पदभाजनीयवण्णना
199. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि “झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे… सुञ्ञागारे अभिरती”ति एवं संखित्तेनेव उत्तरिमनुस्सधम्मो दस्सितो, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता. सङ्खेपदस्सिते च अत्थे न सब्बे सब्बाकारेन नयं गहेतुं सक्कोन्ति, तस्मा सब्बाकारेन नयग्गहणत्थं पुन तदेव पदभाजनं मातिकाठाने ठपेत्वा वित्थारतो उत्तरिमनुस्सधम्मं दस्सेत्वा आपत्तिभेदं दस्सेतुकामो “झानन्ति पठमं झानं, दुतियं झानन्”ति-आदिमाह. तत्थ पठमज्झानादीहि मेत्ताझानादीनिपि असुभज्झानादीनिपि आनापानस्सतिसमाधिज्झानम्पि लोकियज्झानम्पि लोकुत्तरज्झानम्पि सङ्गहितमेव. तस्मा “पठमं झानं समापज्जिन्तिपि…पे… चतुत्थं ज्झानं, मेत्ताझानं, उपेक्खाझानं असुभज्झानं आनापानस्सतिसमाधिज्झानं लोकियज्झानं, लोकुत्तरज्झानं समापज्जिन्”तिपि भणन्तो पाराजिकोव होतीति वेदितब्बो.सुट्ठु मुत्तो विविधेहि वा किलेसेहि मुत्तोति विमोक्खो. सो पनायं रागदोसमोहेहि सुञ्ञत्ता सुञ्ञतो. रागदोसमोहनिमित्तेहि अनिमित्तत्ता अनिमित्तो. रागदोसमोहपणिधीनं अभावतो अप्पणिहितोति वुच्चति. चित्तं समं आदहति आरम्मणे ठपेतीति समाधि. अरियेहि समापज्जितब्बतो समापत्ति. सेसमेत्थ वुत्तनयमेव. एत्थ च विमोक्खत्तिकेन च समाधित्तिकेन च अरियमग्गोव वुत्तो. समापत्तित्तिकेन पन फलसमापत्ति. तेसु यंकिञ्चि एकम्पि पदं गहेत्वा “अहं इमस्स लाभीम्ही”ति भणन्तो पाराजिकोव होति.तिस्सो विज्जाति पुब्बेनिवासानुस्सति, दिब्बचक्खु, आसवानं खये ञाणन्ति. तत्थ एकिस्सापि नामं गहेत्वा “अहं इमिस्सा विज्जाय लाभीम्ही”ति भणन्तो पाराजिको होति. सङ्खेपट्ठकथायं पन “विज्जानं लाभीम्ही’ति भणन्तोपि ‘तिस्सन्नं विज्जानं लाभीम्ही’ति भणन्तोपि पाराजिको वा”ति वुत्तं. मग्गभावनापदभाजने वुत्ता सत्ततिंसबोधिपक्खियधम्मा मग्गसम्पयुत्ता लोकुत्तराव इधाधिप्पेता. तस्मा लोकुत्तरानं सतिपट्ठानानं सम्मप्पधानानं इद्धिपादानं इन्द्रियानं बलानं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्स लाभीम्हीति वदतो पाराजिकन्ति महा-अट्ठकथायं वुत्तं. महापच्चरियादीसु पन “सतिपट्ठानानं लाभीम्ही’ति एवं एकेककोट्ठासवसेनापि ‘कायानुपस्सनासतिपट्ठानस्स लाभीम्ही’ति एवं तत्थ एकेकधम्मवसेनापि वदतो पाराजिकमेवा”ति वुत्तं तम्पि समेति. कस्मा? मग्गक्खणुप्पन्नेयेव सन्धाय वुत्तत्ता. फलसच्छिकिरियायपि एकेकफलवसेन पाराजिकं veditabba½.रागस्स पहानन्ति-आदित्तिके किलेसप्पहानमेव वुत्तं. तं पन यस्मा मग्गेन विना नत्थि, ततियमग्गेन हि कामरागदोसानं पहानं, चतुत्थेन मोहस्स, तस्मा “रागो मे पहीनो”ति-आदीनि वदतोपि पाराजिकं vutta½.रागा चित्तं विनीवरणताति-आदित्तिके लोकुत्तरचित्तमेव वुत्तं. तस्मा “रागा मे चित्तं विनीवरणन्”ति-आदीनि वदतोपि पाराजिकमेव.सुञ्ञागारपदभाजने पन यस्मा झानेन अघटेत्वा “सुञ्ञागारे अभिरमामी”ति वचनमत्तेन पाराजिकं नाधिप्पेतं, तस्मा “पठमेन झानेन सुञ्ञागारे अभिरती”ति-आदि वुत्तं. तस्मा यो झानेन घटेत्वा “इमिना नाम झानेन सुञ्ञागारे अभिरमामी”ति वदति, अयमेव पाराजिको होतीति veditabbo.