न खो दब्ब दब्बा एवं निब्बेठेन्तीति एत्थ न खो दब्ब पण्डिता यथा त्वं परप्पच्चयेन निब्बेठेसि, एवं निब्बेठेन्ति; अपि च खो यदेव सामं ञातं तेन निब्बेठेन्तीति एवमत्थो दट्ठब्बो. सचे तया कतं कतन्ति इमिना किं दस्सेति? न हि सक्का परिसबलेन वा पक्खुपत्थम्भेन वा अकारको कारको कातुं, कारको वा अकारको कातुं, तस्मा यं सयं कतं वा अकतं वा तदेव वत्तब्बन्ति दस्सेति. कस्मा पन भगवा जानन्तोपि “अहं जानामि, खीणासवो त्वं; नत्थि तुय्हं दोसो, अयं भिक्खुनी मुसावादिनी”ति नावोचाति? परानुद्दयताय. सचे हि भगवा यं यं जानाति तं तं वदेय्य, अञ्ञेन पाराजिकं आपन्नेन पुट्ठेन “अहं जानामि त्वं पाराजिको”ति वत्तब्बं भवेय्य, ततो सो पुग्गलो “अयं पुब्बे दब्बं मल्लपुत्तं सुद्धं कत्वा इदानि मं असुद्धं करोति; कस्स दानि किं वदामि, यत्र सत्थापि सावकेसु छन्दागतिं गच्छति; कुतो इमस्स सब्बञ्ञुभावो”ति आघातं बन्धित्वा अपायूपगो भवेय्य, तस्मा भगवा इमाय परानुद्दयताय जानन्तोपि नावोच.
किञ्च भिय्यो उपवादपरिवज्जनतोपि नावोच. यदि हि भगवा एवं वदेय्य, एवं उपवादो भवेय्य “दब्बस्स मल्लपुत्तस्स वुट्ठानं नाम भारियं, सम्मासम्बुद्धं पन सक्खिं लभित्वा वुट्ठितो”ति. इदञ्च वुट्ठानलक्खणं मञ्ञमाना “बुद्धकालेपि सक्खिना सुद्धि वा असुद्धि वा होति मयं जानाम, अयं पुग्गलो असुद्धो”ति एवं पापभिक्खू लज्जिम्पि विनासेय्युन्ति. अपिच अनागतेपि भिक्खू ओतिण्णे वत्थुस्मिं चोदेत्वा सारेत्वा “सचे तया कतं, ‘कतन्’ति वदेही”ति लज्जीनं पटिञ्ञं गहेत्वा कम्मं करिस्सन्तीति विनयलक्खणे तन्तिं ठपेन्तो “अहं जानामी”ति अवत्वाव “सचे तया कतं, ‘कतन्’ति वदेही”ति आह.
नाभिजानामि सुपिनन्तेनपि मेथुनं धम्मं पटिसेविताति सुपिनन्तेनपि मेथुनं धम्मं न अभिजानामि, न पटिसेविता अहन्ति वुत्तं होति. अथ वा पटिसेविता हुत्वा सुपिनन्तेनपि मेथुनं धम्मं न जानामीति वुत्तं होति. ये पन “पटिसेवित्वा”ति पठन्ति तेसं उजुकमेव. पगेव जागरोति जागरन्तो पन पठमंयेव न जानामीति.
तेन हि भिक्खवे मेत्तियं भिक्खुनिं नासेथाति यस्मा दब्बस्स च इमिस्सा च वचनं न घटीयति तस्मा मेत्तियं भिक्खुनिं नासेथाति वुत्तं होति.
तत्थ तिस्सो नासना– लिङ्गनासना, संवासनासना, दण्डकम्मनासनाति. तासु “दूसको नासेतब्बो”ति (पारा. 66) अयं “लिङ्गनासना”. आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा उक्खेपनीयकम्मं करोन्ति, अयं “संवासनासना”. “चर पिरे विनस्सा”ति (पाचि. 429) दण्डकम्मं करोन्ति, अयं “दण्डकम्मनासना”. इध पन लिङ्गनासनं सन्धायाह– “मेत्तियं भिक्खुनिं नासेथा”ति.
इमे च भिक्खू अनुयुञ्जथाति इमिना इमं दीपेति “अयं भिक्खुनी अत्तनो धम्मताय अकारिका अद्धा अञ्ञेहि उय्योजिता, तस्मा येहि उय्योजिता इमे भिक्खू अनुयुञ्जथ गवेसथ जानाथा”ति.
