एतेसं पुत्तपरम्पराय पन याव सत्तमो कुलपरिवट्टो ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा भेसज्जं करोन्तस्स वेज्जकम्मं वा कुलदूसकापत्ति वा न होति. सचे भातुजाया भगिनिसामिको वा गिलाना होन्ति, ञातका चे, तेसम्पि वट्टति. अञ्ञातका चे, भातु च भगिनिया च कत्वा दातब्बं, “तुम्हाकं जग्गनट्ठाने देथा”ति. अथ वा तेसं पुत्तानं कत्वा दातब्बं, “तुम्हाकं मातापितूनं देथा”ति. एतेनुपायेन सब्बपदेसुपि विनिच्छयो वेदितब्बो.
तेसं अत्थाय च सामणेरेहि अरञ्ञतो भेसज्जं आहरापेन्तेन ञातिसामणेरेहि वा आहरापेतब्बं. अत्तनो अत्थाय वा आहरापेत्वा दातब्बं. तेहिपि “उपज्झायस्स आहरामा”ति वत्तसीसेन आहरितब्बं. उपज्झायस्स मातापितरो गिलाना विहारं आगच्छन्ति, उपज्झायो च दिसापक्कन्तो होति, सद्धिविहारिकेन उपज्झायस्स सन्तकं भेसज्जं दातब्बं. नो चे अत्थि, अत्तनो भेसज्जं उपज्झायस्स परिच्चजित्वा दातब्बं. अत्तनोपि असन्ते वुत्तनयेन परियेसित्वा उपज्झायस्स सन्तकं कत्वा दातब्बं. उपज्झायेनपि सद्धिविहारिकस्स मातापितूसु एवमेव पटिपज्जितब्बं. एस नयो आचरियन्तेवासिकेसुपि. अञ्ञोपि यो आगन्तुको वा चोरो वा युद्धपराजितो इस्सरो वा ञातकेहि परिच्चत्तो कपणो वा गमियमनुस्सो वा गिलानो हुत्वा विहारं पविसति, सब्बेसं अपच्चासीसन्तेन भेसज्जं कातब्बं.
सद्धं कुलं होति चतूहि पच्चयेहि उपट्ठायकं भिक्खुसङ्घस्स मातापितुट्ठानियं, तत्र चे कोचि गिलानो होति, तस्सत्थाय विस्सासेन “भेसज्जं कत्वा भन्ते देथा”ति वदन्ति, नेव दातब्बं न कातब्बं. अथ पन कप्पियं ञत्वा एवं पुच्छन्ति– “भन्ते, असुकस्स नाम रोगस्स किं भेसज्जं करोन्ती”ति? “इदञ्चिदञ्च गहेत्वा करोन्ती”ति वत्तुं वट्टति. “भन्ते, मय्हं माता गिलाना, भेसज्जं ताव आचिक्खथा”ति एवं पुच्छिते पन न आचिक्खितब्बं. अञ्ञमञ्ञं पन कथा कातब्बा– “आवुसो, असुकस्स नाम भिक्खुनो इमस्मिं रोगे किं भेसज्जं करिंसू”ति? “इदञ्चिदञ्च भन्ते”ति. तं सुत्वा इतरो मातु भेसज्जं करोति, वट्टतेव.
महापदुमत्थेरोपि किर वसभरञ्ञो देविया रोगे उप्पन्ने एकाय इत्थिया आगन्त्वा पुच्छितो “न जानामी”ति अवत्वा एवमेव भिक्खूहि सद्धिं समुल्लपेसि. तं सुत्वा तस्सा भेसज्जमकंसु. वूपसन्ते च रोगे तिचीवरेन तीहि च कहापणसतेहि सद्धिं भेसज्जचङ्कोटकं पूरेत्वा आहरित्वा थेरस्स पादमूले ठपेत्वा “भन्ते, पुप्फपूजं करोथा”ति आहंसु. थेरो “आचरियभागो नामायन्”ति कप्पियवसेन गाहापेत्वा पुप्फपूजं अकासि. एवं ताव भेसज्जे पटिपज्जितब्बं.
