विनीतवत्थुवण्णना
180. विनीतवत्थुकथासु पठमवत्थुस्मिं– कारुञ्ञेनाति ते भिक्खू तस्स महन्तं गेलञ्ञदुक्खं दिस्वा कारुञ्ञं उप्पादेत्वा “सीलवा त्वं कतकुसलो, कस्मा मीयमानो भायसि, ननु सीलवतो सग्गो नाम मरणमत्तपटिबद्धोयेवा”ति एवं मरणत्थिकाव हुत्वा मरणत्थिकभावं अजानन्ता मरणवण्णं संवण्णेसुं. सोपि भिक्खु तेसं संवण्णनाय आहारुपच्छेदं कत्वा अन्तराव कालमकासि. तस्मा आपत्तिं आपन्ना. वोहारवसेन पन वुत्तं “कारुञ्ञेन मरणवण्णं संवण्णेसुन्”ति. तस्मा इदानिपि पण्डितेन भिक्खुना गिलानस्स भिक्खुनो एवं मरणवण्णो न संवण्णेतब्बो. सचे हि तस्स संवण्णनं सुत्वा आहारूपच्छेदादिना उपक्कमेन एकजवनवारावसेसेपि आयुस्मिं अन्तरा कालंकरोति, इमिनाव मारितो होति. इमिना पन नयेन अनुसिट्ठि दातब्बा– “सीलवतो नाम अनच्छरिया मग्गफलुप्पत्ति, तस्मा विहारादीसु आसत्तिं अकत्वा बुद्धगतं धम्मगतं सङ्घगतं कायगतञ्च सतिं उपट्ठपेत्वा मनसिकारे अप्पमादो कातब्बो”ति. मरणवण्णे च संवण्णितेपि यो ताय संवण्णनाय कञ्चि उपक्कमं अकत्वा अत्तनो धम्मताय यथायुना यथानुसन्धिनाव मरति, तप्पच्चया संवण्णको आपत्तिया न कारेतब्बोति.दुतियवत्थुस्मिं– न च भिक्खवे अप्पटिवेक्खित्वाति एत्थ कीदिसं आसनं पटिवेक्खितब्बं कीदिसं न पटिवेक्खितब्बं? यं सुद्धं आसनमेव होति अपच्चत्थरणकं, यञ्च आगन्त्वा ठितानं पस्सतंयेव अत्थरीयति, तं नपच्चवेक्खितब्बं निसीदितुं वट्टति. यम्पि मनुस्सा सयं हत्थेन अक्कमित्वा “इध भन्ते निसीदथा”ति देन्ति, तस्मिम्पि वट्टति. सचेपि पठममेवागन्त्वा निसिन्ना पच्छा उद्धं वा अधो वा सङ्कमन्ति, पच्चवेक्खणकिच्चं नत्थि. यम्पि तनुकेन वत्थेन यथा तलं दिस्सति, एवं पटिच्छन्नं होति, तस्मिम्पि पच्चवेक्खणकिच्चं नत्थि. यं पन पटिकच्चेव पावारकोजवादीहि अत्थतं होति, तं हत्थेन परामसित्वा सल्लक्खेत्वा निसीदितब्बं. महापच्चरियं पन “घनसाटकेनापि अत्थते यस्मिं वलि न पञ्ञायति, तं नप्पटिवेक्खितब्बन्ति वुत्तं.मुसलवत्थुस्मिं– असञ्चिच्चोति अवधकचेतनो विरद्धपयोगो हि सो. तेनाह “असञ्चिच्चो अहन्”ति. उदुक्खलवत्थु उत्तानमेव. वुड्ढपब्बजितवत्थूसुपठमवत्थुस्मिं “भिक्खुसङ्घस्स पटिबन्धं मा अकासी”ति पणामेसि. दुतियवत्थुस्मिं– सङ्घमज्झेपि गणमज्झेपि “महल्लकत्थेरस्स पुत्तो”ति वुच्चमानो तेन वचनेन अट्टीयमानो “मरतु अयन्”ति पणामेसि. ततियवत्थुस्मिं– तस्स दुक्खुप्पादनेन थुल्लच्चयं. 