्स पाकटकालदस्सनत्थमेव वुत्तं. आपत्तिं पन अनुद्धंसितक्खणेयेव आपज्जति.
इदानि “अमूलकञ्चेव तं अधिकरणं होती”ति एत्थ यस्मा अमूलकलक्खणं पुब्बे वुत्तं, तस्मा तं अवत्वा अपुब्बमेव दस्सेतुं “अधिकरणं नामा”ति-आदिमाह. तत्थ यस्मा अधिकरणं अधिकरणट्ठेन एकम्पि वत्थुवसेन नाना होति, तेनस्स तं नानत्तं दस्सेतुं “चत्तारि अधिकरणानि विवादाधिकरणन्”ति-आदिमाह. को पन सो अधिकरणट्ठो, येनेतं एकं होतीति? समथेहि अधिकरणीयता. तस्मा यं अधिकिच्च आरब्भ पटिच्च सन्धाय समथा वत्तन्ति, तं “अधिकरणन्”ति वेदितब्बं.
अट्ठकथासु पन वुत्तं– “अधिकरणन्ति केचि गाहं वदन्ति, केचि चेतनं, केचि अक्खन्तिं केचि वोहारं, केचि पण्णत्तिन्”ति. पुन एवं विचारितं “यदि गाहो अधिकरणं नाम, एको अत्तादानं गहेत्वा सभागेन भिक्खुना सद्धिं मन्तयमानो तत्थ आदीनवं दिस्वा पुन चजति, तस्स तं अधिकरणं समथप्पत्तं भविस्सति. यदि चेतना अधिकरणं, “इदं अत्तादानं गण्हामी”ति उप्पन्ना चेतना निरुज्झति. यदि अक्खन्ति अधिकरणं, अक्खन्तिया अत्तादानं गहेत्वापि अपरभागे विनिच्छयं अलभमानो वा खमापितो वा चजति. यदि वोहारो अधिकरणं, कथेन्तो आहिण्डित्वा अपरभागे तुण्ही होति निरवो, एवमस्स तं अधिकरणं समथप्पत्तं भविस्सति, तस्मा पण्णत्ति अधिकरणन्ति.
तं पनेतं “मेथुनधम्मपाराजिकापत्ति मेथुनधम्मपाराजिकापत्तिया तब्भागिया…पे… एवं आपत्ताधिकरणं आपत्ताधिकरणस्स तब्भागियन्ति च विवादाधिकरणं सिया कुसलं सिया अकुसलं सिया अब्याकतन्”ति च एवमादीहि विरुज्झति. न हि ते पण्णत्तिया कुसलादिभावं इच्छन्ति, न च “अमूलकेन पाराजिकेन धम्मेना”ति एत्थ आगतो पाराजिकधम्मो पण्णत्ति नाम होति. कस्मा? अच्चन्त-अकुसलत्ता. वुत्तम्पि हेतं– “आपत्ताधिकरणं सिया अकुसलं सिया अब्याकतन्”ति (परि. 303).
यञ्चेतं “अमूलकेन पाराजिकेना”ति एत्थ अमूलकं पाराजिकं निद्दिट्ठं, तस्सेवायं “अमूलकञ्चेव तं अधिकरणं होती”ति पटिनिद्देसो, न पण्णत्तिया न हि अञ्ञं निद्दिसित्वा अञ्ञं पटिनिद्दिसति. यस्मा पन याय पण्णत्तिया येन अभिलापेन चोदकेन सो पुग्गलो पाराजिकं धम्मं अज्झापन्नोति पञ्ञत्तो, पाराजिकसङ्खातस्स अधिकरणस्स अमूलकत्ता सापि पञ्ञत्ति अमूलिका होति, अधिकरणे पवत्तत्ता च अधिकरणं. तस्मा इमिना परियायेन पण्णत्ति “अधिकरणन्”ति युज्जेय्य, यस्मा वा यं अमूलकं नाम अधिकरणं तं सभावतो नत्थि, पञ्ञत्तिमत्तमेव अत्थि. तस्मापि पण्णत्ति अधिकरणन्ति युज्जेय्य. तञ्च खो इधेव न सब्बत्थ. न हि विवादादीनं पण्णत्ति अधिकरणं. अधिकरणट्ठो पन तेसं पुब्बे वुत्तसमथेहि अधिकरणीयता. इति इमिना अधिकरणट्ठेन इधेकच्चो विवादो विवादो चेव अधिकरणञ्चाति विवादाधिकरणं. एस नयो सेसेसु
तत्थ “इध भिक्खू विवदन्ति धम्मोति वा अधम्मोति वा”ति एवं अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नो विवादो विवादाधिकरणं. “इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा”ति एवं चतस्सो विपत्तियो निस्साय उप्पन्नो अनुवादो अनुवादाधिकरणं. “पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणन्”ति एवं आपत्तियेव आपत्ताधिकरणं. “या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्”ति (चूळव. 215) एवं चतुब्बिधं सङ्घकिच्चं किच्चाधिकरणन्ति वेदितब्बं.