परित्ते पन “गिलानस्स परित्तं करोथ, भन्ते”ति वुत्ते न कातब्बं, “भणथा”ति वुत्ते पन कातब्बं. सचे पिस्स एवं होति “मनुस्सा नाम न जानन्ति, अकयिरमाने विप्पटिसारिनो भविस्सन्ती”ति कातब्बं; “परित्तोदकं परित्तसुत्तं कत्वा देथा”ति वुत्तेन पन तेसंयेव उदकं हत्थेन चालेत्वा सुत्तं परिमज्जेत्वा दातब्बं. सचे विहारतो उदकं अत्तनो सन्तकं वा सुत्तं देति, दुक्कटं. मनुस्सा उदकञ्च सुत्तञ्च गहेत्वा निसीदित्वा “परित्तं भणथा”ति वदन्ति, कातब्बं. नो चे जानन्ति, आचिक्खितब्बं. भिक्खूनं निसिन्नानं पादेसु उदकं आकिरित्वा सुत्तञ्च ठपेत्वा गच्छन्ति “परित्तं करोथ, परित्तं भणथा”ति न पादा अपनेतब्बा. मनुस्सा हि विप्पटिसारिनो होन्ति. अन्तोगामे गिलानस्सत्थाय विहारं पेसेन्ति, “परित्तं भणन्तू”ति भणितब्बं. अन्तोगामे राजगेहादीसु रोगे वा उपद्दवे वा उप्पन्ने पक्कोसापेत्वा भणापेन्ति, आटानाटियसुत्तादीनि भणितब्बानि. “आगन्त्वा गिलानस्स सिक्खापदानि देन्तु, धम्मं कथेन्तु. राजन्तेपुरे वा अमच्चगेहे वा आगन्त्वा सिक्खापदानि देन्तु, धम्मं कथेन्तू”ति पेसितेपि गन्त्वा सिक्खापदानि दातब्बानि, धम्मो कथेतब्बो. “मतानं परिवारत्थं आगच्छन्तू”ति पक्कोसन्ति, न गन्तब्बं. सीवथिकदस्सने असुभदस्सने च मरणस्सतिं पटिलभिस्सामीति कम्मट्ठानसीसेन गन्तुं वट्टति. एवं परित्ते पटिपज्जितब्बं.
पिण्डपाते पन– अनामट्ठपिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितुनं ताव दातब्बो. सचेपि कहापणग्घनको होति, सद्धादेय्यविनिपातनं नत्थि. मातापितु-उपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्साति एतेसम्पि दातब्बो. तत्थ पण्डुपलासस्स थालके पक्खिपित्वापि दातुं वट्टति. तं ठपेत्वा अञ्ञेसं आगारिकानं मातापितुनम्पि न वट्टति. पब्बजितपरिभोगो हि आगारिकानं चेतियट्ठानियो. अपिच अनामट्ठपिण्डपातो नामेस सम्पत्तस्स दामरिकचोरस्सापि इस्सरस्सापि दातब्बो. कस्मा? ते हि अदीयमानेपि “न देन्ती”ति आमसित्वा दीयमानेपि “उच्छिट्ठकं देन्ती”ति कुज्झन्ति. कुद्धा जीवितापि वोरोपेन्ति, सासनस्सापि अन्तरायं करोन्ति. रज्जं पत्थयमानस्स विचरतो चोरनागस्स वत्थु चेत्थ कथेतब्बं. एवं पिण्डपाते पटिपज्जितब्बं.
पटिसन्थारो पन कस्स कातब्बो, कस्स न कातब्बो? पटिसन्थारो नाम विहारं सम्पत्तस्स यस्स कस्सचि आगन्तुकस्स वा दलिद्दस्स वा चोरस्स वा इस्सरस्स वा कातब्बोयेव. कथं? आगन्तुकं ताव खीणपरिब्बयं विहारं सम्पत्तं दिस्वा पानीयं दातब्बं, पादमक्खनतेलं दातब्बं. काले आगतस्स यागुभत्तं, विकाले आगतस्स सचे तण्डुला अत्थि; तण्डुला दातब्बा. अवेलायं सम्पत्तो “गच्छाही”ति न वत्तब्बो. सयनट्ठानं दातब्बं. सब्बं अपच्चासीसन्तेनेव कातब्बं. “मनुस्सा नाम चतुपच्चयदायका एवं सङ्गहे कयिरमाने पुनप्पुनं पसीदित्वा उपकारं करिस्सन्ती”ति चित्तं न उप्पादेतब्बं. चोरानं पन सङ्घिकम्पि दातब्बं.
पटिसन्थारानिसंसदीपनत्थञ्च चोरनागवत्थु, भातरा सद्धिं जम्बुदीपगतस्स महानागरञ्ञो वत्थु, पितुराजस्स रज्जे चतुन्नं अमच्चानं वत्थु, अभयचोरवत्थूति एवमादीनि बहूनि वत्थूनि महा-अट्ठकथायं वित्थारतो वुत्तानि.
तत्रायं एकवत्थुदीपना– सीहळदीपे किर अभयो नाम चोरो पञ्चसतपरिवारो एकस्मिं ठाने खन्धावारं बन्धित्वा समन्ता तियोजनं उब्बासेत्वा वसति. अनुराधपुरवासिनो कदम्बनदिं न उत्तरन्ति, चेतियगिरिमग्गे जनसञ्चारो उपच्छिन्नो. अथेकदिवसं चोरो “चेतियगिरिं विलुम्पिस्सामी”ति अगमासि. आरामिका दिस्वा दीघभाणक-अभयत्थेरस्स आरोचेसुं. थेरो “सप्पिफाणितादीनि अत्थी”ति पुच्छि. “अत्थि, भन्ते”ति. “चोरानं देथ, तण्डुला अत्थी”ति? “अत्थि, भन्ते, सङ्घस्सत्थाय आहटा तण्डुला च पत्तसाकञ्च गोरसो चा”ति. “भत्तं सम्पादेत्वा चोरानं देथा”ति. आरामिका तथा करिंसु. चोरा भत्तं भुञ्जित्वा “केनायं पटिसन्थारो कतो”ति पुच्छिंसु. “अम्हाकं अय्येन अभयत्थेरेना”ति. चोरा थेरस्स सन्तिकं गन्त्वा वन्दित्वा आहंसु– “मयं सङ्घस्स च चेतियस्स च सन्तकं अच्छिन्दित्वा गहेस्सामाति आगता, तुम्हाकं पन इमिना पटिसन्थारेनम्ह पसन्ना, अज्ज पट्ठाय विहारे धम्मिका रक्खा अम्हाकं आयत्ता होतु, नागरा आगन्त्वा दानं देन्तु, चेतियं वन्दन्तू”ति. ततो पट्ठाय च नागरे दानं दातुं आगच्छन्ते नदीतीरेयेव पच्चुग्गन्त्वा रक्खन्ता विहारं नेन्ति, विहारेपि दानं देन्तानं रक्खं कत्वा तिट्ठन्ति. तेपि भिक्खूनं भुत्तावसेसं चोरानं देन्ति. गमनकालेपि ते चोरा नदीतीरं पापेत्वा निवत्तन्ति.
अथेकदिवसं भिक्खुसङ्घे खीयनककथा उप्पन्ना “थेरो इस्सरवताय सङ्घस्स सन्तकं चोरानं अदासी”ति. थेरो सन्निपातं कारापेत्वा आह– “चोरा सङ्घस्स पकतिवट्टञ्च चेतियसन्तकञ्च अच्छिन्दित्वा गण्हिस्सामा”ति आगमिंसु. अथ नेसं मया एवं न हरिस्सन्तीति एत्तको नाम पटिसन्थारो कतो, तं सब्बम्पि एकतो सम्पिण्डेत्वा अग्घापेथ. तेन कारणेन अविलुत्तं भण्डं एकतो सम्पिण्डेत्वा अग्घापेथाति. ततो सब्बम्पि थेरेन दिन्नकं चेतियघरे एकं वरपोत्थकचित्तत्थरणं न अग्घति. ततो आहंसु– “थेरेन कतपटिसन्थारो सुकतो चोदेतुं वा सारेतुं वा न लब्भा, गीवा वा अवहारो वा नत्थी”ति. एवं महानिसंसो पटिसन्थारोति सल्लक्खेत्वा कत्तब्बो पण्डितेन भिक्खुनाति.
187. अङ्गुलिपतोदकवत्थुस्मिं– उत्तन्तोति किलमन्तो. अनस्सासकोति निरस्सासो. इमस्मिं पन वत्थुस्मिं याय आपत्तिया भवितब्बं सा “खुद्दकेसु निदिट्ठा”ति इध न वुत्ता.
तदनन्तरे वत्थुस्मिं– ओत्थरित्वाति अक्कमित्वा. सो किर तेहि आकड्ढियमानो पतितो. एको तस्स उदरं अभिरुहित्वा निसीदि. सेसापि पन्नरस जना पथवियं अज्झोत्थरित्वा अदूहलपासाणा विय मिगं मारेसुं. यस्मा पन ते कम्माधिप्पाया, न मरणाधिप्पाया; तस्मा पाराजिकं न वुत्तं.
भूतवेज्जकवत्थुस्मिं– यक्खं मारेसीति भूतविज्जाकपाठका यक्खगहितं मोचेतुकामा यक्खं आवाहेत्वा मुञ्चाति वदन्ति. नो चे मुञ्चति, पिट्ठेन वा मत्तिकाय वा रूपं कत्वा हत्थपादादीनि छिन्दन्ति, यं यं तस्स छिज्जति तं तं यक्खस्स छिन्नमेव होति. सीसे छिन्ने यक्खोपि मरति एवं सोपि मारेसि; तस्मा थुल्लच्चयं वुत्तं. न केवलञ्च यक्खमेव, योपि हि सक्कं देवराजं मारेय्य, सोपि थुल्लच्चयमेव आपज्जति.
वाळयक्खवत्थुस्मिं– वाळयक्खविहारन्ति यस्मिं विहारे वाळो चण्डो यक्खो वसति, तं विहारं. यो हि एवरूपं विहारं अजानन्तो केवलं वसनत्थाय पेसेति, अनापत्ति. यो मरणाधिप्पायो पेसेति, सो इतरस्स मरणेन पाराजिकं, अमरणेन थुल्लच्चयं आपज्जति. यथा च वाळयक्खविहारं; एवं यत्थ वाळसीहब्यग्घादिमिगा वा अजगरकण्हसप्पादयो दीघजातिका वा वसन्ति, तं वाळविहारं पेसेन्तस्सापि आपत्तानापत्तिभेदो वेदितब्बो. अयं पाळिमुत्तकनयो. यथा च भिक्खुं वाळयक्खविहारं पेसेन्तस्स; एवं वाळयक्खम्पि भिक्खुसन्तिकं पेसेन्तस्स आपत्तानापत्तिभेदो वेदितब्बो. एसेव नयो वाळकन्तारादिवत्थूसुपि. केवलञ्हेत्थ यस्मिं कन्तारे वाळमिगा वा दीघजातिका वा अत्थि, सो वाळकन्तारो. यस्मिं चोरा अत्थि, सो चोरकन्तारोति एवं पदत्थमत्तमेव नानं. मनुस्सविग्गहपाराजिकञ्च नामेतं सण्हं, परियायकथाय न मुच्चति; तस्मा यो वदेय्य “असुकस्मिं नाम ओकासे चोरो निसिन्नो यो तस्स सीसं छिन्दित्वा आहरति, सो राजतो सक्कारविसेसं लभती”ति. तस्स चेतं वचनं सुत्वा कोचि नं गन्त्वा मारेति, अयं पाराजिको होतीति.
