सविभङ्गसिक्खापदवण्णना
197. अनभिजानन्ति न अभिजानं. यस्मा पनायं अनभिजानं समुदाचरति, स्वस्स सन्ताने अनुप्पन्नो ञाणेन च असच्छिकतोति अभूतो होति. तेनस्स पदभाजने “असन्तं अभूतं असंविज्जमानन्”ति वत्वा “अजानन्तो अपस्सन्तो”ति वुत्तं उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मं. अत्तुपनायिकन्ति अत्तनि तं उपनेति, अत्तानं वा तत्थ उपनेतीति अत्तुपनायिको, तं अत्तुपनायिकं; एवं कत्वा समुदाचरेय्याति सम्बन्धो. पदभाजने पन यस्मा उत्तरिमनुस्सधम्मो नाम झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे… सुञ्ञागारे अभिरतीति एवं झानादयो अनेकधम्मा वुत्ता. तस्मा तेसं सब्बेसं वसेन अत्तुपनायिकभावं दस्सेन्तो “ते वा कुसले धम्मे अत्तनि उपनेती”ति बहुवचननिद्देसं अकासि. तत्थ “एते धम्मा मयि सन्दिस्सन्ती”ति समुदाचरन्तो अत्तनि उपनेति. “अहं एतेसु सन्दिस्सामी”ति समुदाचरन्तो अत्तानं तेसु उपनेतीति वेदितब्बो.अलमरियञाणदस्सनन्ति एत्थ लोकियलोकुत्तरा पञ्ञा जाननट्ठेन ञाणं, चक्खुना दिट्ठमिव धम्मं पच्चक्खकरणतो दस्सनट्ठेन दस्सनन्ति ञाणदस्सनं. अरियं विसुद्धं उत्तमं ञाणदस्सनन्ति अरियञाणदस्सनं. अलं परियत्तं किलेसविद्धंसनसमत्थं अरियञाणदस्सनमेत्थ, झानादिभेदे उत्तरिमनुस्सधम्मे अलं वा अरियञाणदस्सनमस्साति अलमरियञाणदस्सनो, तं अलमरियञाणदस्सनं उत्तरिमनुस्सधम्मन्ति एवं पदत्थसम्बन्धो वेदितब्बो. तत्थ येन ञाणदस्सनेन सो अलमरियञाणदस्सनोति वुच्चति. तदेव दस्सेतुं “ञाणन्ति तिस्सो विज्जा, दस्सनन्ति यं ञाणं तं दस्सनं; यं दस्सनं तं ञाणन्”ति विज्जासीसेन पदभाजनं वुत्तं. महग्गतलोकुत्तरा पनेत्थ सब्बापि पञ्ञा “ञाणन्”ति वेदितब्बा.समुदाचरेय्याति वुत्तप्पकारमेतं उत्तरिमनुस्सधम्मं अत्तुपनायिकं कत्वा आरोचेय्य. इत्थिया वाति-आदि पन आरोचेतब्बपुग्गलनिदस्सनं. एतेसञ्हि आरोचिते आरोचितं होति न देवमारब्रह्मानं, नापि पेतयक्खतिरच्छानगतानन्ति. इति जानामि इति पस्सामीति समुदाचरणाकारनिदस्सनमेतं. पदभाजने पनस्स “जानामहं एते धम्मे, पस्सामहं एते धम्मे”ति इदं तेसु झानादीसु धम्मेसु जाननपस्सनानं पवत्तिदीपनं, “अत्थि च मे एते धम्मा”ति-आदि अत्तुपनायिकभावदीपनं 198. ततो अपरेन समयेनाति आपत्तिपटिजाननसमयदस्सनमेतं. अयं पन आरोचितक्खणेयेव पाराजिकं आपज्जति. आपत्तिं पन आपन्नो यस्मा परेन चोदितो वा अचोदितो वा पटिजानाति; तस्मा “समनुग्गाहियमानो वा असमनुग्गाहियमानो वा”ति वुत्तं.तत्थ समनुग्गाहियमाने ताव– किं ते अधिगतन्ति अधिगमपुच्छा; झानविमोक्खादीसु, सोतापत्तिमग्गादीसु वा किं तया अधिगतन्ति. किन्ति ते अधिगतन्ति उपायपुच्छा. अयञ्हि एत्थाधिप्पायो– किं तया अनिच्चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्ञतरं वा? किं वा समाधिवसेन अभिनिविसित्वा, उदाहु विपस्सनावसेन? तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे? किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति? कदा ते अधिगतन्ति कालपुच्छा. पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति? कत्थ ते अधिगतन्ति ओकासपुच्छा. कतरस्मिं ओकासे, किं रत्तिट्ठाने, दिवाट्ठाने, रुक्खमूले, मण्डपे, कतरस्मिं वा विहारेति वुत्तं होति. कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा. कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति. कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा. पठममग्गादीसु कतमेसं धम्मानं त्वं लाभीति वुत्तं होति.तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्कातब्बो. इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो– “किं ते अधिगतं, किं झानं, उदाहु विमोक्खादीसु अञ्ञतरन्”ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति. सचे “इदं नाम मे अधिगतन्”ति वदति, ततो “किन्ति ते अधिगतन्”ति पुच्छितब्बो, “अनिच्चलक्खणादीसु किं धुरं कत्वा अट्ठतिंसाय वा आरम्मणेसु रूपारूप-अज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वा”ति यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति. सचे “अयं नाम मे अभिनिवेसो एवं मया अधिगतन्”ति वदति, ततो “कदा ते अधिगतन्”ति पुच्छितब्बो, “किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले”ति सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे “असुकस्मिं नाम काले अधिगतन्ति वदति, ततो “कत्थ ते अधिगतन्”ति पुच्छितब्बो, “किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे”ति सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति. सचे “असुकस्मिं नाम मे ओकासे अधिगतन्”ति वदति, ततो “कतमे ते किलेसा पहीना”ति पुच्छितब्बो, “किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा”ति सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति. सचे “इमे नाम मे किलेसा पहीना”ति वदति, ततो “कतमेसं त्वं धम्मानं लाभी”ति पुच्छितब्बो “किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा”ति सब्बेसं हि अत्तना अधिगतधम्मा पाकटा होन्ति. सचे “इमेसं नामाहं धम्मानं लाभी”ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं, बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति.इमस्स पन भिक्खुनो आगमनपटिपदा सोधेतब्बा. यदि आगमनपटिपदा न सुज्झति, “इमाय पटिपदाय लोकुत्तरधम्मो नाम न लब्भती”ति अपनेतब्बो. यदि पनस्स आगमनपटिपदा सुज्झति, “दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती”ति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति. “सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति; एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा चा”ति (दी. नि. 2.296) वुत्तसदिसं होति.अपिच खो न एत्तकेनापि सक्कारो कातब्बो. कस्मा? एकच्चस्स हि पुथुज्जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति, तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति. सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा उप्पज्जति, “न त्वं अरहा”ति अपनेतब्बो. सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं arahat²ti.पापिच्छोति या सा “इधेकच्चो दुस्सीलोव समानो सीलवाति मं जनो जानातूति इच्छती”ति-आदिना (विभ. 851) नयेन वुत्ता पापिच्छा ताय समन्नागतो. इच्छापकतोति ताय पापिकाय इच्छाय अपकतो अभिभूतो पाराजिको हुत्वा.विसुद्धापेक्खोति अत्तनो विसुद्धिं अपेक्खमानो इच्छमानो पत्थयमानो. अयञ्हि यस्मा पाराजिकं आपन्नो, तस्मा भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तुं, भिक्खुभावो हिस्स सग्गन्तरायो चेव होति मग्गन्तरायो च. वुत्तञ्हेतं– “सामञ्ञं दुप्परामट्ठं निरयायुपकड्ढती”ति (ध. प. 311). अपरम्पि वुत्तं– “सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजन्”ति (ध. प. 313). इच्चस्स भिक्खुभावो विसुद्धि नाम न होति यस्मा पन गिही वा उपासको वा आरामिको वा सामणेरो वा हुत्वा दानसरणसीलसंवरादीहि सग्गमग्गं वा झानविमोक्खादीहि मोक्खमग्गं वा आराधेतुं भब्बो होति, तस्मास्स गिहि-आदिभावो विसुद्धि नाम होति, तस्मा तं विसुद्धिं अपेक्खनतो “विसुद्धापेक्खो”ति वुच्चति. तेनेव चस्स पदभाजने “गिही वा होतुकामो”ति-आदि वुत्तं.एवं वदेय्याति एवं भणेय्य. कथं? “अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी”ति. पदभाजने पन “एवं वदेय्या”ति इदं पदं अनुद्धरित्वाव यथा वदन्तो “अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी”ति वदति नामाति वुच्चति, तं आकारं दस्सेतुं “नाहं एते धम्मे जानामी”ति-आदि वुत्तं. तुच्छं मुसा विलपिन्ति अहं वचनत्थविरहतो तुच्छं वञ्चनाधिप्पायतो मुसा विलपिं, अभणिन्ति वुत्तं होति. पदभाजने पनस्स अञ्ञेन पदब्यञ्जनेन अत्थमत्तं दस्सेतुं “तुच्छकं मया भणितन्”ति-आदि वुत्तं.पुरिमे उपादायाति पुरिमानि तीणि पाराजिकानि आपन्ने पुग्गले उपादाय. सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति.