सुद्धिकवारकथावण्णना

200. एवं झानादीनि दस मातिकापदानि वित्थारेत्वा इदानि उत्तरिमनुस्सधम्मं उल्लपन्तो यं सम्पजानमुसावादं भणति, तस्स अङ्गं दस्सेत्वा तस्सेव वित्थारस्स वसेन चक्कपेय्यालं बन्धन्तो उल्लपनाकारञ्च आपत्तिभेदञ्च दस्सेतुं “तीहाकारेही”ति-आदिमाह. तत्थ सुद्धिकवारो वत्तुकामवारो पच्चयपटिसंयुत्तवारोति तयो महावारा. तेसु सुद्धिकवारे पठमज्झानं आदिं कत्वा याव मोहा चित्तं विनीवरणपदं, ताव एकमेकस्मिं पदे समापज्जिं, समापज्जामि, समापन्नो, लाभीम्हि, वसीम्हि, सच्छिकतं मयाति इमेसु छसु पदेसु एकमेकं पदं तीहाकारेहि, चतूहि, पञ्चहि, छहि, सत्तहाकारेहीति एवं पञ्चक्खत्तुं योजेत्वा सुद्धिकनयो नाम वुत्तो. ततो पठमञ्च झानं, दुतियञ्च झानन्ति एवं पठमज्झानेन सद्धिं एकमेकं पदं घटेन्तेन सब्बपदानि घटेत्वा तेनेव वित्थारेन खण्डचक्कं नाम वुत्तं. तञ्हि पुन आनेत्वा पठमज्झानादीहि न योजितं, तस्मा “खण्डचक्कन्”ति वुच्चति. ततो दुतियञ्च झानं, ततियञ्च झानन्ति एवं दुतियज्झानेन सद्धिं एकमेकं पदं घटेत्वा पुन आनेत्वा पठमज्झानेन सद्धिं सम्बन्धित्वा तेनेव वित्थारेन बद्धचक्कं नाम वुत्तं. ततो यथा दुतियज्झानेन सद्धिं, एवं ततियज्झानादीहिपि सद्धिं, एकमेकं पदं घटेत्वा पुन आनेत्वा दुतियज्झानादीहि सद्धिं सम्बन्धित्वा तेनेव वित्थारेन अञ्ञानिपि एकूनतिंस बद्धचक्कानि वत्वा एकमूलकनयो निट्ठापितो. पाठो पन सङ्खेपेन दस्सितो, सो असम्मुय्हन्तेन वित्थारतो वेदितब्बो.
यथा च एकमूलको, एवं दुमूलकादयोपि सब्बमूलकपरियोसाना चतुन्नं सतानं उपरि पञ्चतिंस नया वुत्ता. सेय्यथिदं– द्विमूलका एकूनतिंस, तिमूलका अट्ठवीस, चतुमूलका सत्तवीस; एवं पञ्चमूलकादयोपि एकेकं ऊनं कत्वा याव तिंसमूलका, ताव वेदितब्बा. पाठे पन तेसं नामम्पि सङ्खिपित्वा “इदं सब्बमूलकन्”ति तिंसमूलकनयो एको दस्सितो. यस्मा च सुञ्ञागारपदं झानेन अघटितं सीसं न ओतरति, तस्मा तं अनामसित्वा मोहा चित्तं विनीवरणपदपरियोसानायेव सब्बत्थ योजना दस्सिताति वेदितब्बा. एवं पठमज्झानादीनि पटिपाटिया वा उप्पटिपाटिया वा दुतियज्झानादीहि घटेत्वा वा अघटेत्वा वा समापज्जिन्ति-आदिना नयेन उल्लपतो मोक्खो नत्थि, पाराजिकं आपज्जतियेवाति.
इमस्स अत्थस्स दस्सनवसेन वुत्ते च पनेतस्मिं सुद्धिकमहावारे अयं सङ्खेपतो अत्थवण्णना– तीहाकारेहीति सम्पजानमुसावादस्स अङ्गभूतेहि तीहि कारणेहि. पुब्बेवस्स होतीति पुब्बभागेयेव अस्स पुग्गलस्स एवं होति “मुसा भणिस्सन्”ति. भणन्तस्स होतीति भणमानस्स होति. भणितस्स होतीति भणिते अस्स होति, यं वत्तब्बं तस्मिं वुत्ते होतीति अत्थो. अथ वा भणितस्साति वुत्तवतो निट्ठितवचनस्स होतीति. यो एवं पुब्बभागेपि जानाति, भणन्तोपि जानाति, पच्छापि जानाति, “मुसा मया भणितन्”ति सो “पठमज्झानं समापज्जिन्”ति भणन्तो पाराजिकं आपज्जतीति अयमेत्थ अत्थो दस्सितो. किञ्चापि दस्सितो, अथ खो अयमेत्थ विसेसो– पुच्छा ताव होति “‘मुसा भणिस्सन्’ति पुब्बभागो अत्थि, ‘मुसा मया भणितन्’ति पच्छाभागो नत्थि, वुत्तमत्तमेव हि कोचि पमुस्सति, किं तस्स पाराजिकं होति, न होती”ति? सा एवं अट्ठकथासु विस्सज्जिता– पुब्बभागे “मुसा भणिस्सन्”ति च भणन्तस्स “मुसा भणामी”ति च जानतो पच्छाभागे “मुसा मया भणितन्”ति न सक्का न भवितुं. सचेपि न होति पाराजिकमेव. पुरिममेव हि अङ्गद्वयं पमाणं. यस्सापि पुब्बभागे “मुसा भणिस्सन्”ति आभोगो नत्थि, भणन्तो पन “मुसा भणामी”ति जानाति, भणितेपि “मुसा मया भणितन्”ति जानाति, सो आपत्तिया न कारेतब्बो. पुब्बभागो हि पमाणतरो. तस्मिं असति दवा भणितं वा रवा भणितं वा होती”ति.