इमस्मिं पनत्थे पाराजिकापत्तिसङ्खातं आपत्ताधिकरणमेव अधिप्पेतं. सेसानि अत्थुद्धारवसेन वुत्तानि, एत्तका हि अधिकरणसद्दस्स अत्था. तेसु पाराजिकमेव इध अधिप्पेतं. तं दिट्ठादीहि मूलेहि अमूलकञ्चेव अधिकरणं होति. अयञ्च भिक्खु दोसं पतिट्ठाति, पटिच्च तिट्ठति “तुच्छकं मया भणितन्”ति-आदीनि वदन्तो पटिजानाति. तस्स भिक्खुनो अनुद्धंसितक्खणेयेव सङ्घादिसेसोति अयं तावस्स सपदानुक्कमनिद्देसस्स सिक्खापदस्स अत्थो.
387. इदानि यानि तानि सङ्खेपतो दिट्ठादीनि चोदनावत्थूनि वुत्तानि, तेसं वसेन वित्थारतो आपत्तिं रोपेत्वा दस्सेन्तो “अदिट्ठस्स होती”ति-आदिमाह. तत्थ अदिट्ठस्स होतीति अदिट्ठो अस्स होति. एतेन चोदकेन अदिट्ठो होति, सो पुग्गलो पाराजिकं धम्मं अज्झापज्जन्तोति अत्थो. एस नयो असुतस्स होतीति-आदीसुपि.
दिट्ठो मयाति दिट्ठोसि मयाति वुत्तं होति. एस नयो सुतो मयाति-आदीसुपि. सेसं अदिट्ठमूलके उत्तानत्थमेव. दिट्ठमूलके पन तञ्चे चोदेति “सुतो मया”ति एवं वुत्तानं सुत्तादीनं आभावेन अमूलकत्तं वेदितब्बं.
सब्बस्मिंयेव च इमस्मिं चोदकवारे यथा इधागतेसु “पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि, असक्यपुत्तियोसी”ति इमेसु वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होति, एवं अञ्ञत्र आगतेसु “दुस्सीलो, पापधम्मो, असुचिसङ्कस्सरसमाचारो, पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो, अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, अन्तोपूति, अवस्सुतो, कसम्बुजातो”ति इमेसुपि वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होतियेव.
“नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा”ति इमानि पन सुद्धानि सीसं न एन्ति, “दुस्सीलोसि नत्थि तया सद्धिं उपोसथो वा”ति एवं दुस्सीलादिपदेसु पन “पाराजिकं धम्मं अज्झापन्नोसी”ति-आदिपदेसु वा येन केनचि सद्धिं घटितानेव सीसं एन्ति, सङ्घादिसेसकरानि होन्ति.
महापदुमत्थेरो पनाह– “न केवलं इध पाळियं अनागतानि ‘दुस्सीलो पापधम्मो’ति-आदिपदानेव सीसं एन्ति, ‘कोण्ठोसि महासामणेरोसि, महा-उपासकोसि, जेट्ठब्बतिकोसि, निगण्ठोसि, आजीवकोसि, तापसोसि, परिब्बाजकोसि, पण्डकोसि, थेय्यसंवासकोसि, तित्थियपक्कन्तकोसि, तिरच्छानगतोसि, मातुघातकोसि, पितुघातकोसि, अरहन्तघातकोसि, सङ्घभेदकोसि, लोहितुप्पादकोसि, भिक्खुनीदूसकोसि, उभतोब्यञ्जनक-ओसी’ति इमानिपि सीसं एन्तियेवा”ति. महापदुमत्थेरोयेव च “दिट्ठे वेमतिकोति-आदीसु यदग्गेन वेमतिको तदग्गेन नो कप्पेति, यदग्गेन नो कप्पेति तदग्गेन नस्सरति, यदग्गेन नस्सरति तदग्गेन पमुट्ठो होती”ति वदति.