किं पन भगवता मेत्तिया भिक्खुनी पटिञ्ञाय नासिता अप्पटिञ्ञाय नासिताति, किञ्चेत्थ यदि ताव पटिञ्ञाय नासिता, थेरो कारको होति सदोसो? अथ अप्पटिञ्ञाय, थेरो अकारको होति निद्दोसो.
भातियराजकालेपि महाविहारवासीनञ्च अभयगिरिवासीनञ्च थेरानं इमस्मिंयेव पदे विवादो अहोसि. अभयगिरिवासिनोपि अत्तनो सुत्तं वत्वा “तुम्हाकं वादे थेरो कारको होती”ति वदन्ति. महाविहारवासिनोपि अत्तनो सुत्तं वत्वा “तुम्हाकं वादे थेरो कारको होती”ति वदन्ति. पञ्हो न छिज्जति. राजा सुत्वा थेरे सन्निपातेत्वा दीघकारायनं नाम ब्राह्मणजातियं अमच्चं “थेरानं कथं सुणाही”ति आणापेसि. अमच्चो किर पण्डितो भासन्तरकुसलो सो आह– “वदन्तु ताव थेरा सुत्तन्”ति. ततो अभयगिरिथेरा अत्तनो सुत्तं वदिंसु– “तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं सकाय पटिञ्ञाय नासेथा”ति. अमच्चो “भन्ते, तुम्हाकं वादे थेरो कारको होति सदोसो”ति आह. महाविहारवासिनोपि अत्तनो सुत्तं वदिंसु– “तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथा”ति. अमच्चो “भन्ते, तुम्हाकं वादे थेरो अकारको होति निद्दोसो”ति आह. किं पनेत्थ युत्तं? यं पच्छा वुत्तं विचारितञ्हेतं अट्ठकथाचरियेहि, भिक्खु भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति, सङ्घादिसेसो; भिक्खुनिं अनुद्धंसेति, दुक्कटं. कुरुन्दियं पन “मुसावादे पाचित्तियन्”ति वुत्तं.
तत्रायं विचारणा, पुरिमनये ताव अनुद्धंसनाधिप्पायत्ता दुक्कटमेव युज्जति. यथा सतिपि मुसावादे भिक्खुनो भिक्खुस्मिं सङ्घादिसेसो, सतिपि च मुसावादे असुद्धं सुद्धदिट्ठिनो अक्कोसाधिप्पायेन वदन्तस्स ओमसवादेनेव पाचित्तियं, न सम्पजानमुसावादेन; एवं इधापि अनुद्धंसनाधिप्पायत्ता सम्पजानमुसावादे पाचित्तियं न युज्जति, दुक्कटमेव युत्तं. पच्छिमनयेपि मुसावादत्ता पाचित्तियमेव युज्जति, वचनप्पमाणतो हि अनुद्धंसनाधिप्पायेन भिक्खुस्स भिक्खुस्मिं सङ्घादिसेसो. अक्कोसाधिप्पायस्स च ओमसवादो. भिक्खुस्स पन भिक्खुनिया दुक्कटन्तिवचनं नत्थि, सम्पजानमुसावादे पाचित्तियन्ति वचनमत्थि, तस्मा पाचित्तियमेव युज्जति.
तत्र पन इदं उपपरिक्खितब्बं– “अनुद्धंसनाधिप्पाये असति पाचित्तियं, तस्मिं सति केन भवितब्बन्”ति? तत्र यस्मा मुसा भणन्तस्स पाचित्तिये सिद्धेपि अमूलकेन सङ्घादिसेसेन अनुद्धंसने विसुं पाचित्तियं वुत्तं, तस्मा अनुद्धंसनाधिप्पाये सति सम्पजानमुसावादे पाचित्तियस्स ओकासो न दिस्सति, न च सक्का अनुद्धंसेन्तस्स अनापत्तिया भवितुन्ति पुरिमनयोवेत्थ परिसुद्धतरो खायति. तथा भिक्खुनी भिक्खुनिं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति सङ्घादिसेसो, भिक्खुं अनुद्धंसेति दुक्कटं, तत्र सङ्घादिसेसो वुट्ठानगामी दुक्कटं, देसनागामी एतेहि नासना नत्थि. यस्मा पन सा पकतियाव दुस्सीला पापभिक्खुनी इदानि च सयमेव “दुस्सीलाम्ही”ति वदति तस्मा नं भगवा असुद्धत्तायेव नासेसीति.
