8. पठमदुट्ठदोससिक्खापदवण्णना

380. तेन समयेन बुद्धो भगवाति दुट्ठदोससिक्खापदं. तत्थ वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळुहि च परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन गोपुरट्टालकयुत्तं नीलोभासं मनोरमं तेन “वेळुवनन्”ति वुच्चति, कलन्दकानञ्चेत्थ निवापं अदंसु तेन “कलन्दकनिवाप”ति वुच्चति.
पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो, सुरामदेन मत्तो दिवासेय्यं सुपि, परिजनोपिस्स सुत्तो राजाति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कमि. अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति, तं दिस्वा रुक्खदेवता “रञ्ञो जीवितं दस्सामी”ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि, राजा पटिबुज्झि, कण्हसप्पो निवत्तो, सो तं दिस्वा “इमाय काळकाय मम जीवितं दिन्नन्”ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च घोसापेसि तस्मा तं ततोपभुति कलन्दकनिवापन्ति सङ्ख्यं गतं. कलन्दकाति हि काळकानं एतं नामं.
दब्बोति तस्स थेरस्स नामं. मल्लपुत्तोति मल्लराजस्स पुत्तो. जातिया सत्तवस्सेन अरहत्तं सच्छिकतन्ति थेरो किर सत्तवस्सिकोव संवेगं लभित्वा पब्बजितो खुरग्गेयेव अरहत्तं पापुणीति वेदितब्बो. यंकिञ्चि सावकेन पत्तब्बं सब्बं तेन अनुप्पत्तन्ति सावकेन पत्तब्बं नाम तिस्सो विज्जा, चतस्सो पटिसम्भिदा, छ अभिञ्ञा, नव लोकुत्तरधम्माति इदं गुणजातं, तं सब्बं तेन अनुप्पत्तं होति. नत्थि चस्स किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु, चतूहि मग्गेहि, सोळसविधस्स किच्चस्स कतत्ता इदानिस्स किञ्चि उत्तरि करणीयं नत्थि. कतस्स वा पतिचयोति तस्सेव कतस्स किच्चस्स पुन वड्ढनम्पि नत्थि, धोतस्स विय वत्थस्स पटिधोवनं पिसितस्स विय गन्धस्स पटिपिसनं, पुप्फितस्स विय च पुप्फस्स पटिपुप्फनन्ति. रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति ततो ततो पटिक्कमित्वा सल्लीनस्स, एकीभावं गतस्साति वुत्तं होति.
अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि– “यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्यन्”ति थेरो किर अत्तनो कतकिच्चभावं दिस्वा “अहं इमं अन्तिमसरीरं धारेमि, तञ्च खो वातमुखे ठित पदीपो विय अनिच्चतामुखे ठितं, नचिरस्सेव निब्बायनधम्मं याव न निब्बायति ताव किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्यन्”ति चिन्तेन्तो इति पटिसञ्चिक्खति– “तिरोरट्ठेसु बहू कुलपुत्ता भगवन्तं अदिस्वाव पब्बजन्ति, ते भगवन्तं ‘पस्सिस्साम चेव वन्दिस्साम चा’ति दूरतोपि आगच्छन्ति, तत्र येसं सेनासनं नप्पहोति, ते सिलापट्टकेपि सेय्यं कप्पेन्ति. पहोमि खो पनाहं अत्तनो आनुभावेन तेसं कुलपुत्तानं इच्छावसेन पासादविहार-अड्ढयोगादीनि मञ्चपीठकत्थरणादीनि च सेनासेनानि निम्मिनित्वा दातुं. पुनदिवसे चेत्थ एकच्चे अतिविय किलन्तरूपा होन्ति, ते गारवेन भिक्खूनं पुरतो ठत्वा भत्तानिपि न उद्दिसापेन्ति, अहं खो पन नेसं भत्तानिपि उद्दिसितुं पहोमी”ति. इति पटिसञ्चिक्खन्तस्स “अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि– ‘यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्यन्”ति.
