7. विहारकारसिक्खापदवण्णना
365. तेन समयेनाति विहारकारसिक्खापदं. तत्थ कोसम्बियन्ति एवंनामके नगरे. घोसितारामेति घोसितस्स आरामे. घोसितनामकेन किर सेट्ठिना सो कारितो, तस्मा “घोसितारामो”ति वुच्चति. छन्नस्साति बोधिसत्तकाले उपट्ठाकछन्नस्स. विहारवत्थुं, भन्ते, जानाहीति विहारस्स पतिट्ठानट्ठानं, भन्ते, जानाहि. एत्थ च विहारोति न सकलविहारो, एको आवासो, तेनेवाह– “अय्यस्स विहारं कारापेस्सामी”ति.चेतियरुक्खन्ति एत्थ चित्तीकतट्ठेन चेतियं, पूजारहानं देवट्ठानानमेतं अधिवचनं, “चेतियन्”ति सम्मतं रुक्खं चेतियरुक्खं. गामेन पूजितं गामस्स वा पूजितन्ति गामपूजितं. एसेव नयो सेसपदेसुपि. अपिचेत्थ जनपदोति एकस्स रञ्ञो रज्जे एकेको कोट्ठासो. रट्ठन्ति सकलरज्जं वेदितब्बं, सकलरज्जम्पि हि कदाचि कदाचि तस्स रुक्खस्स पूजं करोति, तेन वुत्तं “रट्ठपूजितन्”ति. एकिन्द्रियन्ति कायिन्द्रियं सन्धाय वदन्ति. जीवसञ्ञिनोति सत्तसञ्ञिनो. 366. महल्लकन्ति सस्सामिकभावेन संयाचिककुटितो महन्तभावो एतस्स अत्थीति महल्लको. यस्मा वा वत्थुं देसापेत्वा पमाणातिक्कमेनपि कातुं वट्टति, तस्मा पमाणमहन्ततायपि महल्लको तं महल्लकं. यस्मा पनस्स तं पमाणमहत्तं सस्सामिकत्ताव लब्भति, तस्मा तदत्थदस्सनत्थं “महल्लको नाम विहारो सस्सामिको वुच्चती”ति पदभाजनं वुत्तं. सेसं सब्बं कुटिकारसिक्खापदे वुत्तनयेनेव वेदितब्बं सद्धिं समुट्ठानादीहि. सस्सामिकभावमत्तमेव हि एत्थ किरियतो समुट्ठानाभावो पमाणनियमाभावो च विसेसो, पमाणनियमाभावा च चतुक्कपारिहानीति.
विहारकारसिक्खापदवण्णना निट्ठिता.