181. ततो परानि तीणि वत्थूनि उत्तानत्थानेव. विसगतपिण्डपातवत्थुस्मिं– साराणीयधम्मपूरको सो भिक्खु अग्गपिण्डं सब्रह्मचारीनं दत्वाव भुञ्जति. तेन वुत्तं “अग्गकारिकं अदासी”ति. अग्गकारिकन्ति अग्गकिरियं; पठमं लद्धपिण्डपातं अग्गग्गं वा पणीतपणीतं पिण्डपातन्ति अत्थो. या पन तस्स दानसङ्खाता अग्गकिरिया, सा न सक्का दातुं, पिण्डपातञ्हि सो थेरासनतो पट्ठाय अदासि. ते भिक्खूति ते थेरासनतो पट्ठाय परिभुत्तपिण्डपाता भिक्खू; ते किर सब्बेपि कालमकंसु. सेसमेत्थ उत्तानमेव. अस्सद्धेसु पन मिच्छादिट्ठिकेसु कुलेसु सक्कच्चं पणीतभोजनं लभित्वा अनुपपरिक्खित्वा नेव अत्तना परिभुञ्जितब्बं, न परेसं दातब्बं. यम्पि आभिदोसिकं भत्तं वा खज्जकं वा ततो लभति, तम्पि न परिभुञ्जितब्बं. अपिहितवत्थुम्पि हि सप्पविच्छिकादीहि अधिसयितं छड्डनीयधम्मं तानि कुलानि देन्ति. गन्धहलिद्दादिमक्खितोपि ततो पिण्डपातो न गहेतब्बो. सरीरे रोगट्ठानानि पुञ्छित्वा ठपितभत्तम्पि हि तानि दातब्बं maññant²ti.वीमंसनवत्थुस्मिं– वीमंसमानो द्वे वीमंसति– “सक्कोति नु खो इमं मारेतुं नो”ति विसं वा वीमंसति, “मरेय्य नु खो अयं इमं विसं खादित्वा नो”ति पुग्गलं वा. उभयथापि वीमंसाधिप्पायेन दिन्ने मरतु वा मा वा थुल्लच्चयं. “इदं विसं एतं मारेतू”ति वा “इदं विसं खादित्वा अयं मरतू”ति वा एवं दिन्ने पन सचे मरति, पाराजिकं; नो चे, थुल्लच्चयं. 182-3. इतो परानि तीणि सिलावत्थूनि तीणि इट्ठकवासिगोपानसीवत्थूनि च उत्तानत्थानेव. न केवलञ्च सिलादीनंयेव वसेन अयं आपत्तानापत्तिभेदो होति, दण्डमुग्गरनिखादनवेमादीनम्पि वसेन होतियेव, तस्मा पाळियं अनागतम्पि आगतनयेनेव वेदितब्बं.अट्टकवत्थूसु– अट्टकोति वेहासमञ्चो वुच्चति; यं सेतकम्ममालाकम्मलताकम्मादीनं अत्थाय बन्धन्ति. तत्थ आवुसो अत्रट्ठितो बन्धाहीति मरणाधिप्पायो यत्र ठितो पतित्वा खाणुना वा भिज्जेय्य, सोब्भपपातादीसु वा मरेय्य तादिसं ठानं सन्धायाह. एत्थ च कोचि उपरिठानं नियामेति “इतो पतित्वा मरिस्सती”ति, कोचि हेट्ठा ठानं “इध पतित्वा मरिस्सती”ति, कोचि उभयम्पि “इतो इध पतित्वा मरिस्सती”ति. तत्र यो उपरि नियमितट्ठाना अपतित्वा अञ्ञतो पतति, हेट्ठा नियमितट्ठाने वा अपतित्वा अञ्ञत्थ पतति, उभयनियामे वा यंकिञ्चि एकं विराधेत्वा पतति, तस्मिं मते विसङ्केतत्ता अनापत्ति. विहारच्छादनवत्थुस्मिम्पि एसेव नयो.अनभिरतिवत्थुस्मिं– सो किर भिक्खु कामवितक्कादीनं समुदाचारं दिस्वा निवारेतुं असक्कोन्तो सासने अनभिरतो गिहिभावाभिमुखो जातो. ततो चिन्तेसि– “याव सीलभेदं न पापुणामि ताव मरिस्सामी”ति. अथ तं पब्बतं अभिरुहित्वा पपाते पपतन्तो अञ्ञतरं विलीवकारं ओत्थरित्वा मारेसि. विलीवकारन्ति वेणुकारं. न च भिक्खवे अत्तानं पातेतब्बन्ति न अत्ता पातेतब्बो. विभत्तिब्यत्तयेन पनेतं वुत्तं. एत्थ च न केवलं न पातेतब्बं, अञ्ञेनपि येन केनचि उपक्कमेन अन्तमसो आहारुपच्छेदेनपि न मारेतब्बो. योपि हि गिलानो विज्जमाने भेसज्जे च उपट्ठाकेसु च मरितुकामो आहारं उपच्छिन्दति, दुक्कटमेव. यस्स पन महा-आबाधो चिरानुबद्धो, भिक्खू उपट्ठहन्ता किलमन्ति जिगुच्छन्ति “कदा नु खो गिलानतो मुच्चिस्सामा”ति अट्टीयन्ति. सचे सो “अयं अत्तभावो पटिजग्गियमानोपि न तिट्ठति, भिक्खू च किलमन्ती”ति आहारं उपच्छिन्दति, भेसज्जं न सेवति वट्टति. यो पन “अयं रोगो खरो, आयुसङ्खारा न तिट्ठन्ति, अयञ्च मे विसेसाधिगमो हत्थप्पत्तो विय दिस्सती”ति उपच्छिन्दति वट्टतियेव. अगिलानस्सापि उप्पन्नसंवेगस्स “आहारपरियेसनं नाम पपञ्चो, कम्मट्ठानमेव अनुयुञ्जिस्सामी”ति कम्मट्ठानसीसेन उपच्छिन्दन्तस्स वट्टति. विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टति. सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टति.सिलावत्थुस्मिं– दवायाति दवेन हस्सेन; खिड्डायाति अत्थो. सिलाति पासाणो; न केवलञ्च पासाणो, अञ्ञम्पि यंकिञ्चि दारुखण्डं वा इट्ठकाखण्डं वा हत्थेन वा यन्तेन वा पविज्झितुं न वट्टति. चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपि उक्खिपन्तिपि कम्मसमयोति वट्टति. अञ्ञम्पि ईदिसं नवकम्मं वा करोन्ता भण्डकं वा धोवन्ता रुक्खं वा धोवनदण्डकं वा उक्खिपित्वा पविज्झन्ति, वट्टति. भत्तविस्सग्गकालादीसु काके वा सोणे वा कट्ठं वा कथलं वा खिपित्वा पलापेति, वट्टति. 184. सेदनादिवत्थूनि सब्बानेव उत्तानत्थानि. एत्थ च अहं कुक्कुच्चकोति न गिलानुपट्ठानं न कातब्बं, हितकामताय सब्बं गिलानस्स बलाबलञ्च रुचिञ्च सप्पायासप्पायञ्च उपलक्खेत्वा कातब्बं. 185. जारगब्भिनिवत्थुस्मिं– पवुत्थपतिकाति पवासं गतपतिका. गब्भपातनन्ति येन परिभुत्तेन गब्भो पतति, तादिसं भेसज्जं. द्वे पजापतिकवत्थूनि उत्तानत्थानेव. गब्भमद्दनवत्थुस्मिं– “मद्दित्वा पातेही”ति वुत्ते अञ्ञेन मद्दापेत्वा पातेति, विसङ्केतं. “मद्दापेत्वा पातापेही”ति वुत्तेपि सयं मद्दित्वा पातेति, विसङ्केतमेव. मनुस्सविग्गहे परियायो नाम नत्थि. तस्मा “गब्भो नाम मद्दिते पतती”ति वुत्ते सा सयं वा मद्दतु, अञ्ञेन वा मद्दापेत्वा पातेतु, विसङ्केतो नत्थि; पाराजिकमेव तापनवत्थुस्मिम्पि एसेव नयो.वञ्झित्थिवत्थुस्मिं– वञ्झित्थी नाम या गब्भं न गण्हाति. गब्भं अगण्हनक-इत्थी नाम नत्थि, यस्सा पन गहितोपि गब्भो न सण्ठाति, तंयेव सन्धायेतं वुत्तं. उतुसमये किर सब्बित्थियो गब्भं गण्हन्ति. या पनायं “वञ्झा”ति वुच्चति, तस्सा कुच्छियं निब्बत्तसत्तानं अकुसलविपाको सम्पापुणाति. ते परित्तकुसलविपाकेन गहितपटिसन्धिका अकुसलविपाकेन अधिभूता विनस्सन्ति. अभिनवपटिसन्धियंयेव हि कम्मानुभावेन द्वीहाकारेहि गब्भो न सण्ठाति– वातेन वा पाणकेहि वा. वातो सोसेत्वा अन्तरधापेति, पाणका खादित्वा. तस्स पन वातस्स पाणकानं वा पटिघाताय भेसज्जे कते गब्भो सण्ठहेय्य; सो भिक्खु तं अकत्वा अञ्ञं खरभेसज्जं अदासि. तेन सा कालमकासि. भगवा भेसज्जस्स कटत्ता दुक्कटं पञ्ञापेसि.