ननु च इमानि द्वे ठानानि भस्सारामतादिमनुयुत्तस्स युत्तानि, अयञ्च खीणासवो निप्पपञ्चारामो, इमस्स कस्मा इमानि पटिभंसूति? पुब्बपत्थनाय चोदितत्ता. सब्बबुद्धानं किर इमं ठानन्तरं पत्ता सावका होन्तियेव. अयञ्च पदुमुत्तरस्स भगवतो काले अञ्ञतरस्मिं कुले पच्चाजातो इमं ठानन्तरं पत्तस्स भिक्खुनो आनुभावं दिस्वा अट्ठसट्ठिया भिक्खुसतसहस्सेहि सद्धिं भगवन्तं सत्त दिवसानि निमन्तेत्वा महादानं दत्वा पादमूले निपज्जित्वा “अनागते तुम्हादिसस्स बुद्धस्स उप्पन्नकाले अहम्पि इत्थन्नामो तुम्हाकं सावको विय सेनासनपञ्ञापको च भत्तुद्देसको च अस्सन्”ति पत्थनं अकासि. भगवा अनागतंसञाणं पेसेत्वा अद्दस, दिस्वा च इतो कप्पसतसहस्सस्स अच्चयेन गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा त्वं दब्बो नाम मल्लपुत्तो हुत्वा जातिया सत्तवस्सो निक्खम्म पब्बजित्वा अरहत्तं सच्छिकरिस्ससि, इमञ्च ठानन्तरं लच्छसी”ति ब्याकासि. सो ततोपभुति दानसीलादीनि पूरयमानो देवमनुस्ससम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले तेन भगवता ब्याकतसदिसमेव अरहत्तं सच्छाकासि. अथस्स रहोगतस्स “किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्यन्”ति चिन्तयतो ताय पुब्बपत्थनाय चोदितत्ता इमानि द्वे ठानानि पटिभंसूति.
अथस्स एतदहोसि– “अहं खो अनिस्सरोस्मि अत्तनि, सत्थारा सद्धिं एकट्ठाने वसामि, सचे मं भगवा अनुजानिस्सति इमानि द्वे ठानानि समादियिस्सामी”ति भगवतो सन्तिकं अगमासि. तेन वुत्तं– “अथ खो आयस्मा दब्बो मल्लपुत्तो…पे… भत्तानि च उद्दिसितुन्”ति. अथ नं भगवा “साधु साधु दब्बा”ति सम्पहंसेत्वा यस्मा अरहति एवरूपो अगतिगमनपरिबाहिरो भिक्खु इमानि द्वे ठानानि विचारेतुं, तस्मा “तेन हि त्वं दब्ब सङ्घस्स सेनासनञ्च पञ्ञपेहि भत्तानि च उद्दिसा”ति आह. भगवतो पच्चस्सोसीति भगवतो वचनं पति-अस्सोसि अभिमुखो अस्सोसि, सम्पटिच्छीति वुत्तं होति.
पठमं दब्बो याचितब्बोति कस्मा भगवा याचापेति? गरहमोचनत्थं. पस्सति हि भगवा “अनागते दब्बस्स इमं ठानं निस्साय मेत्तियभुमजकानं वसेन महा-उपद्दवो उप्पज्जिस्सति, तत्र केचि गरहिस्सन्ति ‘अयं तुण्हीभूतो अत्तनो कम्मं अकत्वा कस्मा ईदिसं ठानं विचारेती’ति. ततो अञ्ञे वक्खन्ति ‘को इमस्स दोसो एतेहेव याचित्वा ठपितो’ति एवं गरहतो मुच्चिस्सती”ति. एवं गरहमोचनत्थं याचापेत्वापि पुन यस्मा असम्मते भिक्खुस्मिं सङ्घमज्झे किञ्चि कथयमाने खिय्यनधम्मो उप्पज्जति “अयं कस्मा सङ्घमज्झे उच्चासद्दं करोति, इस्सरियं दस्सेती”ति. सम्मते पन कथेन्ते “मायस्मन्तो किञ्चि अवचुत्थ, सम्मतो अयं, कथेतु यथासुखन्”ति वत्तारो भवन्ति. असम्मतञ्च अभूतेन अब्भाचिक्खन्तस्स लहुका आपत्ति होति दुक्कटमत्ता. सम्मतं पन अब्भाचिक्खतो गरुकतरा पाचित्तियापत्ति होति. अथ सम्मतो भिक्खु आपत्तिया गरुकभावेन वेरीहिपि दुप्पधंसियतरो होति, तस्मा तं आयस्मन्तं सम्मन्नापेतुं “ब्यत्तेन भिक्खुना”ति-आदिमाह. किं पन द्वे सम्मुतियो एकस्स दातुं वट्टन्तीति? न केवलं द्वे, सचे पहोति, तेरसापि दातुं वट्टन्ति. अप्पहोन्तानं पन एकापि द्विन्नं वा तिण्णं वा दातुं वट्टति.
382. सभागानन्ति गुणसभागानं, न मित्तसन्थवसभागानं. तेनेवाह “ये ते भिक्खू सुत्तन्तिका तेसं एकज्झन्”ति-आदि यावतिका हि सुत्तन्तिका होन्ति, ते उच्चिनित्वा एकतो तेसं अनुरूपमेव सेनासनं पञ्ञपेति; एवं सेसानं. कायदळ्हीबहुलाति कायस्स दळ्हीभावकरणबहुला, कायपोसनबहुलाति अत्थो. इमायपिमे आयस्मन्तो रतियाति इमाय सग्गमग्गस्स तिरच्छानभूताय तिरच्छानकथारतिया. अच्छिस्सन्तीति विहरिस्सन्ति.
तेजोधातुं समापज्जित्वा तेनेवालोकेनाति तेजोकसिणचतुत्थज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाञाणेन अङ्गुलिजलनं अधिट्ठाय तेनेव तेजोधातुसमापत्तिजनितेन अङ्गुलिजालालोकेनाति अत्थो. अयं पन थेरस्स आनुभावो नचिरस्सेव सकलजम्बुदीपे पाकटो अहोसि, तं सुत्वा इद्धिपाटिहारियं दट्ठुकामा अपिसु भिक्खू सञ्चिच्च विकाले आगच्छन्ति. ते सञ्चिच्च दूरे अपदिसन्तीति जानन्ताव दूरे अपदिसन्ति. कथं? “अम्हाकं आवुसो दब्ब गिज्झकूटे”ति इमिना नयेन.
अङ्गुलिया जलमानाय पुरतो पुरतो गच्छतीति सचे एको भिक्खु होति, सयमेव गच्छति. सचे बहू होन्ति, बहू अत्तभावे निम्मिनाति. सब्बे अत्तना सदिसा एव सेनासनं पञ्ञपेन्ति.
अयं मञ्चोति-आदीसु पन थेरे “अयं मञ्चो”ति वदन्ते निम्मितापि अत्तनो अत्तनो गतगतट्ठाने “अयं मञ्चो”ति वदन्ति; एवं सब्बपदेसु. अयञ्हि निम्मितानं धम्मता–
“एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता;
एकस्मिं तुण्हिमासीने, सब्बे तुण्ही भवन्ति ते”ति.
यस्मिं पन विहारे मञ्चपीठादीनि न परिपूरन्ति, तस्मिं अत्तनो आनुभावेन पूरेन्ति. तेन निम्मितानं अवत्थुकवचनं न होति.
सेनासनं पञ्ञपेत्वा पुनदेव वेळुवनं पच्चागच्छतीति तेहि सद्धिं जनपदकथं कथेन्तो न निसीदति, अत्तनो वसनट्ठानमेव पच्चागच्छति.
