वत्तुकामवारकथा

215. वत्तुकामवारेपि “तीहाकारेही”ति-आदीनं अत्थो, वारपेय्यालप्पभेदो च सब्बो इध वुत्तनयेनेव वेदितब्बो. केवलञ्हि यं “मया विरज्झित्वा अञ्ञं वत्तुकामेन अञ्ञं वुत्तं, तस्मा नत्थि मय्हं आपत्ती”ति एवं ओकासगवेसकानं पापपुग्गलानं ओकासनिसेधनत्थं वुत्तो. यथेव हि “बुद्धं पच्चक्खामी”ति वत्तुकामो “धम्मं पच्चक्खामी”ति-आदीसु सिक्खापच्चक्खानपदेसु यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता सिक्खापच्चक्खातकोव होति; एवं पठमज्झानादीसु उत्तरिमनुस्सधम्मपदेसु यंकिञ्चि एकं वत्तुकामो ततो अञ्ञं यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता पाराजिकोव होति. सचे यस्स वदति, सो तमत्थं तङ्खणञ्ञेव जानाति. जाननलक्खणञ्चेत्थ सिक्खापच्चक्खाने वुत्तनयेनेव वेदितब्बं.
अयं पन विसेसो– सिक्खापच्चक्खानं हत्थमुद्दाय सीसं न ओतरति. इदं अभूतारोचनं हत्थमुद्दायपि ओतरति. यो हि हत्थविकारादीहिपि अङ्गपच्चङ्गचोपनेहि अभूतं उत्तरिमनुस्सधम्मं विञ्ञत्तिपथे ठितस्स पुग्गलस्स आरोचेति, सो च तमत्थं जानाति, पाराजिकोव होति. अथ पन यस्स आरोचेति, सो न जानाति “कि अयं भणती”ति, संसयं वा आपज्जति, चिरं वीमंसित्वा वा पच्छा जानाति, अप्पटिविजानन्तो इच्चेव सङ्ख्यं गच्छति. एवं अप्पटिविजानन्तस्स वुत्ते थुल्लच्चयं होति. यो पन झानादीनि अत्तनो अधिगमवसेन वा उग्गहपरिपुच्छादिवसेन वा न जानाति, केवलं झानन्ति वा विमोक्खोति वा वचनमत्तमेव सुतं होति, सोपि तेन वुत्ते “झानं किर समापज्जिन्ति एस वदती”ति यदि एत्तकमत्तम्पि जानाति, जानातिच्चेव सङ्ख्यं गच्छति. तस्स वुत्ते पाराजिकमेव. सेसो एकस्स वा द्विन्नं वा बहूनं वा नियमितानियमितवसेन विसेसो सब्बो सिक्खापच्चक्खानकथायं वुत्तनयेनेव वेदितब्बोति.

वत्तुकामवारकथा निट्ठिता.