188. तं मञ्ञमानोति आदीसु सो किर भिक्खु अत्तनो वेरिभिक्खुं मारेतुकामो चिन्तेसि– “इमं मे दिवा मारेन्तस्स न सुकरं भवेय्य सोत्थिना गन्तुं, रत्तिं नं मारेस्सामी”ति सल्लक्खेत्वा रत्तिं आगम्म बहूनं सयितट्ठाने तं मञ्ञमानो तमेव जीविता वोरोपेसि. अपरो तं मञ्ञमानो अञ्ञं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो तं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो अञ्ञं तस्स सहायमेव जीविता वोरोपेसि. सब्बेसम्पि पाराजिकमेव.
अमनुस्सगहितवत्थूसु पठमे वत्थुस्मिं “यक्खं पलापेस्सामी”ति पहारं अदासि, इतरो “न दानायं विरज्झितुं समत्थो, मारेस्सामि नन्”ति एत्थ च नमरणाधिप्पायस्स अनापत्ति वुत्ताति. न एत्तकेनेव अमनुस्सगहितस्स पहारो दातब्बो, तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्बं, रतनसुत्तादीनि परित्तानि भणितब्बानि, “मा सीलवन्तं भिक्खुं विहेठेही”ति धम्मकथा कातब्बाति. सग्गकथादीनि उत्तानत्थानि. यञ्हेत्थ वत्तब्बं तं वुत्तमेव.
189. रुक्खच्छेदनवत्थु अट्टबन्धनवत्थुसदिसं. अयं पन विसेसो– यो रुक्खेन ओत्थतोपि न मरति सक्का च होति एकेन पस्सेन रुक्खं छेत्वा पथविं वा खनित्वा निक्खमितुं, हत्थे चस्स वासि वा कुठारी वा अत्थि, तेन अपि जीवितं परिच्चजितब्बं, न च रुक्खो वा छिन्दितब्बो, न पथवी वा खणितब्बा. कस्मा? एवं करोन्तो हि पाचित्तियं आपज्जति, बुद्धस्स आणं भञ्जति, न जीवितपरियन्तं सीलं करोति. तस्मा अपि जीवितं परिच्चजितब्बं, न च सीलन्ति परिग्गहेत्वा न एवं कातब्बं. अञ्ञस्स पन भिक्खुनो रुक्खं वा छिन्दित्वा पथविं वा खनित्वा तं नीहरितुं वट्टति. सचे उदुक्खलयन्तकेन रुक्खं पवट्टेत्वा नीहरितब्बो होति, तंयेव रुक्खं छिन्दित्वा उदुक्खलं गहेतब्बन्ति महासुमत्थेरो आह. अञ्ञम्पि छिन्दित्वा गहेतुं वट्टतीति महापदुमत्थेरो. सोब्भादीसु पतितस्सापि निस्सेणिं बन्धित्वा उत्तारणे एसेव नयो. अत्तना भूतगामं छिन्दित्वा निस्सेणी न कातब्बा, अञ्ञेसं कत्वा उद्धरितुं वट्टतीति.
190. दायालिम्पनवत्थूसु– दायं आलिम्पेसुन्ति वने अग्गिं अदंसु. एत्थ पन उद्दिस्सानुद्दिस्सवसेन पाराजिकानन्तरियथुल्लच्चयपाचित्तिवत्थूनं अनुरूपतो पाराजिकादीनि अकुसलरासिभावो च पुब्बे वुत्तनयेनेव वेदितब्बो. “अल्लतिणवनप्पगुम्बादयो डय्हन्तू”ति आलिम्पेन्तस्स च पाचित्तियं. “दब्बूपकरणानि विनस्सन्तू”ति आलिम्पेन्तस्स दुक्कटं. खिड्डाधिप्पायेनापि दुक्कटन्ति सङ्खेपट्ठकथायं वुत्तं. “यंकिञ्चि अल्लसुक्खं स-इन्द्रियानिन्द्रियं डय्हतू”ति आलिम्पेन्तस्स वत्थुवसेन पाराजिकथुल्लच्चयपाचित्तियदुक्कटानि वेदितब्बानि.
पटग्गिदानं पन परित्तकरणञ्च भगवता अनुञ्ञातं, तस्मा अरञ्ञे वनकम्मिकेहि वा दिन्नं सयं वा उट्ठितं अग्गिं आगच्छन्तं दिस्वा “तिणकुटियो मा विनस्सन्तू”ति तस्स अग्गिनो पटि-अग्गिं दातुं वट्टति, येन सद्धिं आगच्छन्तो अग्गि एकतो हुत्वा निरुपादानो निब्बाति. परित्तम्पि कातुं वट्टति तिणकुटिकानं समन्ता भूमितच्छनं परिखाखणनं वा, यथा आगतो अग्गि उपादानं अलभित्वा निब्बाति. एतञ्च सब्बं उट्ठितेयेव अग्गिस्मिं कातुं वट्टति. अनुट्ठिते अनुपसम्पन्नेहि कप्पियवोहारेन कारेतब्बं. उदकेन पन निब्बापेन्तेहि अप्पाणकमेव उदकं आसिञ्चितब्बं.
191. आघातनवत्थुस्मिं– यथा एकप्पहारवचने; एवं “द्वीहि पहारेही”ति आदिवचनेसुपि पाराजिकं वेदितब्बं. “द्वीही”ति वुत्ते च एकेन पहारेन मारितेपि खेत्तमेव ओतिण्णत्ता पाराजिकं, तीहि मारिते पन विसङ्केतं. इति यथापरिच्छेदे वा परिच्छेदब्भन्तरे वा अविसङ्केतं, परिच्छेदातिक्कमे पन सब्बत्थ विसङ्केतं होति, आणापको मुच्चति, वधकस्सेव दोसो. यथा च पहारेसु; एवं पुरिसेसुपि “एको मारेतू”ति वुत्ते एकेनेव मारिते पाराजिकं, द्वीहि मारिते विसङ्केतं. “द्वे मारेन्तू”ति वुत्ते एकेन वा द्वीहि वा मारिते पाराजिकं, तीहि मारिते विसङ्केतन्ति वेदितब्बं. एको सङ्गामे वेगेन धावतो पुरिसस्स सीसं असिना छिन्दति, असीसकं कबन्धं धावति, तमञ्ञो पहरित्वा पातेसि, कस्स पाराजिकन्ति वुत्ते उपड्ढा थेरा “गमनूपच्छेदकस्सा”ति आहंसु. आभिधम्मिकगोदत्तत्थेरो “सीसच्छेदकस्सा”ति. एवरूपानिपि वत्थूनि इमस्स वत्थुस्स अत्थदीपने वत्तब्बानीति.
192. तक्कवत्थुस्मिं– अनियमेत्वा “तक्कं पायेथा”ति वुत्ते यं वा तं वा तक्कं पायेत्वा मारिते पाराजिकं. नियमेत्वा पन “गोतक्कं महिंसतक्कं अजिकातक्कन्”ति वा, “सीतं उण्हं धूपितं अधूपितन्”ति वा वुत्ते यं वुत्तं, ततो अञ्ञं पायेत्वा मारिते विसङ्केतं.
लोणसोवीरकवत्थुस्मिं – लोणसोवीरकं नाम सब्बरसाभिसङ्खतं एकं भेसज्जं. तं किर करोन्ता हरीतकामलकविभीतककसावे सब्बधञ्ञानि सब्ब-अपरण्णानि सत्तन्नम्पि धञ्ञानं ओदनं कदलिफलादीनि सब्बफलानि वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे मच्छमंसखण्डानि अनेकानि च मधुफाणितसिन्धवलोणनिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं वा द्वे वा तीणि वा संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति. वातकासकुट्ठपण्डुभगन्दरादीनं सिनिद्धभोजनं भुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि. तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेनाति.

समन्तपासादिकाय विनयसंवण्णनाय

ततियपाराजिकवण्णना निट्ठिता.