अथ खो मेत्तियभूमजकाति एवं “मेत्तियं भिक्खुनिं नासेथ, इमे च भिक्खू अनुयुञ्जथा”ति वत्वा उट्ठायासना विहारं पविट्ठे भगवति तेहि भिक्खूहि “देथ दानि इमिस्सा सेतकानी”ति नासियमानं तं भिक्खुनिं दिस्वा ते भिक्खू तं मोचेतुकामताय अत्तनो अपराधं आविकरिंसु, एतमत्थं दस्सेतुं “अथ खो मेत्तियभूमजका”ति-आदि वुत्तं.
385-6. दुट्ठो दोसोति दूसितो चेव दूसको च. उप्पन्ने हि दोसे पुग्गलो तेन दोसेन दूसितो होति पकतिभावं जहापितो, तस्मा “दुट्ठो”ति वुच्चति. परञ्च दूसेति विनासेति, तस्मा “दोसो”ति वुच्चति. इति “दुट्ठो दोसो”ति एकस्सेवेतं पुग्गलस्स आकारनानत्तेन निदस्सनं, तेन वुत्तं “दुट्ठो दोसोति दूसितो चेव दूसको चा”ति तत्थ सद्दलक्खणं परियेसितब्बं. यस्मा पन सो “दुट्ठो दोसो”ति सङ्ख्यं गतो पटिघसमङ्गीपुग्गलो कुपितादिभावे ठितोव होति, तेनस्स पदभाजने “कुपितो”ति-आदि वुत्तं. तत्थ कुपितोति कुप्पभावं पकतितो चवनभावं पत्तो. अनत्तमनोति न सकमनो अत्तनो वसे अट्ठितचित्तो; अपिच पीतिसुखेहि न अत्तमनो न अत्तचित्तोति अनत्तमनो. अनभिरद्धोति न सुखितो न वा पसादितोति अनभिरद्धो. पटिघेन आहतं चित्तमस्साति आहतचित्तो. चित्तथद्धभावचित्तकचवरसङ्खातं पटिघखीलं जातमस्साति खिलजातो. अप्पतीतोति नप्पतीतो पीतिसुखादीहि वज्जितो, न अभिसटोति अत्थो. पदभाजने पन येसं धम्मानं वसेन अप्पतीतो होति, ते दस्सेतुं “तेन च कोपेना”ति-आदि वुत्तं.
तत्थ तेन च कोपेनाति येन दुट्ठोति च कुपितोति च वुत्तो उभयम्पि हेतं पकतिभावं जहापनतो एकाकारं होति. तेन च दोसेनाति येन “दोसो”ति वुत्तो. इमेहि द्वीहि सङ्खारक्खन्धमेव दस्सेति.
ताय च अनत्तमनतायाति याय “अनत्तमनो”ति वुत्तो. ताय च अनभिरद्धियाति याय “अनभिरद्धो”ति वुत्तो. इमेहि द्वीहि वेदनाक्खन्धं दस्सेति.
अमूलकेन पाराजिकेनाति एत्थ नास्स मूलन्ति अमूलकं, तं पनस्स अमूलकत्तं यस्मा चोदकवसेन अधिप्पेतं, न चुदितकवसेन. तस्मा तमत्थं दस्सेतुं पदभाजने “अमूलकं नाम अदिट्ठं असुतं अपरिसङ्कितन्”ति आह. तेन इमं दीपेति “यं पाराजिकं चोदकेन चुदितकम्हि पुग्गले नेव दिट्ठं न सुतं न परिसङ्कितं इदं एतेसं दस्सनसवनपरिसङ्कासङ्खातानं मूलानं अभावतो अमूलकं नाम, तं पन सो आपन्नो वा होतु अनापन्नो वा एतं इध अप्पमाणन्ति.
तत्थ अदिट्ठं नाम अत्तनो पसादचक्खुना वा दिब्बचक्खुना वा अदिट्ठं. असुतं नाम तथेव केनचि वुच्चमानं न सुतं. अपरिसङ्कितं नाम चित्तेन अपरिसङ्कितं.