महासुमत्थेरो पन एकेकं द्विधा भिन्दित्वा चतुन्नम्पि पाटेक्कं नयं दस्सेति. कथं? दिट्ठे वेमतिकोति अयं ताव दस्सने वा वेमतिको होति पुग्गले वा, तत्थ “दिट्ठो नुखो मया न दिट्ठो”ति एवं दस्सने वेमतिको होति. “अयं नुखो मया दिट्ठो अञ्ञो”ति एवं पुग्गले वेमतिको होति. एवं दस्सनं वा नो कप्पेति पुग्गलं वा, दस्सनं वा नस्सरति पुग्गलं वा, दस्सनं वा पमुट्ठो होति पुग्गलं वा. एत्थ च वेमतिकोति विमतिजातो. नो कप्पेतीति न सद्दहति. नस्सरतीति असारियमानो नस्सरति. यदा पन तं “असुकस्मिं नाम भन्ते ठाने असुकस्मिं नाम काले”ति सारेन्ति तदा सरति. पमुट्ठोति यो तेहि तेहि उपायेहि सारियमानोपि नस्सरतियेवाति एतेनेवुपायेन चोदापकवारोपि वेदितब्बो, केवलञ्हि तत्थ “मया”ति परिहीनं, सेसं चोदकवारसदिसमेव.
389. ततो परं आपत्तिभेदं अनापत्तिभेदञ्च दस्सेतुं “असुद्धे सुद्धदिट्ठी”ति-आदिकं चतुक्कं ठपेत्वा एकमेकं पदं चतूहि चतूहि भेदेहि निद्दिट्ठं, तं सब्बं पाळिनयेनेव सक्का जानितुं. केवलं हेत्थाधिप्पायभेदो वेदितब्बो. अयञ्हि अधिप्पायो नाम– चावनाधिप्पायो, अक्कोसाधिप्पायो, कम्माधिप्पायो, वुट्ठानाधिप्पायो, उपोसथपवारणट्ठपनाधिप्पायो, अनुविज्जनाधिप्पायो, धम्मकथाधिप्पायोति अनेकविधो. तत्थ पुरिमेसु चतूसु अधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटं. ओकासं कारापेत्वापि च सम्मुखा अमूलकेन पाराजिकेन अनुद्धंसेन्तस्स सङ्घादिसेसो. अमूलकेन सङ्घादिसेसेन अनुद्धंसेन्तस्स पाचित्तियं. आचारविपत्तिया अनुद्धंसेन्तस्स दुक्कटं. अक्कोसाधिप्पायेन वदन्तस्स पाचित्तियं. असम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं. असम्मुखा एव सत्तविधम्पि कम्मं करोन्तस्स दुक्कटमेव.
कुरुन्दियं पन “वुट्ठानाधिप्पायेन ‘त्वं इमं नाम आपत्तिं आपन्नो तं पटिकरोही’ति वदन्तस्स ओकासकिच्चं नत्थी”ति वुत्तं. सब्बत्थेव पन “उपोसथपवारणं ठपेन्तस्स ओकासकम्मं नत्थी”ति वुत्तं. Ýhapanakkhetta½ पन जानितब्बं. “सुणातु मे भन्ते सङ्घो अज्जुपोसथो पन्नरसो यदि सङ्घस्स पत्तकल्लं सङ्घो उपोसथं करेय्य”ति एतस्मिञ्हि रे-कारे अनतिक्कन्तेयेव ठपेतुं लब्भति. ततो परं पन य्य-कारे पत्ते न लब्भति. एस नयो पवारणाय. अनुविज्जकस्सापि ओसटे वत्थुस्मिं “अत्थेतं तवा”ति अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थि.
धम्मकथिकस्सापि धम्मासने निसीदित्वा “यो इदञ्चिदञ्च करोति, अयं भिक्खु अस्समणो”ति-आदिना नयेन अनोदिस्स धम्मं कथेन्तस्स ओकासकम्मं नत्थि. सचे पन ओदिस्स नियमेत्वा “असुको च असुको च अस्समणो अनुपासको”ति कथेति, धम्मासनतो ओरोहित्वा आपत्तिं देसेत्वा गन्तब्बं. यं पन तत्थ तत्थ “अनोकासं कारापेत्वा”ति वुत्तं तस्स ओकासं अकारापेत्वाति एवमत्थो वेदितब्बो, न हि कोचि अनोकासो नाम अत्थि, यमोकासं कारापेत्वा आपत्तिं आपज्जति, ओकासं पन अकारापेत्वा आपज्जतीति. सेसं उत्तानमेव.
समुट्ठानादीसु तिसमुट्ठानं– कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता.