4. चतुत्थपाराजिकं
चतुसच्चविदू सत्था, चतुत्थं यं पकासयि;
पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो.
यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं;
तं वज्जयित्वा अस्सापि, होति संवण्णना अयं.
वग्गुमुदातीरियभिक्खुवत्थुवण्णना
193. तेन समयेन बुद्धो भगवा वेसालियं विहरति…पे… गिहीनं कम्मन्तं अधिट्ठेमाति गिहीनं खेत्तेसु चेव आरामादीसु च कत्तब्बकिच्चं अधिट्ठाम; “एवं कातब्बं, एवं न कातब्बन्”ति आचिक्खाम चेव अनुसासाम चाति वुत्तं होति. दूतेय्यन्ति दूतकम्मं. उत्तरिमनुस्सधम्मस्साति मनुस्से उत्तिण्णधम्मस्स; मनुस्से अतिक्कमित्वा ब्रह्मत्तं वा निब्बानं वा पापनकधम्मस्साति अत्थो. उत्तरिमनुस्सानं वा सेट्ठपुरिसानं झायीनञ्च अरियानञ्च धम्मस्स. असुको भिक्खूति-आदीसु अत्तना एवं मन्तयित्वा पच्छा गिहीनं भासन्ता “बुद्धरक्खितो नाम भिक्खु पठमस्स झानस्स लाभी, धम्मरक्खितो दुतियस्सा”ति एवं नामवसेनेव वण्णं भासिंसूति वेदितब्बो. तत्थ एसोयेव खो आवुसो सेय्योति कम्मन्ताधिट्ठानं दूतेय्यहरणञ्च बहुसपत्तं महासमारम्भं न च समणसारुप्पं. ततो पन उभयतोपि एसो एव सेय्यो पासंसतरो सुन्दरतरो यो अम्हाकं गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो. किं वुत्तं होति? इरियापथं सण्ठपेत्वा निसिन्नं वा चङ्कमन्तं वा पुच्छन्तानं वा अपुच्छन्तानं वा गिहीनं “अयं असुको नाम भिक्खु पठमस्स झानस्स लाभी”ति एवमादिना नयेन यो अम्हाकं अञ्ञेन अञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो भविस्सति, एसो एव सेय्योति. अनागतसम्बन्धे पन असति न एतेहि सो तस्मिं खणे भासितोव यस्मा न युज्जति, तस्मा अनागतसम्बन्धं कत्वा “यो एवं भासितो भविस्सति, सो एव सेय्यो”ति एवमेत्थ अत्थो वेदितब्बो. लक्खणं पन सद्दसत्थतो परियेसितब्बं. 194. वण्णवा अहेसुन्ति अञ्ञोयेव नेसं अभिनवो सरीरवण्णो उप्पज्जि, तेन वण्णेन वण्णवन्तो अहेसुं. पीणिन्द्रियाति पञ्चहि पसादेहि अभिनिविट्ठोकासस्स परिपुण्णत्ता मनच्छट्ठानं इन्द्रियानं अमिलातभावेन पीणिन्द्रिया. पसन्नमुखवण्णाति किञ्चापि अविसेसेन वण्णवन्तो सरीरवण्णतो पन नेसं मुखवण्णो अधिकतरं पसन्नो; अच्छो अनाविलो परिसुद्धोति अत्थो. विप्पसन्नछविवण्णाति येन च ते महाकणिकारपुप्फादिसदिसेन वण्णेन वण्णवन्तो, तादिसो अञ्ञेसम्पि मनुस्सानं वण्णो अत्थि. यथा पन इमेसं; एवं न तेसं छविवण्णो विप्पसन्नो. तेन वुत्तं– “विप्पसन्नछविवण्णा”ति. इतिह ते भिक्खू नेव उद्देसं न परिपुच्छं न कम्मट्ठानं अनुयुञ्जन्ता. अथ खो कुहकताय अभूतगुणसंवण्णनाय लद्धानि पणीतभोजनानि भुञ्जित्वा यथासुखं निद्दारामतं सङ्गणिकारामतञ्च अनुयुञ्जन्ता इमं सरीरसोभं पापुणिंसु, यथा तं बाला भन्तमिगप्पटिभागाति.वग्गुमुदातीरियाति वग्गुमुदातीरवासिनो. कच्चि भिक्खवे खमनीयन्ति भिक्खवे कच्चि तुम्हाकं इदं चतुचक्कं नवद्वारं सरीरयन्तं खमनीयं सक्का खमितुं सहितुं परिहरितुं न किञ्चि दुक्खं उप्पादेतीति. कच्चि यापनीयन्ति कच्चि सब्बकिच्चेसु यापेतुं गमेतुं सक्का, न किञ्चि अन्तरायं दस्सेतीति. कुच्छि परिकन्तोति कुच्छि परिकन्तितो वरं भवेय्य; “परिकत्तो”तिपि पाठो युज्जति. एवं वग्गुमुदातीरिये अनेकपरियायेन विगरहित्वा इदानि यस्मा तेहि कतकम्मं चोरकम्मं होति, तस्मा आयतिं अञ्ञेसम्पि एवरूपस्स कम्मस्स अकरणत्थं अथ खो भगवा भिक्खू आमन्तेसि. 195. आमन्तेत्वा च पन “पञ्चिमे भिक्खवे महाचोरा”ति-आदिमाह. तत्थ सन्तो संविज्जमानाति अत्थि चेव उपलब्भन्ति चाति वुत्तं होति. इधाति इमस्मिं सत्तलोके. एवं होतीति एवं पुब्बभागे इच्छा उप्पज्जति. कुदास्सु नामाहन्ति एत्थ सु-इति निपातो; कुदा नामाति अत्थो. सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन परिसं वड्ढेन्तो पन्थदूहनकम्मं पच्चन्तिमगामविलोपन्ति एवमादीनि कत्वा वेपुल्लप्पत्तपरिसो हुत्वा गामेपि अगामे, जनपदेपि अजनपदे करोन्तो हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो.इति बाहिरकमहाचोरं दस्सेत्वा तेन सदिसे सासने पञ्च महाचोरे दस्सेतुं “एवमेव खो”ति-आदिमाह. तत्थ पापभिक्खुनोति अञ्ञेसु ठानेसु मूलच्छिन्नो पाराजिकप्पत्तो “पापभिक्खू”ति वुच्चति. इध पन पाराजिकं अनापन्नो इच्छाचारे ठितो खुद्दानुखुद्दकानि सिक्खापदानि मद्दित्वा विचरन्तो “पापभिक्खू”ति अधिप्पेतो. तस्सापि बाहिरकचोरस्स विय पुब्बभागे एवं होति– “कुदास्सु नामाहं…पे… परिक्खारानन्”ति. तत्थ सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति मनसा पियायितो. पूजितोति चतुपच्चयाभिहारपूजाय पूजितो. अपचितोति अपचितिप्पत्तो. तत्थ यस्स चत्तारो पच्चये सक्करित्वा सुट्ठु अभिसङ्खते पणीतपणीते कत्वा देन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति, सो मानितो. यस्स सब्बम्पेतं करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठान-अञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. इमस्स च पन सब्बम्पि इमं लोकामिसं पत्थयमानस्स एवं होति.सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन सिक्खाय अतिब्बगारवे उद्धते उन्नळे चपले मुखरे विकिण्णवाचे मुट्ठस्सती असम्पजाने पाकतिन्द्रिये आचरियुपज्झायेहि परिच्चत्तके लाभगरुके पापभिक्खू सङ्गण्हित्वा इरियापथसण्ठपनादीनि कुहकवत्तानि सिक्खापेत्वा “अयं थेरो असुकस्मिं नाम सेनासने वस्सं उपगम्म वत्तपटिपत्तिं पूरयमानो वस्सं वसित्वा निग्गतो”ति लोकसम्मतसेनासनसंवण्णनादीहि उपायेहि लोकं परिपाचेतुं पटिबलेहि जातकादीसु कतपरिचयेहि सरसम्पन्नेहि पापभिक्खूहि संवण्णियमानगुणो हुत्वा सतेन वा सहस्सेन वा परिवुतो…पे… भेसज्जपरिक्खारानं. अयं भिक्खवे पठमो महाचोरोति अयं सन्धिच्छेदादिचोरको विय न एकं कुलं न द्वे, अथ खो महाजनं वञ्चेत्वा चतुपच्चयगहणतो “पठमो महाचोरो”ति वेदितब्बो. ये पन सुत्तन्तिका वा आभिधम्मिका वा विनयधरा वा भिक्खू भिक्खाचारे असम्पज्जमाने पाळिं वाचेन्ता अट्ठकथं कथेन्ता अनुमोदनाय धम्मकथाय इरियापथसम्पत्तिया च लोकं पसादेन्ता जनपदचारिकं चरन्ति सक्कता गरुकता मानिता पूजिता अपचिता, ते “तन्तिपवेणिघटनका सासनजोतका”ति वेदितब्बा.तथागतप्पवेदितन्ति तथागतेन पटिविद्धं पच्चक्खकतं जानापितं वा. अत्तनो दहतीति परिसमज्झे पाळिञ्च अट्ठकथञ्च संसन्दित्वा मधुरेन सरेन पसादनीयं सुत्तन्तं कथेत्वा धम्मकथावसेन अच्छरियब्भुतजातेन विञ्ञूजनेन “अहो, भन्ते, पाळि च अट्ठकथा च सुपरिसुद्धा, कस्स सन्तिके उग्गण्हित्था”ति पुच्छितो “को अम्हादिसे उग्गहापेतुं समत्थो”ति आचरियं अनुद्दिसित्वा अत्तना पटिविद्धं सयम्भुञाणाधिगतं धम्मविनयं पवेदेति. अयं तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्खेय्यानि पारमियो पूरेत्वा किच्छेन कसिरेन पटिविद्धधम्मत्थेनको दुतियो महाचोरो.सुद्धं ब्रह्मचारिन्ति खीणासवभिक्खुं. परिसुद्धं ब्रह्मचरियं चरन्तन्ति निरुपक्किलेसं सेट्ठचरियं चरन्तं; अञ्ञम्पि वा अनागामिं आदिं कत्वा याव सीलवन्तं पुथुज्जनं अविप्पटिसारादिवत्थुकं परिसुद्धं ब्रह्मचरियं चरन्तं. अमूलकेन अब्रह्मचरियेन अनुद्धंसेतीति तस्मिं पुग्गले अविज्जमानेन अन्तिमवत्थुना अनुवदति चोदेति; अयं विज्जमानगुणमक्खी अरियगुणत्थेनको ततियो महाचोरो.गरुभण्डानि गरुपरिक्खारानीति यथा अदिन्नादाने “चतुरो जना संविधाय गरुभण्डं अवाहरुन्”ति (परि. 479) एत्थ पञ्चमासकग्घनकं “गरुभण्डन्”ति वुच्चति, इध पन न एवं. अथ खो “पञ्चिमानि, भिक्खवे, अविस्सज्जियानि न विस्सज्जेतब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितानिपि अविस्सज्जितानि होन्ति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु…पे… दारुभण्डं, मत्तिकाभण्डन्”ति वचनतो अविस्सज्जितब्बत्ता गरुभण्डानि. “पञ्चिमानि, भिक्खवे, अवेभङ्गियानि न विभजितब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तानिपि अविभत्तानि होन्ति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु…पे… दारुभण्डं, मत्तिकाभण्डन्”ति (चूळव. 322) वचनतो अवेभङ्गियत्ता साधारणपरिक्खारभावेन गरुपरिक्खारानि. आरामो आरामवत्थूति-आदीसु यं वत्तब्बं तं सब्बं “पञ्चिमानि, भिक्खवे, अविस्सज्जियानी”ति खन्धके आगतसुत्तवण्णनायमेव भणिस्साम. तेहि गिही सङ्गण्हातीति तानि दत्वा दत्वा गिहीं सङ्गण्हाति अनुग्गण्हाति. उपलापेतीति “अहो अम्हाकं अय्यो”ति एवं लपनके अनुबन्धनके सस्नेहे करोति. अयं अविस्सज्जियं अवेभङ्गियञ्च गरुपरिक्खारं तथाभावतो थेनेत्वा गिहि सङ्गण्हनको चतुत्थो महाचोरो. सो च पनायं इमं गरुभण्डं कुलसङ्गण्हनत्थं विस्सज्जेन्तो कुलदूसकदुक्कटं आपज्जति. पब्बाजनीयकम्मारहो च होति. भिक्खुसङ्घं अभिभवित्वा इस्सरवताय विस्सज्जेन्तो थुल्लच्चयं आपज्जति. थेय्यचित्तेन विस्सज्जेन्तो भण्डं अग्घापेत्वा कारेतब्बोति.अयं अग्गो महाचोरोति अयं इमेसं चोरानं जेट्ठचोरो; इमिना सदिसो चोरो नाम नत्थि, यो पञ्चिन्द्रियग्गहणातीतं अतिसण्हसुखुमं लोकुत्तरधम्मं थेनेति. किं पन सक्का लोकुत्तरधम्मो हिरञ्ञसुवण्णादीनि विय वञ्चेत्वा थेनेत्वा गहेतुन्ति? न सक्का, तेनेवाह– “यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती”ति. अयञ्हि अत्तनि असन्तं तं धम्मं केवलं “अत्थि मय्हं एसो”ति उल्लपति, न पन सक्कोति ठाना चावेतुं, अत्तनि वा संविज्जमानं कातुं. अथ कस्मा चोरोति वुत्तोति? यस्मा तं उल्लपित्वा असन्तसम्भावनाय उप्पन्ने पच्चये गण्हाति. एवञ्हि गण्हता ते पच्चया सुखुमेन उपायेन वञ्चेत्वा थेनेत्वा गहिता होन्ति. तेनेवाह– “तं किस्स हेतु? थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो”ति. अयञ्हि एत्थ अत्थो– यं अवोचुम्ह– “अयं अग्गो महाचोरो, यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती”ति तं किस्स हेतूति केन कारणेन एतं अवोचुम्हाति चे. “थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो”ति भिक्खवे यस्मा सो तेन रट्ठपिण्डो थेय्याय थेय्यचित्तेन भुत्तो होति. एत्थ हि वोकारो “ये हि वो अरिया अरञ्ञवनपत्थानी”ति-आदीसु (म. नि. 1.35-36) विय पदपूरणमत्ते निपातो. तस्मा “तुम्हेहि भुत्तो”ति एवमस्स अत्थो न दट्ठब्बो.इदानि तमेवत्थं गाथाहि विभूततरं करोन्तो “अञ्ञथा सन्तन्”ति-आदिमाह. तत्थ अञ्ञथा सन्तन्ति अपरिसुद्धकायसमाचारादिकेन अञ्ञेनाकारेन सन्तं. अञ्ञथा यो पवेदयेति परिसुद्धकायसमाचारादिकेन अञ्ञेन आकारेन यो पवेदेय्य. “परमपरिसुद्धो अहं, अत्थि मे अब्भन्तरे लोकुत्तरधम्मो”ति एवं जानापेय्य. पवेदेत्वा च पन ताय पवेदनाय उप्पन्नं भोजनं अरहा विय भुञ्जति. निकच्च कितवस्सेव भुत्तं थेय्येन तस्स तन्ति निकच्चाति वञ्चेत्वा अञ्ञथा सन्तं अञ्ञथा दस्सेत्वा. अगुम्ब-अगच्छभूतमेव साखापलासपल्लवादिच्छादनेन गुम्बमिव गच्छमिव च अत्तानं दस्सेत्वा. कितवस्सेवाति वञ्चकस्स केराटिकस्स गुम्बगच्छसञ्ञाय अरञ्ञे आगतागते सकुणे गहेत्वा जीवितकप्पकस्स साकुणिकस्सेव. भुत्तं थेय्येन तस्स तन्ति तस्सापि अनरहन्तस्सेव सतो अरहन्तभावं दस्सेत्वा लद्धभोजनं भुञ्जतो; यं तं भुत्तं तं यथा साकुणिककितवस्स निकच्च वञ्चेत्वा सकुणग्गहणं, एवं मनुस्से वञ्चेत्वा लद्धस्स भोजनस्स भुत्तत्ता थेय्येन भुत्तं नाम होति.इमं पन अत्थवसं अजानन्ता ये एवं भुञ्जन्ति, कासावकण्ठा…पे… निरयं ते उपपज्जरे कासावकण्ठाति कासावेन वेठितकण्ठा. एत्तकमेव अरियद्धजधारणमत्तं, सेसं सामञ्ञं नत्थीति वुत्तं होति. “भविस्सन्ति खो पनानन्द अनागतमद्धानं गोत्रभुनो कासावकण्ठा”ति (म. नि. 3.380) एवं वुत्तदुस्सीलानं एतं अधिवचनं. पापधम्माति लामकधम्मा. असञ्ञताति कायादीहि असञ्ञता. पापाति लामकपुग्गला. पापेहि कम्मेहीति तेहि करणकाले आदीनवं अदिस्वा कतेहि परवञ्चनादीहि पापकम्मेहि. निरयं ते उपपज्जरेति निरस्सादं दुग्गतिं ते उपपज्जन्ति; तस्मा सेय्यो अयोगुळोति गाथा. तस्सत्थो– सचायं दुस्सीलो असञ्ञतो इच्छाचारे ठितो कुहनाय लोकं वञ्चको पुग्गलो तत्तं अग्गिसिखूपमं अयोगुळं भुञ्जेय्य अज्झोहरेय्य, तस्स यञ्चेतं रट्ठपिण्डं भुञ्जेय्य, यञ्चेतं अयोगुळं, तेसु द्वीसु अयोगुळोव भुत्तो सेय्यो सुन्दरतरो पणीततरो च भवेय्य, न हि अयोगुळस्स भुत्तत्ता सम्पराये सब्बञ्ञुतञाणेनापि दुज्जानपरिच्छेदं दुक्खं अनुभवति. एवं पटिलद्धस्स पन तस्स रट्ठपिण्डस्स भुत्तत्ता सम्पराये वुत्तप्पकारं दुक्खं अनुभोति, अयञ्हि कोटिप्पत्तो मिच्छाजीवोति.एवं पापकिरियाय अनादीनवदस्सावीनं आदीनवं दस्सेत्वा “अथ खो भगवा वग्गुमुदातीरिये भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय…पे… इमं सिक्खापदं उद्दिसेय्याथा”ति च वत्वा चतुत्थपाराजिकं पञ्ञपेन्तो “यो पन भिक्खु अनभिजानन्”ति आदिमाह.एवं मूलच्छेज्जवसेन दळ्हं कत्वा चतुत्थपाराजिके पञ्ञत्ते अपरम्पि अनुप्पञ्ञत्तत्थाय अधिमानवत्थु उदपादि. तस्सुप्पत्तिदीपनत्थं एतं वुत्तं– “एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती”ति.