दुतियवत्थुस्मिम्पि एसेव नयो. तस्मा आगतागतस्स परजनस्स भेसज्जं न कातब्बं, करोन्तो दुक्कटं आपज्जति. पञ्चन्नं पन सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरियाति. समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति, करोन्तेन च सचे तेसं अत्थि, तेसं सन्तकं गहेत्वा योजेत्वा दातब्बं. सचे नत्थि, अत्तनो सन्तकं कातब्बं. सचे अत्तनोपि नत्थि, भिक्खाचारवत्तेन वा ञातकपवारितट्ठानतो वा परियेसितब्बं. अलभन्तेन गिलानस्स अत्थाय अकतविञ्ञत्तियापि आहरित्वा कातब्बं.अपरेसम्पि पञ्चन्नं कातुं वट्टति– मातु, पितु, तदुपट्ठाकानं, अत्तनो वेय्यावच्चकरस्स, पण्डुपलासस्साति. पण्डुपलासो नाम यो पब्बज्जापेक्खो याव पत्तचीवरं पटियादियति ताव विहारे वसति. तेसु सचे मातापितरो इस्सरा होन्ति, न पच्चासीसन्ति, अकातुं वट्टति. सचे पन रज्जेपि ठिता पच्चासीसन्ति, अकातुं न वट्टति. भेसज्जं पच्चासीसन्तानं भेसज्जं दातब्बं, योजेतुं अजानन्तानं योजेत्वा दातब्बं. सब्बेसं अत्थाय सहधम्मिकेसु वुत्तनयेनेव परियेसितब्बं. सचे पन मातरं विहारे आनेत्वा जग्गति, सब्बं परिकम्मं अनामसन्तेन कातब्बं. खादनीयं भोजनीयं सहत्था दातब्बं. पिता पन यथा सामणेरो एवं सहत्थेन न्हापनसम्बाहनादीनि कत्वा उपट्ठातब्बो. ये च मातापितरो उपट्ठहन्ति पटिजग्गन्ति, तेसम्पि एवमेव कातब्बं. वेय्यावच्चकरो नाम यो वेतनं गहेत्वा अरञ्ञे दारूनि वा छिन्दति, अञ्ञं वा किञ्चि कम्मं करोति, तस्स रोगे उप्पन्ने याव ञातका न पस्सन्ति ताव भेसज्जं कातब्बं. यो पन भिक्खुनिस्सितकोव हुत्वा सब्बकम्मानि करोति, तस्स भेसज्जं कातब्बमेव. पण्डुपलासेपि सामणेरे विय पटिपज्जितब्बं.अपरेसम्पि दसन्नं कातुं वट्टति– जेट्ठभातु, कनिट्ठभातु, जेट्ठभगिनिया, कनिट्ठभगिनिया, चूळमातुया, महामातुया, चूळपितुनो, महापितुनो, पितुच्छाय, मातुलस्साति. तेसं पन सब्बेसम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं. सचे पन नप्पहोन्ति, याचन्ति च “देथ नो, भन्ते, तुम्हाकं पटिदस्सामा”ति तावकालिकं दातब्बं. सचेपि न याचन्ति, “अम्हाकं भेसज्जं अत्थि, तावकालिकं गण्हथा”ति वत्वा वा “यदा नेसं भविस्सति तदा दस्सन्ती”ति आभोगं वा कत्वा दातब्बं. सचे पटिदेन्ति, गहेतब्बं, नो चे देन्ति, न चोदेतब्बा. एते दस ञातके ठपेत्वा अञ्ञेसं न कातब्बं.