पच्चयपटिसंयुत्तवारकथा
220. पच्चयपटिसंयुत्तवारेपि सब्बं वारपेय्यालभेदं पुब्बे आगतपदानञ्च अत्थं वुत्तनयेनेव ञत्वा पाळिक्कमो ताव एवं जानितब्बो. एत्थ हि “यो ते विहारे वसि, यो ते चीवरं परिभुञ्जि, यो ते पिण्डपातं परिभुञ्जि, यो ते सेनासनं परिभुञ्जि, यो ते गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जी”ति इमे पञ्च पच्चत्तवचनवारा, “येन ते विहारो परिभुत्तो”ति-आदयो पञ्च करणवचनवारा, “यं त्वं आगम्म विहारं अदासी”ति-आदयो पञ्च उपयोगवचनवारा वुत्ता तेसं वसेन इध वुत्तेन सुञ्ञागारपदेन सद्धिं पुब्बे वुत्तेसु पठमज्झानादीसु सब्बपदेसु वारपेय्यालभेदो वेदितब्बो. “यो ते विहारे, येन ते विहारो, यं त्वं आगम्म विहारन्”ति एवं परियायेन वुत्तत्ता पन “अहन्”ति च अवुत्तत्ता पटिविजानन्तस्स वुत्तेपि इध थुल्लच्चयं, अपटिविजानन्तस्स दुक्कटन्ति अयमेत्थ विनिच्छयो.