383. मेत्तियभूमजकाति मेत्तियो चेव भूमजको च, छब्बग्गियानं अग्गपुरिसा एते. लामकानि च भत्तानीति सेनासनानि ताव नवकानं लामकानि पापुणन्तीति अनच्छरियमेतं. भत्तानि पन सलाकायो पच्छियं वा चीवरभोगे वा पक्खिपित्वा आलोळेत्वा एकमेकं उद्धरित्वा पञ्ञापेन्ति, तानिपि तेसं मन्दपुञताय लामकानि सब्बपच्छिमानेव पापुणन्ति. यम्पि एकचारिकभत्तं होति, तम्पि एतेसं पत्तदिवसे लामकं वा होति, एते वा दिस्वाव पणीतं अदत्वा लामकमेव देन्ति.
अभिसङ्खारिकन्ति नानासम्भारेहि अभिसङ्खरित्वा कतं सुसज्जितं, सुसम्पादितन्ति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं.
कल्याणभत्तिकोति कल्याणं सुन्दरं अतिविय पणीतं भत्तमस्साति कल्याणभत्तिको, पणीतदायकत्ता भत्तेनेव पञ्ञातो. चतुक्कभत्तं देतीति चत्तारि भत्तानि देति, तद्धितवोहारेन पन “चतुक्कभत्तन्”ति वुत्तं. उपतिट्ठित्वा परिविसतीति सब्बकम्मन्ते विस्सज्जेत्वा महन्तं पूजासक्कारं कत्वा समीपे ठत्वा परिविसति. ओदनेन पुच्छन्तीति ओदनहत्था उपसङ्कमित्वा “किं भन्ते ओदनं देमा”ति पुच्छन्ति, एवं करणत्थेयेव करणवचनं होति. एस नयो सूपादीसु.
स्वातनायाति स्वे भवो भत्तपरिभोगो स्वातनो तस्सत्थाय, स्वातनाय स्वे कत्तब्बस्स भत्तपरिभोगस्सत्थायाति वुत्तं होति. उद्दिट्ठं होतीति पापेत्वा दिन्नं होति. मेत्तियभूमजकानं खो गहपतीति इदं थेरो असमन्नाहरित्वा आह. एवंबलवती हि तेसं मन्दपुञ्ञता, यं सतिवेपुल्लप्पत्तानम्पि असमन्नाहारो होति. ये जेति एत्थ जेति दासिं आलपति.
हिय्यो खो आवुसो अम्हाकन्ति रत्तिं सम्मन्तयमाना अतीतं दिवसभागं सन्धाय “हिय्यो”ति वदन्ति. न चित्तरूपन्ति न चित्तानुरूपं, यथा पुब्बे यत्तकं इच्छन्ति, तत्तकं सुपन्ति, न एवं सुपिंसु, अप्पकमेव सुपिंसूति वुत्तं होति.
बहारामकोट्ठकेति वेळुवनविहारस्स बहिद्वारकोट्ठके. पत्तक्खन्धाति पतितक्खन्धा खन्धट्ठिकं नामेत्वा निसिन्ना. पज्झायन्ताति पधूपायन्ता.
यतो निवातं ततो सवातन्ति यत्थ निवातं अप्पकोपि वातो नत्थि, तत्थ महावातो उट्ठितोति अधिप्पायो. उदकं मञ्ञे आदित्तन्ति उदकं विय आदित्तं.
384. सरसि त्वं दब्ब एवरूपं कत्ताति त्वं दब्ब एवरूपं कत्ता सरसि. अथ वा सरसि त्वं दब्ब एवरूपं यथायं भिक्खुनी आह, कत्ता धासि एवरूपं, यथायं भिक्खुनी आहाति एवं योजेत्वापेत्थ अत्थो दट्ठब्बो. ये पन “कत्वा”ति पठन्ति तेसं उजुकमेव.
यथा मं भन्ते भगवा जानातीति थेरो किं दस्सेति. भगवा भन्ते सब्बञ्ञू, अहञ्च खीणासवो, नत्थि मय्हं वत्थुपटिसेवना, तं मं भगवा जानाति, तत्राहं किं वक्खामि, यथा मं भगवा जानाति तथेवाहं दट्ठब्बोति.