“दिट्ठं” नाम अत्तना वा परेन वा पसादचक्खुना वा दिब्बचक्खुना वा दिट्ठं. “सुतं” नाम तथेव सुतं. “परिसङ्कित”म्पि अत्तना वा परेन वा परिसङ्कितं. तत्थ अत्तना दिट्ठं दिट्ठमेव, परेहि दिट्ठं अत्तना सुतं, परेहि सुतं, परेहि परिसङ्कितन्ति इदं पन सब्बम्पि अत्तना सुतट्ठानेयेव तिट्ठति.
परिसङ्कितं पन तिविधं– दिट्ठपरिसङ्कितं, सुतपरिसङ्कितं, मुतपरिसङ्कितन्ति. तत्थ दिट्ठपरिसङ्कितं नाम एको भिक्खु उच्चारपस्सावकम्मेन गामसमीपे एकं गुम्बं पविट्ठो, अञ्ञतरापि इत्थी केनचिदेव करणीयेन तं गुम्बं पविसित्वा निवत्ता, नापि भिक्खु इत्थिं अद्दस; न इत्थी भिक्खुं, अदिस्वाव उभोपि यथारुचिं पक्कन्ता, अञ्ञतरो भिक्खु उभिन्नं ततो निक्खमनं सल्लक्खेत्वा “अद्धा इमेसं कतं वा करिस्सन्ति वा”ति परिसङ्कति, इदं दिट्ठपरिसङ्कितं नाम.
सुतपरिसङ्कितं नाम इधेकच्चो अन्धकारे वा पटिच्छन्ने वा ओकासे मातुगामेन सद्धिं भिक्खुनो तादिसं पटिसन्थारवचनं सुणाति, समीपे अञ्ञं विज्जमानम्पि “अत्थि नत्थी”ति न जानाति, सो “अद्धा इमेसं कतं वा करिस्सन्ति वा”ति परिसङ्कति, इदं सुतपरिसङ्कितं नाम.
मुतपरिसङ्कितं नाम सम्बहुला धुत्ता रत्तिभागे पुप्फगन्धमंससुरादीनि गहेत्वा इत्थीहि सद्धिं एकं पच्चन्तविहारं गन्त्वा मण्डपे वा भोजनसालादीसु वा यथासुखं कीळित्वा पुप्फादीनि विकिरित्वा गता, पुनदिवसे भिक्खू तं विप्पकारं दिस्वा “कस्सिदं कम्मन्”ति विचिनन्ति. तत्र च केनचि भिक्खुना पगेव वुट्ठहित्वा वत्तसीसेन मण्डपं वा भोजनसालं वा पटिजग्गन्तेन पुप्फादीनि आमट्ठानि होन्ति, केनचि उपट्ठाककुलतो आभतेहि पुप्फादीहि पूजा कता होति, केनचि भेसज्जत्थं अरिट्ठं पीतं होति, अथ ते “कस्सिदं कम्मन्”ति विचिनन्ता भिक्खू तेसं हत्थगन्धञ्च मुखगन्धञ्च घायित्वा ते भिक्खू परिसङ्कन्ति, इदं मुतपरिसङ्कितं नाम.
तत्थ दिट्ठं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठमेव अत्थि सञ्ञासमूलकं, अत्थि सञ्ञा-अमूलकं. एस नयो सुतेपि. परिसङ्किते पन दिट्ठपरिसङ्कितं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठपरिसङ्कितमेव अत्थि सञ्ञासमूलकं अत्थि सञ्ञा-अमूलकं. एस नयो सुतमुतपरिसङ्कितेसु. तत्थ दिट्ठं समूलकं नाम पाराजिकं आपज्जन्तं दिस्वाव “दिट्ठो मया”ति वदति, अमूलकं नाम पटिच्छन्नोकासतो निक्खमन्तं दिस्वा वीतिक्कमं अदिस्वा “दिट्ठो मया”ति वदति. दिट्ठमेव सञ्ञासमूलकं नाम दिस्वाव दिट्ठसञ्ञी हुत्वा चोदेति, सञ्ञा-अमूलकं नाम पुब्बे पाराजिकवीतिक्कमं दिस्वा पच्छा अदिट्ठसञ्ञी जातो, सो सञ्ञाय अमूलकं कत्वा “दिट्ठो मया”ति चोदेति. एतेन नयेन सुतमुतपरिसङ्कितानिपि वित्थारतो वेदितब्बानि. एत्थ च सब्बप्पकारेणापि समूलकेन वा सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, अमूलकेन वा पन सञ्ञा-अमूलकेन वा चोदेन्तस्सेव आपत्ति.