एत्थ च तंञाणता च ञाणसमोधानञ्च परिच्चजितब्बं. तंञाणता परिच्चजितब्बाति येन चित्तेन “मुसा भणिस्सन्”ति जानाति, तेनेव “मुसा भणामी”ति च “मुसा मया भणितन्”ति च जानातीति एवं एकचित्तेनेव तीसु खणेसु जानातीति अयं तंञ्ञणता परिच्चजितब्बा, न हि सक्का तेनेव चित्तेन तं चित्तं जानितुं यथा न सक्का तेनेव असिना सो असि छिन्दितुन्ति. पुरिमं पुरिमं पन चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो हुत्वा निरुज्झति. तेनेतं वुच्चति–
“पमाणं पुब्बभागोव, तस्मिं सति न हेस्सति;
सेसद्वयन्ति नत्थेत, मिति वाचा तिवङ्गिका”ति.
“ѱणसमोधानं परिच्चजितब्बन्”ति एतानि तीणि चित्तानि एकक्खणे उप्पज्जन्तीति न गहेतब्बानि. इदञ्हि चित्तं नाम–
अनिरुद्धम्हि पठमे, न उप्पज्जति पच्छिमं;
निरन्तरुप्पज्जनतो, एकं विय पकासति.
इतो परं पन य्वायं “पठमं झानं समापज्जिन्”ति सम्पजानमुसा भणति, यस्मा सो “नत्थि मे पठमं झानन्”ति एवंदिट्ठिको होति, तस्स हि अत्थेवायं लद्धि. तथा “नत्थि मे पठमं झानन्”ति एवमस्स खमति चेव रुच्चति च. एवंसभावमेव चस्स चित्तं “नत्थि मे पठमं झानन्”ति. यदा पन मुसा वत्तुकामो होति, तदा तं दिट्ठिं वा दिट्ठिया सह खन्तिं वा दिट्ठिखन्तीहि सद्धिं रुचिं वा, दिट्ठिखन्तिरुचीहि सद्धिं भावं वा विनिधाय निक्खिपित्वा पटिच्छादेत्वा अभूतं कत्वा भणति, तस्मा तेसम्पि वसेन अङ्गभेदं दस्सेतुं “चतूहाकारेही”ति-आदि वुत्तं. परिवारे च “अट्ठङ्गिको मुसावादो”ति (पटि. 328) वुत्तत्ता तत्थ अधिप्पेताय सञ्ञाय सद्धिं अञ्ञोपि इध “अट्ठहाकारेही”ति एको नयो योजेतब्बो.
एत्थ च विनिधाय दिट्ठिन्ति बलवधम्मविनिधानवसेनेतं वुत्तं. विनिधाय खन्तिन्ति-आदीनि ततो दुब्बलदुब्बलानं विनिधानवसेन. विनिधाय सञ्ञन्ति इदं पनेत्थ सब्बदुब्बलधम्मविनिधानं. सञ्ञामत्तम्पि नाम अविनिधाय सम्पजानमुसा भासिस्सतीति नेतं ठानं विज्जति. यस्मा पन “समापज्जिस्सामी”ति-आदिना अनागतवचनेन पाराजिकं न होति, तस्मा “समापज्जिन्”ति-आदीनि अतीतवत्तमानपदानेव पाठे वुत्तानीति वेदितब्बानि.
207. इतो परं सब्बम्पि इमस्मिं सुद्धिकमहावारे उत्तानत्थमेव. न हेत्थ तं अत्थि– यं इमिना विनिच्छयेन न सक्का भवेय्य विञ्ञातुं, ठपेत्वा किलेसप्पहानपदस्स पदभाजने “रागो मे चत्तो वन्तो”ति-आदीनं पदानं अत्थं. स्वायं वुच्चति– एत्थ हि चत्तोति इदं सकभावपरिच्चजनवसेन वुत्तं. वन्तोति इदं पुन अनादियनभावदस्सनवसेन. मुत्तोति इदं सन्ततितो विमोचनवसेन. पहीनोति इदं मुत्तस्सापि क्वचि अनवट्ठानदस्सनवसेन. पटिनिस्सट्ठोति इदं पुब्बे आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेन. उक्खेटितोति इदं अरियमग्गेन उत्तासितत्ता पुन अनल्लीयनभावदस्सनवसेन. स्वायमत्थो सद्दसत्थतो परियेसितब्बो समुक्खेटितोति इदं सुट्ठु उत्तासेत्वा अणुसहगतस्सापि पुन अनल्लीयनभावदस्सनवसेन वुत्तन्ति.

सुद्धिकवारकथा निट्ठिता.