या च “ञाणन्”ति इमस्स पदभाजने अम्बट्ठसुत्तादीसु (दी. नि. 1.254 आदयो) वुत्तासु अट्ठसु विज्जासु विपस्सनाञाणमनोमयिद्धि-इद्धिविधदिब्बसोतचेतोपरियञाणभेदा पञ्च विज्जा न आगता, तासु एका विपस्सनाव पाराजिकवत्थु न होति, सेसा होन्तीति वेदितब्बा. तस्मा “विपस्सनाय लाभीम्ही”तिपि “विपस्सनाञाणस्स लाभीम्ही”तिपि वदतो पाराजिकं नत्थि. फुस्सदेवत्थेरो पन भणति– “इतरापि चतस्सो विज्जा ञाणेन अघटिता पाराजिकवत्थू न होन्ति. तस्मा ‘मनोमयस्स लाभीम्हि, इद्धिविधस्स, दिब्बाय सोतधातुया, चेतोपरियस्स लाभीम्ही’ति वदतोपि पाराजिकं नत्थी”ति. तं तस्स अन्तेवासिकेहेव पटिक्खित्तं– “आचरियो न आभिधम्मिको भुम्मन्तरं न जानाति, अभिञ्ञा नाम चतुत्थज्झानपादकोव महग्गतधम्मो, झानेनेव इज्झति. तस्मा मनोमयस्स लाभीम्ही’ति वा ‘मनोमयञाणस्स लाभीम्ही’ति वा यथा वा तथा वा वदतु पाराजिकमेवा”ति. एत्थ च किञ्चापि निब्बानं पाळिया अनागतं, अथ खो “निब्बानं मे पत्तन्”ति वा “सच्छिकतन्”ति वा वदतो पाराजिकमेव. कस्मा? निब्बानस्स निब्बत्तितलोकुत्तरत्ता. तथा “चत्तारि सच्चानि पटिविज्झिं पटिविद्धानि मया”ति वदतोपि पाराजिकमेव. कस्मा? सच्चप्पटिवेधोति हि मग्गस्स परियायवचनं. यस्मा पन “तिस्सो पटिसम्भिदा कामावचरकुसलतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, क्रियतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, अत्थपटिसम्भिदा एतेसु चेव उप्पज्जति, चतूसु मग्गेसु चतूसु फलेसु च उप्पज्जती”ति विभङ्गे (विभ. 746) वुत्तं. तस्मा “धम्मपटिसम्भिदाय लाभीम्ही”ति वा, “निरुत्ति…पे… पटिभानपटिसम्भिदाय लाभीम्ही”ति वा “लोकिय-अत्थपटिसम्भिदाय लाभीम्ही”ति वा वुत्तेपि पाराजिकं नत्थि. “पटिसम्भिदानं लाभीम्ही”ति वुत्ते न ताव सीसं ओतरति. “लोकुत्तर-अत्थपटिसम्भिदाय लाभीम्ही”ति वुत्ते पन पाराजिकं होति. सङ्खेपट्ठकथायं पन अत्थपटिसम्भिदाप्पत्तोम्हीति अविसेसेनापि वदतो पाराजिकं वुत्तं. कुरुन्दियम्पि “न मुच्चती”ति वुत्तं. महा-अट्ठकथायं पन “एत्तावता पाराजिकं नत्थि, एत्तावता सीसं न ओतरति, एत्तावता न पाराजिकन्”ति विचारितत्ता न सक्का अञ्ञं पमाणं कातुन्ति.“निरोधसमापत्तिं समापज्जामी”ति वा “लाभीम्हाहं तस्सा”ति वा वदतोपि पाराजिकं नत्थि. कस्मा? निरोधसमापत्तिया नेव लोकियत्ता न लोकुत्तरत्ताति. सचे पनस्स एवं होति– “निरोधं नाम अनागामी वा खीणासवो वा समापज्जति, तेसं मं अञ्ञतरोति जानिस्सती”ति ब्याकरोति, सो च नं तथा जानाति, पाराजिकन्ति महापच्चरिसङ्खेपट्ठकथासु वुत्तं. तं वीमंसित्वा गहेतब्बं.“अतीतभवे कस्सपसम्मासम्बुद्धकाले सोतापन्नोम्ही”ति वदतोपि पाराजिकं नत्थि. अतीतक्खन्धानञ्हि परामट्ठत्ता सीसं न ओतरतीति. सङ्खेपट्ठकथायं पन “अतीते अट्ठसमापत्तिलाभीम्ही”ति वदतो पाराजिकं नत्थि, कुप्पधम्मत्ता इध पन “अत्थि अकुप्पधम्मत्ताति केचि वदन्ती”ति वुत्तं. तम्पि तत्थेव “अतीतत्तभावं सन्धाय कथेन्तस्स पाराजिकं न होति, पच्चुप्पन्नत्तभावं सन्धाय कथेन्तस्सेव होती”ति पटिक्खित्तं.